________________
अनेकान्त/३४
१५ इद वस्तु स्थित्युत्पत्तिव्ययात्मकम् ।
प्रतिक्षणमनाद्यनन्त सर्वध्येय यथावस्थितम् ।। -तत्वानुशासन, श्लोक ११५ १६ भाव ध्येय पुनर्ययसनिभध्यानपर्यय ।
-वही श्लोक १३२ १७ अमी जीवादयो भावाश्चिद् चिल्लक्षलाञ्छिता । तत्स्वरूपाविरोधेन ध्येया धर्मे मनीषिभि ।।
-ज्ञानार्णव ३१/१८ १८ अह ममास्रवो बन्ध सवरो निर्जराक्षय ।
कर्मणामिति तत्वार्था ध्येया सप्तनवाऽथवा ।। -आ० जिनसेन, महापुराण २०/१०८ १९ आलबणेहि भरियो लोगो ज्झाइदुमणस्स खवगस्स। ज ज मणसा पेच्छइ त त आलबण होई।।
-वीरसेनाचार्य, धवला, पु०स० १३, खण्ड ५, भाग ४, सूत्र २६, पृ० ३२ २० शुद्धध्यानविशीर्णकर्मकवचो देवश्च मुक्तेर्वर । सर्वज्ञ सकल शिव स भगवान्सिद्ध परो निष्कल ।।
-ज्ञानार्णव ३१/१७ २१ अथवा स्नातकावस्था प्राप्तो घातिव्यपायत ।
जिनोऽर्हत् केवली ध्येयो विभ्रत्तेजोमय वपु ।। -आ० जिनसेन, महापुराण २१/१२० २२ तत्रापि तत्वत पञ्च ध्यातव्या परमेष्ठिन । सक्षेपेण यदत्रोक्त विस्तारात्परमागमे ।।
-तत्त्वानुशासक श्लोक ११९ २३ सम्यज्ञानादिसपन्ना प्राप्तसप्तमहर्द्धय । यथोक्तलक्षणा ध्येया सूर्युपाध्यायसाधव ।
-वही श्लोक १३० २४ गयसित्थमूसग भायारोरयणत्तयादिगुणजुत्तो। णिय आदा ज्झायव्वो खयहिदो जीवघणदेसो।।
तिलोयपणत्ती, अधिकार १, गाथा ४१ २५ एकस्मिन् द्रव्यपरमाणौ भावपरमाणौ वार्थे चिन्तानियमो इत्यर्थ । -राजवार्तिक १/२७ २६ ध्येय स्याद् परम तत्वमवाड्मानसगोचरम्। -आ० जिनसेन, महापुराण २१/२२८ २७ अथ लोकत्रयीनाथममूर्त परमेश्वरम्
ध्यातु प्रक्रमते साक्षात्परमात्मानमव्ययम् ।। त्रिकालविषय साक्षाच्छक्तिविवक्षया सामान्येन नयेनैक परमात्मानमामनेत् ।।
-ज्ञानार्णव ३१/२०-२१ २८ आ० ब्रह्मदेव द्रव्यसग्रह टीका, गाथा ५७, पृ २३० २९ सुप्रयुक्तै स्वय साक्षात्सम्यग्दृग्बोधसयमै
त्रिभिरेवापवर्गश्रीर्घनाश्लेष प्रयच्छति।। तैरेव हि विशीर्यन्ते विचित्राणि बलीन्यपि दृग्बोधसयमै कर्मनिगडानि शरीरिणाम् ।।
-ज्ञानार्णव ६/१-२ ३० पुव्वकयब्भासो भावणाहि ज्झाणस्स जोग्गदमुवेदि । ताओ य णाणदसणचरित्तवेरग्गजाणियाओ।
-वीरसेनाचार्य, धवला. पु०स० १३, खण्ड ५, भाग ४, सूत्र २६, पृ० २३