________________
अनेकान्त/३५
३१ हेयमाद्य द्वय विद्धि दुर्ध्यान भववर्धनम्।
उत्तर द्वितीय ध्यान उपादेयन्तु योगिनाम् ।। -आ० जिनसेन, महापुराण २१/२९ ३२ आतरौद्रविकल्पेन दुर्ध्यान देहिना द्विधा।
द्विधा प्रशस्तमप्युक्त धर्मशुक्लविकल्पत ।। स्याता तत्रातरौद्रे वे दुर्व्यानेऽत्यन्तदु खर्द । धर्म शुक्ले ततोऽन्ये द्वे कर्मनिर्मूलनक्षमे ।।
-ज्ञानार्णव २५/२०-२१ ३३ स्वप्नेऽपि कौतुकेनापि नासध्यानानि योगिभ ।
सेव्यानि यान्ति बीजत्व यत सन्मार्गहानये।। सन्मार्गात्प्रच्युत चेत पुनर्वर्षशतैरपि। शक्यते न हि केनापि व्यवस्थापयितु पथि।।
-ज्ञानार्णव ४०/६-७ ३४ क्षुद्रध्यानप्रपञ्चचतुरा रागानलोद्दीपिता
मुद्रामण्डलयन्त्रमन्त्रकरणैराराधयन्त्यादृता । कामक्रोधवशीकृतानिह सुरान् ससारसौख्यार्थिनो दुष्टाशाभिहता पतन्ति नरके भोगातिभिर्वञ्चिता ।।
-ज्ञानार्पव ४०/१० ३५ तद् ध्येय तदनुष्ठेय तद्विचिन्त्य मनीषिभि । यज्जीवकर्मसबन्धविश्लेषायैव जायते ।।
-वही ४०/११ ३६ आर्त्तरौद्रधHशुक्लानि।
-आo गृद्धपिच्छाचार्य, तत्वार्थसूत्र ९/२८ ३७ अट्ट च रुद्दसहिय दोण्णिवि झाणाणि अप्पसत्थाणि ।
धम्म सुक्क च दुवे पसप्थझाणाणि णेयाणि।। -आ० वट्टकेर, मूलाचार, गाथा स० ३९४ ३८ सक्षेपरूचिभि सूत्रात्तान्निरूप्यात्मनिश्चयात् ।
त्रिधैवाभिमत कैश्चिद्यतो जीवाशयस्त्रिधा ।। तत्र पुण्याशय पूर्वस्तद्विपक्षोऽशुभाशय । शुद्वोपयोगसज्ञो य स तृतीय प्रकीर्तित ।।
-ज्ञानार्णव ३/२७-२८ पुण्याशयवशाज्जात शुद्धलेश्यावलम्बनात्। चिन्तनाद्वस्तुतत्वस्य प्रशस्त ध्यानमुच्यते ।। पापाशयवशान्मोहान्मिथ्यात्वाद्वस्तुविभ्रमात् । कषायाज्जायतेऽजस्रमसद्ध्यान शरीरिणाम् ।। क्षीणे रागादिसन्ताने प्रसन्ने चान्तराम्मनि । य स्वरूपोपलम्भ स्यात्स शुद्धाख्य प्रकीर्तित ।।
---ज्ञानार्णव ३/२९-३१ ४० आणियदकालो-सव्वकालेसु सुहपरिणाम सभवादो। एत्थ गाहाओ कालो वि सो चिय जहि जोगसमहाणमुत्तम लछइ । ण हु दिवसाणिसावेलादिणियमण ज्झाइणो समए। -वीरसेनाचार्य, धवला पुस्तक स० १३. खण्ड ५, भाग ४, सूत्र २६, पृ० १९ टीका
६६/६, अमरावती, प्र०स०