Book Title: Anekant 1997 Book 50 Ank 01 to 04
Author(s): Padmachandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
अनेकान्त/३४
१५ इद वस्तु स्थित्युत्पत्तिव्ययात्मकम् ।
प्रतिक्षणमनाद्यनन्त सर्वध्येय यथावस्थितम् ।। -तत्वानुशासन, श्लोक ११५ १६ भाव ध्येय पुनर्ययसनिभध्यानपर्यय ।
-वही श्लोक १३२ १७ अमी जीवादयो भावाश्चिद् चिल्लक्षलाञ्छिता । तत्स्वरूपाविरोधेन ध्येया धर्मे मनीषिभि ।।
-ज्ञानार्णव ३१/१८ १८ अह ममास्रवो बन्ध सवरो निर्जराक्षय ।
कर्मणामिति तत्वार्था ध्येया सप्तनवाऽथवा ।। -आ० जिनसेन, महापुराण २०/१०८ १९ आलबणेहि भरियो लोगो ज्झाइदुमणस्स खवगस्स। ज ज मणसा पेच्छइ त त आलबण होई।।
-वीरसेनाचार्य, धवला, पु०स० १३, खण्ड ५, भाग ४, सूत्र २६, पृ० ३२ २० शुद्धध्यानविशीर्णकर्मकवचो देवश्च मुक्तेर्वर । सर्वज्ञ सकल शिव स भगवान्सिद्ध परो निष्कल ।।
-ज्ञानार्णव ३१/१७ २१ अथवा स्नातकावस्था प्राप्तो घातिव्यपायत ।
जिनोऽर्हत् केवली ध्येयो विभ्रत्तेजोमय वपु ।। -आ० जिनसेन, महापुराण २१/१२० २२ तत्रापि तत्वत पञ्च ध्यातव्या परमेष्ठिन । सक्षेपेण यदत्रोक्त विस्तारात्परमागमे ।।
-तत्त्वानुशासक श्लोक ११९ २३ सम्यज्ञानादिसपन्ना प्राप्तसप्तमहर्द्धय । यथोक्तलक्षणा ध्येया सूर्युपाध्यायसाधव ।
-वही श्लोक १३० २४ गयसित्थमूसग भायारोरयणत्तयादिगुणजुत्तो। णिय आदा ज्झायव्वो खयहिदो जीवघणदेसो।।
तिलोयपणत्ती, अधिकार १, गाथा ४१ २५ एकस्मिन् द्रव्यपरमाणौ भावपरमाणौ वार्थे चिन्तानियमो इत्यर्थ । -राजवार्तिक १/२७ २६ ध्येय स्याद् परम तत्वमवाड्मानसगोचरम्। -आ० जिनसेन, महापुराण २१/२२८ २७ अथ लोकत्रयीनाथममूर्त परमेश्वरम्
ध्यातु प्रक्रमते साक्षात्परमात्मानमव्ययम् ।। त्रिकालविषय साक्षाच्छक्तिविवक्षया सामान्येन नयेनैक परमात्मानमामनेत् ।।
-ज्ञानार्णव ३१/२०-२१ २८ आ० ब्रह्मदेव द्रव्यसग्रह टीका, गाथा ५७, पृ २३० २९ सुप्रयुक्तै स्वय साक्षात्सम्यग्दृग्बोधसयमै
त्रिभिरेवापवर्गश्रीर्घनाश्लेष प्रयच्छति।। तैरेव हि विशीर्यन्ते विचित्राणि बलीन्यपि दृग्बोधसयमै कर्मनिगडानि शरीरिणाम् ।।
-ज्ञानार्णव ६/१-२ ३० पुव्वकयब्भासो भावणाहि ज्झाणस्स जोग्गदमुवेदि । ताओ य णाणदसणचरित्तवेरग्गजाणियाओ।
-वीरसेनाचार्य, धवला. पु०स० १३, खण्ड ५, भाग ४, सूत्र २६, पृ० २३

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158