Book Title: Anekant 1948 11 12 Author(s): Jugalkishor Mukhtar Publisher: Jugalkishor Mukhtar View full book textPage 9
________________ किरण १० ] शासन - चतुस्त्रिंशिका - फुल्लत्कार फणापति स्फुटफटा रत्नावली भासुरः छायापार्श्वविभुः भ भाति जयतादिग्वाससां शासनम् ' ॥१७॥ क्षाराम्भोधिपयः सुधाद्रव इव प्रत्यक्षमाऽऽस्वाद्यते - - रसकृत् यच्छायया संभरत् । पूतंपूततमः स पञ्चशतको दण्डप्रमाणः प्रभुः श्रीमानादिजिनेश्वरो स्थिरयते दिग्वाससां शासनम् ॥ १८ ॥ तिर्योऽपि नमन्ति यं निज-गिरा गायन्ति भक्त्याशया टेस्य पदद्वये शुभदृशो' गच्छन्ति नो दुर्गतिम् । देवेन्द्रार्चित- पाद - पङ्कज - युगः पावापुरे पापहा श्रीमद्वीर जिनः स रक्षतु सदा दिग्वाससां शासनम् ॥ १६ ॥ सौराष्ट्र यदुवंश - भूषण- मणेः श्रीनेमिनाथस्य या मूर्तिर्मुक्तिपथोपदेशन - परा शान्ताऽऽयुधाऽपोहनात् । वराभरणैर्विना गिरिवरे देवेन्द्र संस्थापिता चित्त-भ्रान्तिमपाकरोतु जगतो दिग्वाससां शासनम् * ॥ २० ॥ यस्याऽद्याऽपि सुदुन्दुभि-स्वरमलं पूजां सुराः कुर्वते भव्य प्रेरित - पुष्प- गन्ध-निचयोऽध्यारोहति क्ष्मा (भू) तले । नित्यं नूतन पूजयाऽर्चित - तनुः श्रीवासुपूज्योऽवभात् चम्पायां परमेश्वरः सुखकरो दिग्वाससां शासनम् ॥ २१ ॥ तिर्यग्वेषमुपास्य पश्यत तपो वैशेषिकेना (गा ) ऽऽदुरात् भव्योत्सृष्ट - कणैरवश्यमसम - ग्रासं सदा कुर्वता । चक्रे घोरमनन्यचीर्णमखिलं कर्म्माऽऽनिहन्तु त्वरा तत्तेऽपि समाश्रितं सुविशदं दिग्वाससां शासनम् ॥ २२ ॥ जैनाभास मतं विधाय कुधिया यैरप्यदो मायया हस्वारम्भ-ग्रहाश्रयो हि विविधग्रासः स वासा (सां) पतिः । भाण्डोडकरोऽर्च्यते स च पुनः निर्ग्रन्थलेशस्ततो युक्तया तैरपि साधु भाषितमिदं दिग्वाससां शासनम् ॥ २३ ॥ नाभुक्तं किल कर्म्मजालमसकृत् संहन्यते जन्मिनां योगा इत्यवबुध्य भस्म - कलितं देहं जटा - धारिणं । मूद्भय स्थाचरणं च भैक्ष्यमशनं ये चक्रिरे तैरपि प्रोक्तं हि प्रथमं प्रवन्द्यममलं दिग्वाससां शासनम् ॥ २४ ॥ मूर्त्तिः कर्म्म शुभाशुभं हि भविनां भुंक्त पुनश्चेतनः " शुद्ध-निर्मल- निःक्रिया - गुण इहाऽकर्त्तेति सांख्योऽब्रवीत् । संसर्गस्तददृष्टरूपजनितस्तेनाऽपि नापि समाश्रितं सुविशदं दिग्वाससां शासनम् ॥ २५ ॥ चार्वाकैश्चरितोज्झितैरभिमतो जन्मादि - नाशान्तको जीवः क्ष्मादिमयस्तथाऽस्य न पुनः स्वर्गापवर्गो कचित् । [ ४१३ १ प्रति । २ सति । ३ सम्यग्दृष्टयः । ४ गिरिनारपर्वते । ५ प्रति । ६ यस्येति त्रापि सम्बन्धो (सम्बद्धयते इति) ज्ञेयः । ७ श्रात्मा । ८ शुद्धः सन् । ६ जन्म श्रादौ यस्य स जन्मादिः । Jain Education नाशोऽन्ते यस्यासौ नाशान्तः । पश्चात् कर्मधारयः । स्वार्थे कः । www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88