Book Title: Anekant 1948 11 12
Author(s): Jugalkishor Mukhtar
Publisher: Jugalkishor Mukhtar

View full book text
Previous | Next

Page 7
________________ किरण १० ] शासन-चतुस्त्रिंशिका BEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEa यत्पापवासाद्वालोयं ययौ सोपास्रयं स्मयं । शुक्षत्यसौ यतिजैनमूचुः श्रीपूज्यसिद्धयः ॥ १॥ यद्दीपस्म शिखेव भाति भविनां नित्यं पुनः पर्वसु भूभृन्मूद्धनि वासिनामुपचित -प्रीति -प्रसन्नात्मनाम् । कैलाशे जिनबिम्बमुत्तमधमत्सौवर्णवणं सुरा . वन्द्यन्तेऽद्य दिगम्बरं तदमलं दिग्वाससां शासनम् ॥ १ ॥ पादाङ्गुष्ट-नख - प्रभासु भविनामाऽऽभान्ति पश्चाद्भवा यस्यात्मीयभवा जिनस्य पुरतः स्वस्योपवास-प्रमाः । अद्याऽपि प्रतिभाति पोदनपुरे यो वन्द्य-वन्द्यः स वै देवो बाहुबली करोतु बलवद्दिग्वाससां शासनम् ।। २ ॥ पत्रं यत्र विहायसि प्रविपुले स्थातुं क्षणं न क्षम तत्राऽऽस्ते गुणरत्नरोहणगिरियो देवदेवो महान् । चित्रं नाऽत्र करोति कस्य मनसो दृष्टः पुरे श्रीपुरे स श्रीपार्श्वजिनेश्वरो विजयते दिग्वाससां शासनम् ॥ ३ ॥ वासं सार्थपतेः पुरा कृतवतः शङ्खान् गृहीत्वा बहून् सद्धर्मोद्यतचेतसो हुलगिरौ कस्याऽपि धन्यात्मनः । प्रातर्मार्गमुपेयुषो न चलिता शङ्खस्य गोणी पदं यावच्छङ्खजिनो निरावृति रभादिग्वाससां शासनम् ॥ ४ ॥ सानन्दं निधयो नवाऽपि नवधा यं' स्थापयाश्चक्रिरे वाप्यां पुण्यवतः स कस्यचिदहोस्वं'" स्वादिदेश प्रभुः'। धारायां धरणोरगाधिप - शित - च्छत्र - श्रिया राजते श्रीपार्थो नवखण्ड-मण्डित-तनुर्दिग्वाससां शासनम्'२ ॥ ५ ॥ द्वापश्चाशदनूनपाणिपरमोन्मानं करैः पञ्चभियं चक्रे जिनमर्ककीर्तिनृपतिवाणमेकं महत्" । तन्नाम्ना स'५ बृहत्पुरे वरबृहद्द वाख्यया गीयते श्रीमत्यादिनिषिद्धिकेयमवताहिग्वाससां शासनम् ॥ ६ ॥ लौकैः पञ्चशतीमितैरविरतं सहत्य निष्पादितं यत्कक्षान्तरमेकमेव महिमा सोऽन्यस्य कस्याऽस्तु भो! । यो देवेरतिपूज्यते प्रतिदिनं जैने पुरे · साम्प्रतं देवो दक्षिणगोम(म्म)टः स जयताहिग्वाससां शासनम् ॥ ७ ॥ यं दुष्टो न हि पश्यति क्षणमपि प्रत्यक्षमेवाऽखिलं सम्पूर्णाक्यवं मरीचिनिचयं शिष्टः पुनः पश्यति । १ (अग्रेतन)वृत्तानामाद्यक्षरै(निमितः) श्लोकोऽयम् । २ अग्रतः अग्रे भवाः आत्मीयभवाः । अाभान्ति । ३ यः पार्श्वजिनेश्वरः तत्र विहायसि नभसि) आस्ते। ४ दृष्टः सन् । ५ सागर- 60 दत्ताभिधानस्य । ६ तावत् शंखदेवः । ७ दिगम्बररूपः। ८ कर्तारः। ६ कर्मतापन्न । १० स्वकीय स्वरूपं । ११' यः प्रभुः श्रीपार्श्वनाथः। १२ प्रति । १३ पचमिः करैः A द्वापञ्चाशत् सप्तपञ्चाशत् इत्यर्थः। १४ कयंभूतं शासनं महत् । १५ स जिनः। १६ इयं ही Jain Education intermat CDS श्रीमती आदि निषिद्धिका इति च लोकैर्गीयते Past www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 88