Book Title: Anekant 1948 11 12
Author(s): Jugalkishor Mukhtar
Publisher: Jugalkishor Mukhtar
View full book text
________________
DAD
सिद्धसेन-स्वयम्भूस्तुतिः
[प्रथमा द्वात्रिंशिका]
(उपजातिः) स्वयम्भुवं भूत-सहस्रनेत्रमनेकमेकाक्षर-भाव-लिङ्गम् । अव्यक्तमव्याहत-विश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥ १ ॥ समन्त-सर्वाक्ष-गुणं निरक्ष स्वयम्प्रभं सर्वगताऽवभासम् । अतीत-संख्यानमनन्तकल्पमचिन्त्यमाहात्म्यमलोकलोकम् ॥ २॥ कुहेतु-तोपरत-प्रपञ्च-सद्भाव-शुद्धाऽप्रतिवादवादम् । प्रणम्य सच्छासन-वर्धमानं स्तोष्ये यतीन्द्रं जिनवर्धमानम् ॥३॥ न काव्य-शक्तर्न परस्परेjया न वीर-कीर्ति-प्रतिबोधनेच्छया । न केवलं श्राद्धतयैव नूयसे गुणज्ञ-पूज्योऽसि यतोऽयमादरः ॥४॥ परस्पराक्षेप-विलुप्त-चेतसः स्ववाद-पूर्वाऽपर-मूढ-निश्चयान् । समीक्ष्य तत्त्वोत्पथिकान कुवादिनः कथं पुमान स्याच्छिथिलादरस्त्वयि ॥५॥ वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः । त एव विज्ञान-पथागताः सतां त्वदीय-सूक्त-प्रतिपत्ति-हेतवः ॥ ६॥ कृपां वहन्तः कृपणेषु जन्तुषु स्वमांस-दानेष्वपि मुक्तचेतसः । त्वदीयमप्राप्य कृतार्थकौशलं स्वतः कृपां संजनयन्त्यमेधसः ॥७॥ जनोऽयमन्यः करुणात्मकैरपि स्वनिष्ठित-क्लेश-विनाश-काहलैः । विकुत्सयंस्त्वद्वचनाऽमृतौषधं न शान्तिमाप्नोति भवाति-विक्लवः ॥८॥ प्रपश्चित-तुल्लक-तर्क-शासनैः पर-प्रणेयाऽल्पमतिर्भवासनैः । त्वदीयसन्मार्गविलोमचेष्टितः कथं नु न स्यात्सुचिरं जनोऽजनः ॥६॥ परस्परं क्षुद्रजनः प्रतीपगानिहैव दण्डेन युनक्ति वा न वा । निरागसस्त्वत्प्रतिकूलवादिनो दहन्त्यमुत्रेह च जाल्मवादिनः ॥१०॥ अविद्यया चेयुगपद्विलक्षणं क्षणादि कृत्स्मं न विलोक्यते जगत् । ध्रुवं भवद्वाक्यविलोमदुर्नयांश्चिरानुगांस्तानुपगूह्य शेरते ॥१॥ समृद्धपत्रा अपि सच्छिखण्डिनो यथा न गच्छन्ति गतं गरुत्मतः । सुनिश्चितज्ञेयविनिश्चयास्तथा न ते गतं यातुमलं प्रवादिनः ॥१२॥ य एष षड्जीव-निकाय-विस्तरः परैरनालीढपथस्त्वयोदितः । अनेन सर्वज्ञ-परीक्षण-क्षमास्त्वयि प्रसादोदयसोत्सवाः स्थिताः ॥१३॥ वपुः स्वभावस्थमरक्तशोणितं पराऽनुकम्पासफलं च भाषितम् । न यस्य सर्वज्ञ-विनिश्चयस्त्वयि द्वयं करोत्येतदसौ न मानुषः ॥१४॥ अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः प्रथयन्ति यद्यशः । . न तावदप्येकसमूह-संहताः प्रकाशयेयुः परवादि-पार्थिवाः ॥१५॥
Jain Education InternaCS
R AEES
RONudainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88