Book Title: Anekant 1948 11 12
Author(s): Jugalkishor Mukhtar
Publisher: Jugalkishor Mukhtar

View full book text
Previous | Next

Page 12
________________ यदा न संसार-विकार-संस्थितिविगाह्यते त्वत्प्रतिघातनोन्मुखैः । शठस्तदा सजनवल्लभोत्सवो न किञ्चिदस्तीत्यभयैः प्रबोधितः ।।१६।। स्वपक्ष एव प्रतिबद्धमत्सरा यथाऽन्यशिष्याः स्वरुचि-प्रलापिनः । निरुक्तसूत्रस्य यथार्थवादिनो न तत्तथा यत्तव कोऽत्र विस्मयः ॥१७॥ नय-प्रसङ्गाऽपरिमेयविस्तरैरनेकभङ्गाऽभिगमार्थ-पेशलैः । अकृत्रिम-स्वादुपदैर्जनं जनं जिनेन्द्र साक्षादिव पासि भाषितैः ॥१८।। विलक्षणानामविलक्षणा सती त्वदीयमाहात्म्य-विशेष-सम्भली । मनांसि वाचामपि मोहपिच्छलान्युपेत्य तेऽत्यद्भुत भाति भारती ॥१९।। असत्सदेवेति परस्पर-द्विषः प्रवादिनः कारण-कार्य-तार्किणः । तुदन्ति यान वाग्विषकएटकान्न तैर्भवाननेकान्त-शिवोक्तिरर्यत ॥२०॥ निसर्ग-नित्य-क्षणिकार्थ-वादिनः तथा महत्सूक्ष्म-शरीर-दर्शिनः । यथा न सम्यङ्मतयस्तथा मुने भवाननेकान्त-विनीतमुक्तवान् ।।२१।। मुखं जगद्धर्मविविक्ततां परे वदन्ति तेष्वेव च यान्ति गौरवम् । त्वया तु येनैव मुखेन भाषितं तथैव ते वीर गतं सुतैरपि ॥२२॥ • तपोभिरेकान्त-शरीर-पीडनैव्रताऽनुबन्धैः श्रुत-सम्पदाऽपि वा। त्वदीय-वाक्य-प्रतिबोध-पेलवैरवाप्यते नैव शिवं चिंरादपि ॥२३।। न राग-निर्भर्त्सन-यन्त्रमीदृशं त्वदन्यदृग्भिश्चलितं विगाहितम् । यथेयमन्तःकरणोपयुक्तता बहिश्च चित्रं कलिलासनं तपः ॥२४॥ विराग-हेतु-प्रभवं न चेत्सुखं न नाम तत्किश्चिदिति स्थिता वयम् । स चेन्निमित्तं स्फुटमेव नास्ति न त्वदन्यतः स त्वयि येन केवलः ।।२।। न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपाभुते । तदष्टधा पुद्गल-मूर्ति-कर्मजं यथात्थ नैवं भुवि कश्चनाऽपरः ॥२६।। न मानसं कर्म न देहवाङमयं शुभाशुभ-ज्येष्ठ-फलं विभागशः । यदात्थ तेनैव समीक्ष्य-कारिणः शरण्य सन्तस्त्वयि नाथ बुद्धयः ॥२७|| यदा न कोपादि-वियुक्त लक्षणं न चाऽपि कोपादि-समस्त-लक्षणम् । त्वमात्थ सत्त्वं परिणाम-लक्षणं तदेव ते वीर विबुद्धलक्षणम् ॥२८॥ क्रियां च संज्ञान-वियोग-निष्फलां क्रिया विहीनां च विबोध-सम्पदम । निरस्यता क्लेश-समूह-शान्तये त्वया शिवायाऽऽलिखितेव पद्धतिः ।।२।। सुनिश्चितं नः परतन्त्र-युक्तिषु स्फुरन्ति याः काश्चनसूक्त सम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिन वाक्यविग्रुषः ॥३०॥ शताध्वराद्या लवसप्तमोत्तमाः सुरर्षभा दृष्टपरापरास्त्वया । त्वदीय-योगाऽऽगम-मुग्ध शक्तयस्त्यजन्ति मानं सुरलोकजन्मजम् ॥३१।। (शिखरिणी) जगन्नैकावस्थं युगपदखिलाऽनन्तविषयं यदेतत्प्रत्यक्षं तव न च भवान् कस्यचिदपि । अनेनैवाऽचिन्त्य-प्रकृतिरस-सिद्धेस्तु विदुषां समीक्ष्यैतद्वारं तव गुणकथोत्का वयमपि ॥३२॥ इति श्रीसिद्धसेनाचार्य-प्रणीत-स्वयम्भूस्तुतिः । Jain Education International For Personattnivisturioma m ta www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88