________________
विमो०८
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः७
॥२८७॥
फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ,
चेले लाघवियं आगममाणे जाव समभिजाणिया (सू० २२४) स एवं कारणसद्भावे सति वस्त्रं विभृयादथवा नैवासौ जिह्वेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचेलं | पराक्रममाणं भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीनधिसहते असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजाणिय'त्ति ॥ किं च-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीयात् , तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह
जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहङ दलइस्सामि आहडं च साइज्जिस्सामि १ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आह९ दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आह९ नो दलइस्सामि आहडं च साइज्जिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं
॥२८७॥
Jan Education International
For Personal & Private Use Only
4mjainelibrary.org