Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 584
________________ विमो०८ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥२८९॥ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्यायागतं परिज्ञेङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रमुच्यते अनुष्टुप् ॥ अणुपुट्वेण विमोहाइं, जाइं धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं नच्चा अणेलिसं ॥१॥ दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अणुपुव्वीइ सवाए, आरम्भाओ(य)तिउद्दई ॥२॥ कसाए पयणू किच्चा, अप्पाहारे तितिक्खए।अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं ॥ ३ ॥ जीवियं नाभिकङ्खिज्जा, मरणं नोवि पत्थए । दुहओऽवि न सजिजा, जीविए मरणे तहा ॥४॥ आनुपूर्वी-क्रमः, तद्यथा-प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्व्या यान्यभिहितानि, कानि पुनस्तानि?–'विमोहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा-भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीराः-अक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः-हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा 'सर्व' कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यस ॥२८९॥ Bain Education Internasional For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640