Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 592
________________ विमो०८ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥२९३॥ हेवि, ठाणाओ नवि उब्भमे ॥ १९ ॥ अयं से उत्तमे धम्मे, पुवठ्ठाणस्स पग्गहे। अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥ २०॥ 'आसीनः' आश्रितः किं तत्?-मरणम् , किंभूतम् ?–'अनीदृशम्' अनन्यसदृशमितरजनदुरध्यवसेयम् , तथाभूतश्च किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोलाघुणकीटकास्तेषामावासः कोलावासस्तमन्तघुणक्षतमुद्देहिकानिचितं वा 'समासाद्य'लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्-प्रकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् ॥१७॥ इङ्गितमरणे चोदनामभिधाय यन्निषेध्यं तद्दर्शयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र-गुरुत्वात्कर्म अवयं वा-पापं वा तत्समुत्पद्येतप्रादुष्ष्यात्, न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात् , तथा 'ततः' तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद्दुष्प्रणिहितवाग्योगादार्तध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद्-उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत्, तत्र च धृतिसंहननाद्युपतोप्रतिकर्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान्दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोद्यतो मयैवैतदवा कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेद्-अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं ॥२९३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640