Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 607
________________ चरमसमये तु मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तकसुभगादेययशःकीर्त्तितीर्थकरत्वान्यतरवेदनीयायुष्कोच्चैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धा(ब्याख्यं लोकायमुपैतीत्ययं गाथातात्पर्यार्थः॥ साम्प्रतमुपसंहरंस्तीर्थकरासेवनतः प्ररोचनतां दर्शयितुमाह एवं तु समणुचिन्नं वीरवरेणं महाणुभावणं । जं अणुचरित्तु धीरा सिवमचलं जन्ति निव्वाणं ॥ २८४ ॥ 'एवम्' उक्तविधिना भावोपधानं-ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ॥ समाप्ता ब्रह्मचर्याध्ययननियुक्तिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्- . अहासुयं वइस्सामि जहा से समणे भगवं उट्टाए । संखाए तंसि हेमंते अहुणो पव्वइए रीइत्था ॥१॥णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एवं खु अणुधम्मियं तस्स ॥ २॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥३॥ संवच्छरं साहियं मासं जं न रिकासि वत्थगं भगवं।अचेलए तओ चाइ तं वोसिज्ज वत्थमणगारे ॥४॥ Jain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640