Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीआचाराङ्गवृत्तिः
(शी०)
द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शहर शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् । तेनामुयाजगदिदं निवृतिमतुलां सदाचारमा वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम्। तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति?॥४॥
तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिर्ब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता ॥
॥३१७॥
इति श्रीमद्भद्रबाहुस्वामिसंदृब्धनियुक्तिसंकलिताचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशीलाङ्काचार्येण तत्त्वा
दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम् ।
॥३१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 637 638 639 640