Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ २९६ ॥
अथोपधानश्रुताख्यं नवममध्ययनम्
उक्तमध्ययनमष्टमं साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतन्नवमेऽध्ययने प्रतिपाद्यते,) अनन्तराध्ययन सम्बन्धस्त्वयम् - इहाभ्युद्यतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृतसन्मार्गावतारं तथा घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनं समवसरणस्थं सत्त्वहिताय धर्म्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिपुराह
जो जहया तित्थयरो सो तइया अप्पणो य तित्थम्मि । वण्णेइ तवोकम्मं ओहाणसुयंमि अज्झयणे ॥ २७६ ॥ यो यदा तीर्थदुयते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, ( इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानव| त्सर्वतीर्थकृतां तपःकम्मतान्यथेत्या रे कान्युदासार्थमाह
Jain Education International
For Personal & Private Use Only
उपधा०९
उद्देशकः १
॥ २९६ ॥
www.jainelibrary.org

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640