Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
दृशम् - अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालयेदिति ॥ १ ॥ किं च- द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च तद्विदित्वा - आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, | तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण'मिति वाक्यालङ्कारे, के विदित्वा ? – 'बुद्धा' अवगततत्त्वा धर्म्मस्य - श्रुतचारित्राख्यस्य पारगाः - सम्यग्वेत्तारः, ते बुद्धा धर्म्मस्वरूपवेदिनः 'आनुपूर्व्या' प्रब्रज्यादिक्रमेण संयममनुपालय मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै मरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्भणमारम्भः - शरीरधारणायान्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुय्यति - अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुव्यति 'वर्त्तमानसामीप्ये वर्त्तमानवद्वे'( पा० ३-३ - १३१) त्यनेन भविष्यत्कालस्य वर्त्तमानता ॥२॥ स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाह- कषः - संसारस्तस्यायाः कषायाः - क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति- 'अल्पाहारः' स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्व्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, (अल्पाहारतया च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय) इति दर्शयति- तितिक्षते - असदृशजनादपि दुर्भाषि तादि क्षमते, रोगातङ्कं वा सम्यकू सहत इति, तथा च संलेखनां कुर्व्वन्नाहारस्याल्पतया 'अथे' त्यानन्तर्ये 'भिक्षुः' मुमुक्षुः 'ग्लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणे मूर्च्छन्नाहारस्यैवान्तिकं - पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानी|त्यादि संलेखनाद्वनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिकं - समीपं न व्रजेत्, तथाहि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640