Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 588
________________ श्रीआचारावृत्तिः (शी०) ॥२९१॥ संसप्पगा य जे पाणा, जे य उड्डमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पम विमो०८ जए ॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उब्भमे। आसवेहिं विवित्तेहिं, उद्देशकः८ तिप्पमाणोऽहियासए ॥ १०॥ गन्थेहिं विवित्तेहिं, आउकालस्स पारए। पग्गहियतरगं चेयं, दवियस्स वियाणओ ॥ ११ ॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए।आयवजं पडीयार, विजहिज्जा तिहा तिहा ॥ १२॥ संसर्पन्तीति संसर्पकाः-पिपीलिकाक्रोष्ट्रादयो ये प्राणाः-प्राणिनो ये चोर्द्धचरा-गृध्रादयो ये चाधश्चराः बिलवासित्वात्सादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिन्न क्षणुयात्-न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥९॥ किं च-प्राणाः-प्राणिनो देहं मम (वि)हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणी-14 त्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान्न निषेधयेत्, तस्माच्च स्थानान्नाप्युद्धमेत्-नान्यत्र यायात्, किंभूतः सन् ?आश्रवैः-प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽ-15 प्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत ॥ १०॥ किं च- ॥२९१॥ ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यक्तैः सद्भिग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्ल dain Education International For Personal & Private Use Only wwww.jainelibrary.org

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640