________________
श्रीआचारावृत्तिः (शी०)
॥२९१॥
संसप्पगा य जे पाणा, जे य उड्डमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पम
विमो०८ जए ॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उब्भमे। आसवेहिं विवित्तेहिं, उद्देशकः८ तिप्पमाणोऽहियासए ॥ १०॥ गन्थेहिं विवित्तेहिं, आउकालस्स पारए। पग्गहियतरगं चेयं, दवियस्स वियाणओ ॥ ११ ॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए।आयवजं
पडीयार, विजहिज्जा तिहा तिहा ॥ १२॥ संसर्पन्तीति संसर्पकाः-पिपीलिकाक्रोष्ट्रादयो ये प्राणाः-प्राणिनो ये चोर्द्धचरा-गृध्रादयो ये चाधश्चराः बिलवासित्वात्सादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिन्न क्षणुयात्-न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥९॥ किं च-प्राणाः-प्राणिनो देहं मम (वि)हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणी-14 त्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान्न निषेधयेत्, तस्माच्च स्थानान्नाप्युद्धमेत्-नान्यत्र यायात्, किंभूतः सन् ?आश्रवैः-प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽ-15 प्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत ॥ १०॥ किं च- ॥२९१॥ ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यक्तैः सद्भिग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्ल
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org