SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ विमो०८ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः७ ॥२८७॥ फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, चेले लाघवियं आगममाणे जाव समभिजाणिया (सू० २२४) स एवं कारणसद्भावे सति वस्त्रं विभृयादथवा नैवासौ जिह्वेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचेलं | पराक्रममाणं भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीनधिसहते असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजाणिय'त्ति ॥ किं च-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीयात् , तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहङ दलइस्सामि आहडं च साइज्जिस्सामि १ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आह९ दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आह९ नो दलइस्सामि आहडं च साइज्जिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं ॥२८७॥ Jan Education International For Personal & Private Use Only 4mjainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy