Book Title: Aapne Aatmnirikshan Karishu
Author(s): Amarendravijay
Publisher: Aatmjyot Prakashan
View full book text
________________
૧૨૪
આપણે આત્મનિરીક્ષણ કરીશું ?
(ii) निशानाथप्रतिक्षेपो, यथाऽन्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ।।
- योगदृष्टिसमुख्यय, खोर्ड १४०.
१२. निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्रान्धकल्पानां विवादेन न किंचन ।।
-योगदृष्टिसमुय्यय, श्लो १.४३.
13. (i) वादांश्च प्रतिवादांश्च वदन्तोऽनिश्वितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ।।
- योगजिन्दु, श्लो५ ६७.
(ii) ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्वयः ।।
--ज्ञानंसार, अनुभवाष्ट, लोड ४. सरभावो : •योगदृष्टिसमुय्यय, श्लो १४३-१४६.
१४. न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान्। मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ।
- योगदृष्टिसमुय्यय, खोर्ड १४७.
१५. (i) पुत्रदारादिसंसारो धनिनां मूढचेतसाम्। पण्डितानां तु संसारः शास्त्रमध्यात्मवर्जितम् ।।
-अध्यात्मोपनिषद्द, शास्त्रयोगशुद्धि-अधिार, श्लो १२.
(ii) धनिनां पुत्रदारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां, शास्त्रमध्यात्मवर्जितम् ।।
- अध्यात्मसार, आत्मस्वयाधिकार, लोड२३.
१६. णियणियवयणिज्जसच्चा सव्व णया परवियालणे मोहा । ते उण ण दिट्ठसमओ विभयइ सच्चे व अलिए व ।।
- संभवित, अंड १, २८.
१७. (i) तत्त्वतः शास्त्रभेदश्च न, शास्तृणामभेदतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ।।

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192