Book Title: Aapne Aatmnirikshan Karishu
Author(s): Amarendravijay
Publisher: Aatmjyot Prakashan

View full book text
Previous | Next

Page 169
________________ આપણી ધર્મપ્રવૃત્તિનું લક્ષ્ય ૧૪૫ (ii) दयापि लौकिकी नेष्टा षट्कायानवबोधतः । ऐकान्तिकी च नाज्ञानान्निश्चयव्यवहारयोः ।। -a ut allist, at ० ७, 2403 २७. (iii) यत्र रोधः कषायाणां, ब्रह्म ध्यानं जिनस्य च । ज्ञातव्यं तत्तपः शुद्धमवशिष्टं तु लङ्घनम् ।। -अध्यात्मसार, भात्मनिश्चया५।२, २८१५७. ७. (i) तात्त्विकपक्षपातस्यापि द्रव्यक्रियातिशायित्वात् । -दायित् lust, sl० १८, 940 २६ टी. (ii) तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ।। खद्योतकस्य यत्तेज-स्तदल्पं च विनाशि च । विपरीतमिदं भानो-रिति भाव्यमिदं बुधैः ।। , -योगदृष्टिसभुय्यय, २६03 २२३-२२४. . ८. मोहश्च सर्वक्लेशानां मूलं अनात्मन्यात्माभिमानलक्षणः । . -त्रिशत् alist, द्वा० २१, २८॥ ४ 21st. ८. ये कर्मकृता भावाः परमार्थनयेन चात्मनो भिन्नाः । तत्रात्माभिनिवेशोऽहंकारोऽहं यथा नृपतिः ।। ममाहंकारनामानौ सेनान्यौ तौ च तत्सुतौ। यदायत्तः सुदुर्भेदो मोहव्यूहः प्रवर्तते ।। -तत्त्वानुशासन, स१, २८॥ १५, १3. १०. विकल्पचषकैरात्मा पीतमोहासवो ह्ययम् । भवोच्चतालमुत्तालं प्रपंचमधितिष्ठति ॥ __-शानसार, मोडत्या॥ष्ट, 240 . ११. बहिनिवृत्तिमात्रं स्या-च्चारित्राद्व्यावहारिकात् । अंतःप्रवृत्तिसारं तु सम्यक्प्रज्ञानमेव हि ॥ -अध्यात्मसार, वैशयाच॥२, दो २१. .

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192