Book Title: Aapne Aatmnirikshan Karishu
Author(s): Amarendravijay
Publisher: Aatmjyot Prakashan
View full book text
________________
૧૨૬
આપણે આત્મનિરીક્ષણ કરીશું? (ब) ...मृग्यस्तदर्थानुपपत्ति परिहारो यत्नतः कर्त्तव्यः गुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात्,......तथा च तस्य मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कर्त्तव्या, इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेः, तदरुचिस्तु तत्त्वतो दृष्टिवादारुचिपर्य्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ।।
–ઉપાધ્યાય શ્રી યશોવિજયજી २3. अज्ञानाद्विषयासक्तो बध्यते विषयैस्तु न। ज्ञानाद्विमुच्यते चात्मा न तु शास्त्रादिपुद्गलात् ॥ ..
-अध्यात्मसार, मामनियापा२, २८॥ १४०. २४. मेनन, वैरायलqu५:२, २८॥ २४-३१.
रात।
२५. द्विविधं फलं, अनन्तरपरम्परभेदादिति।
तत्रानन्तरफलमुपप्लवहास इति। तथा भावैश्वर्यवृद्धिरिति। तथा जनप्रियत्वमिति। .
- - -धर्मनिन्दु, १० ७, सूत्र २-५. २६. (i) तत्त्वतः पुनः प्रणिधानाद्यभावतो नैकापि (धर्मक्रिया) वर, प्रणिधानादीनां क्रियाशुद्धिहेतुत्वात्।।
प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम्
परोपकारसार च चित्तं पापविवर्जितम् ।। Ell-...स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु प्राणिषु कृपानुगं करुणान्वितं...परार्थनिष्पत्तिप्रधानं च चित्तं... । .. -ile lust, शि: १०, मश:
दो ८ (21st) भने ११. (ii) ...भावोऽयं अनेन विना चेष्टा द्रव्यक्रिया तुच्छा। 211 -तुच्छा-असारा स्वफलासाधकत्वेन।
-पोsus 3, 2८15 १२. (iii) न ४२ जानना २, विर पार सने २;
લેષ ધરતા તેહશું રે, હેઠા આવે તેહ રે."
-340 थार्नु स्तवन, ढा १०, गाथा ५.

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192