Book Title: Aapne Aatmnirikshan Karishu
Author(s): Amarendravijay
Publisher: Aatmjyot Prakashan

View full book text
Previous | Next

Page 149
________________ મુમુક્ષુની બે પાંખ ૧૨૫ टी.st- तत्त्वतो धर्मवादापेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च नास्ति। धर्मप्रणेतृणामभेदतः । तत्तन्नयापेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाभिमानात्। .. -દ્વત્રિશત્ દ્વત્રિશિકા, દ્વા ૨૩, શ્લોક ૧૪ (साथे मी २८॥ २७). (ii) आच्छादितानां मोहेन पौण्डरीकमहामुने। बहूनि दर्शनानीति मोहोऽयं संप्रवर्तते ।। तस्यापाये पुनः पुंसां सद्बुद्धेर्गोचरं गते। ... अत्र सद्दर्शने नूनं भेदबुद्धिनिवर्तते ।। -34मिति. प्रस्ताव ८, ८) ८०१-८०२. સરખાવો : વૈરાગ્યકલ્પલતા, સ્તબક ૯, ૧૦૮૭-૧૦૯૨. १८. तावद् विवादी. जनरंजकश्च यावन्न चैवात्मरसे सुखज्ञः ।। ___-६५५ ५[शिst, 2405 23. १८.. अध्यात्मोपनिषद्, शस्त्रयोगशुद्धि-५५२, 2403 ६०-७१. २०. (i) शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद् भवेत् । - -त्रिंशत् द्वात्रिशst, ६० २3, 9405 १3. .. (ii) श्रद्धावॉल्लभते ज्ञान तत्परः संयतेन्द्रियः। _-indi, t० ४, 9405. 3८. २१. समलो न विजानीते मोक्षमार्ग यथास्थितम् ॥ मलक्षये पुनस्तस्य मोक्षमार्गो यथास्थितः । यत्र तत्र स्थितस्यापि हठादेषः प्रकाशते॥ -उपमिति. प्रस्ताव ८, 9413 003-८०४. २२. तत्रापि च न द्वेषः कार्यो, विषयस्तु यत्नतो मृग्यः। -पोऽ२४ १६, २८) १3. 21- (अ) तत्रापि च-तदेकदेशभूते आगमान्तरे न द्वेषः कार्यो, विषयस्तु अभिधेयज्ञेयरूपो यत्नतो यत्नेन मृग्यः अन्वेषणीयो...कस्मात्पुनस्तत्राद्वेषः क्रियते इत्याह-अद्वेषेति...अप्रीतिपरिहारस्तत्त्वविषयः....अद्वेषादिभिरष्टभिरङ्गैस्तत्त्वप्रवृत्तिः संपद्यते, तेनागमान्तरे मूलागमैकदेशभूते न द्वेषः कार्य इति। -આચાર્ય શ્રી યશોભદ્રસૂરિજી -

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192