Book Title: Aapne Aatmnirikshan Karishu
Author(s): Amarendravijay
Publisher: Aatmjyot Prakashan
View full book text
________________
મુમુક્ષુની બે પાંખ
૧૨૩
पातंजलजैनादिशास्त्रेष्वन्यथादृष्टि: पुरुषो यतो भवति स दृष्टिसमोहः । . महाव्रतादिप्रतिपादको मदीयागमः समीचीनः, अकरणनियमादिप्रतिपाद
कोऽत्र्यागमो न समीचीनः इति अस्य चाग्रहत्वात्, सर्वस्यापि सहचनस्य परसमयेऽपि स्व-समयानन्यत्वात्।
–ઉપાધ્યાય શ્રી યશોવિજયજી સરખાવો: વૈરાગ્યકલ્પલતા, સ્તબક ૯, શ્લોક ૧૦૯૦-૧૦૯૨. ७. तथा सर्वमनुष्ठानं यद्भवेन्नाशकारणम् ।
सरागद्वेषमोहानां चित्ताखिलमलात्मनाम् ।। तल्लोके सर्वतीर्थेष साक्षाज्जैनेऽपि वा मते। यथा तथा कृतं हन्त, ज्ञेयं सर्वज्ञसम्मतम् ।।
-64मिति. प्रस्ताव ८, दो ८१७-८१८. ८. ण य परभणिअमजुत्तं, जं अभिन्नं अत्थओ दिट्ठम्।
टी-यदर्थत उपलक्षणाच्छब्दार्थाभ्यां च अभिन्नं जिनवचनाविरोधि 'दृष्टं, तत्सर्वं प्रामाणिकमेवेति ज्ञेयं..... न चैतेष्वप्रामाण्यं युक्तं; अर्थाबाधात्। न चान्धपरंपरापतितत्वेनैतदप्रामाण्यं, सर्वस्यैव सुंदरार्थस्य दृष्टिवादमूलत्वेनातथात्वात्। वक्तृविश्वासेनाविकल्प्य तथाकारस्यायोग्यत्वेऽपि विकल्प्य तथाकारेऽनौचित्याभावादित्थं विकल्पेनैव सम्यग्दृष्टिपरिगृहीतत्वात् सम्यक्श्रुतत्वोपपत्तेश्च । परप्रणीतत्वेन तदभ्युपगमादेकान्तभयं चाज्ञानविजूंभितमेव । तदाहुः श्रीहरिभद्रसूरयः
जं अत्थओ अभिन्न अण्णत्थासद्दओ वि तह चेव। तमि पओसो मोहो विसेसओ जिणमयवियाणं ।।
__-:२२७२५, २॥॥ १२२, 2151. ... इय तंतजुत्तिनीईइ. भावियव्वो बुहेहिं सुत्तत्थो। . सव्वो ससमय-परसमयजोगओ मुक्खकखीहि ।।
-विशति विlust, [श: ११, ॥था १८. १०. योगदृष्टिसभुय्यय, 40: १४२-१५२.
... ११. (i) मुक्त्वाऽतो वादसंघट्टमध्यात्ममनुचिन्त्यताम् । नाविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ।।
-योगानन्दु, 9403 ६८.

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192