Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
Catalog link: https://jainqq.org/explore/022459/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ seedi RA // arham // जैनमुक्तावली सूरिस्तवशतकं च, प्रणेता, मुनिनन्दन विजयः X& STATE Page #2 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति--शासनसम्राट--आचार्यमहाराजाधिराज - श्रीमद्-विजयनेमिसूरीश्वरजी. Page #3 -------------------------------------------------------------------------- Page #4 -------------------------------------------------------------------------- ________________ utthnnn tooN utthnn baittriidnn // aham // // सकलस्वपरसमयपारावारपारीणसुविहितश्री-- भगवत्यादिनिखिलयोगोदहनमूरिमन्त्रसमाराधनविशुद्धशीलानुष्ठानप्रौढप्रभावशा-- लितपोगच्छनभोनभोमणिभट्टारका चार्यश्रीमद्विजयनेमिसूरि भगवद्भयो न्म्ः॥ ॥ श्री जैनमुक्तावली ॥ Keeaster प्रणेता, * मुनि नन्दनविजयः * Asscotcotestestcotcotcotcotcolestcotest sane 1923 / 8 prata,500. ***K प्रथमावृत्तिः * * A. ... . Page #5 -------------------------------------------------------------------------- ________________ राजनगर ( अमदावाद ) वास्तव्य प्राग्वाटवणिग्वंशावतंसधर्मकर्मकर्मठश्रेष्ठिप्रवर मनसुखभाइ सुत माणेकलालभाइ श्रेष्ठिप्रवरेण ग्रन्थोऽयं राजनगर ( अमदावाद घीकांटा शेठ जेशंगभाइनी वाडी अन्तर्गत ) जैन एडवोकेट प्रीन्टींग प्रेस इत्याख्ये मुद्रणालये शा चीमनलाल गोकलदासद्वारा सम्मय प्रकाशितः, Page #6 -------------------------------------------------------------------------- ________________ // अहम् ॥ / श्री परमात्मने नमः ॥ ॥ श्री गौतमस्वामिने नमः ॥ ॥ आचार्य श्रीविजयनेमिसरिभगवद्भयो नमः ॥ ॥ श्री जैन्मुक्ताव्ली॥ प्रणमामि महावीरं, चरमं तीर्थनायकम् । सच्चिदानन्दसम्पूर्ण, भव्याभोष्टार्थदायकम् ॥ 1 ॥ वन्दे श्रीगौतमं देवं, देवतासङ्घसेवितम् । निःशेषलब्धिसम्पन्नं, प्रथमं गणनायकम् ॥ 2 ॥ श्रीमच्छ्रमणसङ्घस्या-धोश्वर yogshaalinm। परमप्रौढसाम्राज्यं. नेमिसूरि प्रणामि तम् ॥ 3 ॥ सूरेभगवतस्तस्य, पादसेवानुभावतः । "जैनमुक्तावली" काचिद्, विधियाऽपि vircyte॥4॥ Page #7 -------------------------------------------------------------------------- ________________ (4) द्रव्यपर्यायभेदेना नेकभेदसमन्विता । सत्पदार्थो समाख्यातो, कृत्स्नभावप्रकाशिभिः ॥ 5 ॥ धर्माधर्मनभो जीव्-पुद्ग्लानेह्स्स्त्था। द्रव्याणि गुणपर्याय-वत्त्वं तत्त्वमुदाहृतम् ॥ 6 ॥ गत्युपकारकोऽसङ्ख्य-प्रदेशोऽरूपिनिष्क्रियः । एकद्रव्यं समाख्यातो, धर्मो धर्मोपदर्शिभिः ॥ 7 ॥ तथैवाधर्म आदिष्टः, परं स्थित्युपकारकः । अवगाहद आकाशो- वस्तुनामवगाहिनाम् ॥ 8 ॥ अनन्तोऽयं प्रदेशैश्च, लोकालोक्विभाग्भाक्। तदसङ्ख्येयभागादि-स्वात्मनामवगाहना ॥ 9 ॥ आसमस्तलाकात् सा-'जीवानान्त्व्व्गाह्ना। मूतामृतप्रभेदेन, द्विविधाद्यावगाहना ॥ 10 ॥ एकप्रदेशमुख्येष्व-प्युक्तान्या tatra srvtH। प्रदेशानां हि संहार-विसर्गों स्तः प्रदीपवत् ॥ 11 ॥ Page #8 -------------------------------------------------------------------------- ________________ एवं जीवोऽपि विज्ञेयो, विशेषस्तूपदश्यते । अविभुः सक्रियश्चाथा-नेकद्रव्यं वपुर्मितः ॥ 12 ॥ चिह्न चास्योपयोगः, स, साकारेतरभेदतः । द्विविधः स यथासङ्ख्यं, पुनश्चाष्टचतुर्विधः ॥ 13 ॥ मतिश्रुतावधिमनः- पर्यवकेवलानि हि । ... मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमेव च ॥ 14 ॥ इत्यष्टधा चतुर्धा च, श्रूयतामत्र क्थ्य्ते। . चक्षुरचक्षुरवधि-केवलदर्शनं तथा ॥ 15 ॥ मतिश्चतुर्विधोक्ताव-ग्रहहापायधारणाः । तत्र चावग्रहो द्वैधं, व्यञ्जनार्थप्रभेदतः ॥ 16 ॥ ईहाप्रभृतयस्तु स्यु-ब्र्थ्स्यैवाद्य्व्ग्र्ह्ः॥ स्पर्शजिह्वाघ्राणकर्ण-प्रभेदेन चतुर्विधः ॥ 17 / / चक्षुर्मनोविधाधिक्यात्, षोढार्थ वग्रहादयः । द्वादशधा पुनः सर्वे, प्रत्येकं प्रिकीर्तिताः॥18॥ Page #9 -------------------------------------------------------------------------- ________________ बहुबहुविधक्षिप्रो- निश्रितनिश्चितध्रुवाः । सेतरा इति षट्त्रिंशत्- त्रिशतप्रभिदा मतिः ॥ 19 ॥ मतिपूर्व श्रुतं द्वैध-मङ्गबाङ्गप्रविष्टकम् । अनेकभेदं तत्राद्यं, ज्ञेयं सामायिकादिकम् ॥ 20 ॥ अङ्गप्रविष्टमांचाराङ्गादि द्वादशधा मतम् । द्विधावधिभवहेतुः, क्षयोपशमहेतुकः ॥ 21 ॥ द्वितीयस्तत्र विज्ञेयः, षड्विकल्पसमन्वितः । आनुगामिवद्धमाना-वस्थितेतरभेदतः ॥ 22 ॥ मनः पर्यायकं नाम, ज्ञानं द्विविधमिष्यते । ऋजुमतिविपुलधीः, केवलं केवलं मतम् ॥ 23 ॥ प्रमाणं च तदेव स्यात्, स्वपरव्यवसायकम् । व्यवसायस्वभावं तत्, पण्डितैः परिकीर्तितम् ॥ 24 ॥ यतस्तस्यास्ति प्रामाण्यं, स्मारोप्विरोधिता। समारोपोऽतस्मिस्तद-ध्यवसायोऽधिगम्यताम् ॥ 25 ॥ Page #10 -------------------------------------------------------------------------- ________________ ( 7 ) विपर्ययः संशयोऽन-ध्यवसाय इति त्रिधा । अधिज्ञेयः स तत्राद्यो, विपर्ययः प्रदश्यते ॥ 26 ॥ विककोटेः स्यान्निष्टङ्कनं विपर्ययः । भवेद्यथा शुक्तिकायां, रजताकारतामतिः ॥ 27 ॥ तत्संशयोऽनवस्थिता 'नेक कोटथवलम्बि यत् । ज्ञानं साधकबाधक प्रमाणानुपलम्भतः ॥ 28 ॥ यथा स्थाणुरयं किं वा ? भवेद्वा पुरुषश्च किम् ? | अथानध्यवसायस्थ, स्वरूपं किञ्चिदुच्यते ॥ 29 ! स विद्वद्भिः समाख्यातः किमित्यालोचमात्रकम् । ज्ञानं यत्तद्यथा गच्छ- तृणस्पर्शस्य शेमुषी ॥ 30 ॥ तच्च द्विधाऽथ प्रत्यक्षं, परोक्ष तत्र चादिमम् । स्पष्टं तत्स्पष्टता तत्र, यद्विशेषप्रकाशनम् ॥ 31 ॥ सांव्यवहारिकपार - मार्थिकत्वेन तद्विधा । सांव्यवहारिकं तत्रेन्द्रियानिन्द्रियहेतुकम् ॥ 32 ॥ Page #11 -------------------------------------------------------------------------- ________________ (8) इन्द्रियमिन्द्रलिङ्गं स्याद्-इन्द्रदृष्टं तथैव च । इन्द्रसृष्टमिन्द्रजुष्ट-मिन्द्रश्चात्मा प्रकीर्तितः ॥ 33 ॥ तच्चोक्तं पञ्चधा sprsh-जिह्वाघ्रान्नाक्स्सिक्र्न्न्त्ः। द्विधा तद्रव्यभावाभ्यां, ते द्वेऽप्येवं द्विधा म्ते॥34॥ निर्वृत्तिरुपकरणं, द्रव्यतस्तत्र भाव्यताम् । लब्धिश्चाथोपयोगश्च, भावतः परिभावितम् ॥ 35 ॥ स्पर्श-रस-गन्ध-वर्ण--शब्दा अनुक्र्मादिमे॥ एतेषां विषया ज्ञेया-वक्ष्यन्तेऽधश्च तद्विधाः ॥ 36 ॥ अनिन्द्रियं मनो वैध, द्र्व्य्भाव्प्र्कार्त्ः। एतद्द्वयं भवेद्वेधा, मतिश्रुतविकल्पतः ॥ 37 ॥ स्थाचताननुसार्याद्य-मितरं चेतरं मतम् । अवग्रहादिका प्रोक्ता, चतुर्धेव मतिर्यतः ॥ 38 ॥ इहा स्यात् संशयाद्भिन्ना, संशयोत्तरभाविनी । क्रमश्चष तथाहेतु-क्षयोपशमभावतः ॥ 39 ॥ Page #12 -------------------------------------------------------------------------- ________________ ( 9 ) श्रुतज्ञानं समाख्यातं चतुर्दशविधं जिनैः । अक्षरं संज्ञि सम्यक् च, सादिसान्तं तथा गमि ॥ 40 एवमङ्गप्रविष्टं च, प्रतिपक्षान्वितं मतम् । सांव्यवहारिकं प्रोक्तं मयैवं च यथामति ॥ 41 ॥ पारमार्थिक मुत्पत्ता-वात्ममात्रतमाश्रितम् । विकलं सकलं चाद्य-मवधिर्मन आख्यकम् ॥ 42 ॥ विशिष्टावृतिविच्छेदा- दवधी रूपगोचरः । मनःपर्यीयकं ज्ञानं, हृदयमात्रगोचरम् ॥ 43 ॥ अनेकार्द्धनिधानानां शुद्धसंयमशालिनाम् । पुष्करार्द्धमाख्यातं, संज्ञिनां चित्तवेदकम् ॥ 44 ॥ अवधिज्ञानमेवेद - माहुर्नव्या महाशयाः । सूत्रे भेदाभिधानं च, धर्मभेदाभिप्रायतः ॥ 45 ॥ घातिकर्मक्षयोद्भूतं, सर्वभावप्रकाशकम् । केवलज्ञानमाख्यातं, सकलं सकलं सदा ॥ 46 ॥ Page #13 -------------------------------------------------------------------------- ________________ (10) तहतो दोषमुक्तत्वा-दहत्त्वं प्रतिपादितम् । तस्माच्च तत्र नैवेष्टा क्षित्यादीनां तु कर्तृता ॥ 47 ॥ जन्यत्वं च शरीरेणो-पाधिना समलङ्कृतम् । इति प्रत्यक्षमाख्यातं, परोक्षं चाथ कथ्यते ॥ 48 ॥ तदस्पष्टं समाख्यातं, पञ्चधा पूर्वपण्डितैः । तत्प्रपञ्चोऽथ विज्ञेयो-वक्ष्यमाणो यथानयम् ॥ 49 ॥ संस्कारबोधसम्भूत-मनुभूतार्थगोचरम् ॥ तदित्याकारकं ज्ञानं, स्मरण कथितं बुधैः ॥ 50 ॥ तिर्यगूर्ध्वत्वसामान्य-प्रभृत्यालम्बनं त्था। संकलनात्मकं ज्ञानं, प्रत्यभिज्ञानमिष्यते ॥ 51 ॥ त्रिकालवतिनोर्यः स्यात्, साध्यसाधनयोः खलु । सम्बन्धादिस्तदालम्ब-मूहापरनामकम् ॥ 52 ॥ उपलम्भेतरोद्भगतं, विज्ञान परिकीर्त्यते ॥ सत्येवास्मिन्निदं चेति, तर्कस्तार्किकशेखरैः ॥ 53 ॥ Page #14 -------------------------------------------------------------------------- ________________ (11) अनुमानं द्विधा स्वार्थ, परार्थ चादिम विदम् । हेतुग्रहणसम्बन्ध-स्मृतिहेतुकसाध्यवित् ॥ 54 ॥ हेतुश्च निश्चितान्यथा-नुपपत्येकलक्षणः । अन्यथानुपपत्तिश्च साध्यधर्मेण गृह्यते ॥ 55 ॥ अप्रतोतं च साध्यं स्या-दनिराकृतमीप्सितम् । विषयभागात् साध्यत्वं भिन्न भिन्न्मुदाहृत्म्॥56॥ पक्षहेतुवचो रूपं, परार्थमुपचारतः । दृष्टान्तायत्र नैवाङ्गं, वस्तुतो हेतुरेव च ॥ 57 ॥ क्वचित्प्रयुज्यते नाम, दृष्टान्तादिरिहापि च । स्याद् दृष्टान्तोऽविनाभाव-प्रतिपत्तेः किलास्पदम् 58 उधोक्तोऽथ स साधर्म्य- वैधाभ्यां सुधीमुखैः। अन्तर्व्याप्तिर्बहियाप्तिश्चेति व्याप्तिर्दिधा म्ता॥59॥ उपनयो निगमनं, य्थास्न्ग्ख्य्म्थोच्य्ते। साध्यधर्मिणि यद्धेतोः, साध्यधर्मस्य वा पुनः ॥ 60 ॥ Page #15 -------------------------------------------------------------------------- ________________ (12) उपसंहरणं चैवं, तान्यवयवसंज्ञया । पञ्चाप्यत्र प्रसिद्धानि, पण्डितानां प्रयोजने ॥ 61 ॥ उपलब्ध्यनुपलब्धि-भेदाद्धेतुर्दिधा मतः । विधिनिषेधयोरेती, क्र्मासिद्धिनिब्न्ध्ने॥ 62 ॥ सदंशोऽत्र विधिज्ञेयः, प्रतिषेधोऽसदंशकः । चतुर्विधः सविज्ञाना--मुत्तमैः परिकीर्तितः ॥ 63 ॥ पूर्वप्रध्वंसकान्योन्या-'त्यन्ताभावप्रकारतः । ज्ञेयः सोऽथोपलब्धिं च, प्रभेदेन प्रदश्यते ॥ 64 ॥ अविरुद्धा विरुद्धा च तत्राद्याः षडविधा म्ता। सा साध्येनाविरुद्धानां व्याप्यादीनां विभाविता 65 सप्तधाऽन्यो समाख्याता, स्वभावादिविरोधिनी । तथैवानुपलब्धिः स्याद- द्विधाऽपि नवरं त्विदम् 66 विरुद्धानुपलब्धिश्च, पञ्चभेदा विभाविता । इतरा सप्तधा ज्ञेया, क्रमाद्विधिनिषेधकृत् ॥ 67 ॥ Page #16 -------------------------------------------------------------------------- ________________ ( 13 ) अभिधेयानि वस्तूनि, यो जानीते यथास्थिति । अभिधत्ते यथाज्ञानं, स आप्तोयं द्विधा मतः ॥ 68 ॥ लौकिको जनकादिः स्या- लोकोत्तरश्च तीर्थकृत । तेषां ह्येव वचः शून्यं, विसंवादेन दृश्यते ॥ 69 ॥ आविर्भूता च तद्वाचोऽथ संविन्मत आगमः । उपचाराद् भवेदाप्त-वचनं वक्ष्यतेऽथ तत् ॥ 70 ॥ आदिः पइअउद्गलिको वर्णे, वर्णानां निरपेक्षिका । अन्योऽन्यापेक्षकाणां च, पदं संहतिरुच्यते ॥ 71 ॥ वाक्यं स्याच्च पदानां तु वचनं तत्रयात्मकम् । सामर्थ्य मर्थशक्तिः स्यात्, सङ्केतः समयो मतः 72 ताभ्यां स्वाभाविकाभ्यां स्याच्छन्दोऽर्थस्य विबोधकृत् अयं विधिनिषेधाभ्यां लभते भङ्गसप्तकम् ॥ 73 ॥ " अनन्तत्वेऽपि धर्माणां सप्तभङ्ग्येव यन्मता । तद्धि पर्यनुयोगानां सप्तानामेव सम्भवात् ॥ 74 ॥ " Page #17 -------------------------------------------------------------------------- ________________ (14) सकलादेशरूपान्य-रूपाभ्यामुदिता द्विधा । कथ्यते विषयश्चाथ, परिच्छेद्यं च गोचरः ॥ 75 ॥ अनेकान्तात्मक वस्तु, सामान्येतरमुख्यकम् । तद्गोचरश्च तवेधा, तिर्यगूर्ववभेदतः ॥ 76 / / विशेषोऽपि द्विधा प्रोक्तो गुणपयायभेदतः । सहभावी गुणो धर्मः, क्रमभावी तथाऽपरः ॥ 77॥ फलं चाथ प्रमाणस्य, द्विविधं परिकीर्तितम् । अनन्तरफल वाद्य, परम्परफलं परम् ॥ 78 ॥ फलमज्ञाननिवृत्तिः, सर्वेषामादिमं मतम् । आदानत्यजनोपेक्षा-बुद्धयश्चापरं फलम् ॥ 79 ॥ केवलस्य तु विज्ञेय-मोदासीन्यं फलं परम् ॥ तत्स्याद्भिन्नमभिन्नं च, प्रमाणाच प्रमातृतः ॥ 8 ॥ क्रिया क्रियावतो यस्माद्-भेदाभेदविभूषिता । कती हि साधकः प्रोक्त-स्तन्निवत्या भवेत् क्रिया 81 Page #18 -------------------------------------------------------------------------- ________________ (15) प्रमाणादिव्यवहृति- रियं स्यात्पार्मार्थिको। संवृत्या तदुरीकार्ये, स्वेष्टसिद्धिविरोधिता ॥ 82 ॥ एवं प्रमाणमाख्यातं, स्वरूपादिचतुष्टयात् । विपरोतस्तदाभासो, विशेषस्तु प्रदर्श्यते ॥ 83 ॥ पक्षाभासास्त्रयस्तत्र मध्यमोऽनेकभेदभृत् । प्रत्यक्षप्रमुखैर्यस्मात्, साध्यधर्मनिराकृतिः ॥ 4 ॥ हेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवैः । असिद्धश्च विरुद्धश्चा- नैकान्तिक इति त्रिधा॥85॥ अप्रतीतस्वरुपः स्या- दसिद्धा द्विविधः स च । उभयासिद्ध आद्यश्चा- न्यतरासिद्धकोऽपरः ॥ 86 ॥ साध्यविपर्ययव्याप्तो- विरुद्धः प्रथितो भुवि। . अन्यथानुपपत्तेश्च, संदेहात्स्यात्तृतीयकः ॥ 87 ॥ विपक्षवृत्तिसंदेह- निर्णयाभ्यां द्विधास्त्ययम् । चतुर्धा पञ्चधा चैव, हेत्वाभासो म्तोऽप्रैः॥ 88 ॥ Page #19 -------------------------------------------------------------------------- ________________ (16) यकिञ्चित्करयोगेन, चतुर्धा यन्मतोऽपरैः । तन्नाप्रयोजकात्मा हि पक्षाभासः स कीत्यते 89 एवं सत्प्रतिपक्षश्च बाधश्च नातिरिच्यते । असिद्धानतिरिक्तत्वा दिति जैनमतं मतम् ॥ 90 ॥ दृष्टान्ताभास आख्यातो- द्विविधो धौतकल्मषैः । एकैको नवधा चैव माभासान्तरमूह्यताम् ॥ 91 ॥ स्पात्प्रमाणकदेशत्वाद्- भिन्नः प्रमाणतो नयः । द्रव्यार्थिको मतः पूर्वे ऽन्यः पर्यायार्थिको बुधैः 92 नैगमश्च संग्रहश्च, व्यवहार इति त्रिधा । आद्येओऽपरश्चतुर्धा स्यात्, प्रथम ऋजुसूत्रकः ॥ 93 ॥ शब्दसमभिरूढ स्या- देवम्भूतश्चतुर्थकः । एतेष्वर्थनयाः केचित् केचित् शब्दप्रधानकाः ॥ 94 विपरीतो नयाभासः, फलादिकं च पूर्ववत् । शब्दार्थरचनारूपो निक्षेपश्चाथ भाव्यते ॥ 95 ॥ Page #20 -------------------------------------------------------------------------- ________________ (17) स नामस्थनाद्रव्य- भावभेदाच्च विधः । द्रव्यार्थकनयस्य स्या-दिष्टं नामादिकत्रयम् ॥ 16 ॥ पर्यायार्थिकयोगस्तु, भावस्यैव विभावित्ः। शुद्रत्वाद्भावमिच्छन्ति, शब्दादिका न्यान्य्ः॥97 चत्वारः सर्वनिक्षेपा-निच्छन्तीति मतं वरम् । एतैजीवादिका भावा, निरूप्यन्ते यथागमम् 98 अथात्मा विविधः प्रोक्तो-मुक्तामुक्त्विभाग्त्ः। मुक्तिः कमक्षयो ज्ञेयः, परमानन्द इत्युत ॥ 19 ॥ मुक्ताः सिद्धो गताः पार, परम्परगताश्च ते । प्राक्प्रयोगादिना गत्वा, लोकाग्रस्थनसंस्थिताः100 पूर्वदेहत्रिभागेन, mitaakaashaavgaahnaaH| तीथातीर्थप्रकारेण, द्विविधाः परिकीर्तिताः ॥ 101 ॥ सर्वकर्मविनिमुक्तः, कमाष्टप्रभिदं मतम् । ज्ञानावरणमायं स्या- दर्शनावरणे परम् ॥ 102 ॥ Page #21 -------------------------------------------------------------------------- ________________ ( 18 ) वेद्यं च मोहनीयं चा- युष्क च नाम गोत्रकम् । विघ्नं चाष्टममाख्यातं शुभाशुभमिति द्विधा ॥ 103 कार्मणवर्गणाजात - मिदं पौगलिकं मतम् । औदादिकारिभेदेन, वर्गणाष्टविधा मता ॥ 104 ॥ प्रकृत्यादिविधाभिश्च चतुर्धा कर्म कीर्तितम् । मिथ्यात्वाविरतियांग- कषायाश्चेति बन्धकाः 105 , प्रकृत्यां च प्रदेशे च कारणं योग आहितः । अनुभागे स्थिता च स्यात्, कषायाः कारणं किल यथासम्भवमेतेषा मष्टधा करणं मतम् । एतेषामुदयादिः स्याद्, द्रव्यक्षेत्रादिभेदतः ॥ 107 - ज्ञानदर्शनचारित्र प्रभृतिः स्याद् यथायथम् । क्षयोपशान्तिभावेन, चैतेषामेव कर्मणाम् ॥ 108 ॥ चतुर्विधा अमुक्ताः स्यु- नीरकादिप्रभेदतः । रत्नप्रभादिभेदेन, नारकाः सप्तधा मताः ॥ 109 ॥ Page #22 -------------------------------------------------------------------------- ________________ ( 19) पञ्चाक्षा एव विज्ञेया मुक्त्वा तिर्यकशरीरिणः । एकन्द्रियादिभेदेन, तिर्यञ्चः पञ्चधा म्ताः॥110॥ आद्याः पृथ्वीपयःतेजो- वरेण्युवनभेदतः । सूक्ष्माश्च बादराश्चैते, होन्द्रयाद्या अनेक्धा॥111॥ गभजेतरभेदेन, विधा च मनुजा मताः । भुवनपत्यादिभेदेन, देवताश्च चतुर्विधाः ॥ 112 ॥ पर्याप्तेतरभेदेना-'मी सर्वे द्विविधा म्ताः। पर्याप्तिरात्मनः शक्ति- विशेषः सा चषड्विधा 113 सर्वेऽमी ससमुद्घाताः, सलेश्याश्च सयोगिनः । यथार्हस्थानिनः प्रोक्ताः, srvbhaavprdrshibhiH||114 वेदनादिसमुद्घाताः, सप्त शास्त्रे प्रकीर्तिताः । लेश्याःकृष्णा च नीला च, कापोता तैजसी तथा115 पद्मा शुक्ला च योगास्तु, त्रय एव प्र्कीर्तिता। मनोयोगो वचोयोगः, सत्यादिकश्चतुर्विधः ॥ 116 / / Page #23 -------------------------------------------------------------------------- ________________ (20) सप्तधा काययोगः स्यात्, काय श्रादारिकस्तथा । वैक्रियश्चाहारकश्च, तजसः कामणस्तथा ॥ 117 ॥ तिर्यश्चश्च मनुष्याश्च, ज्ञेया औदारिकान्ग्गिन्ः। नारकाश्च सुरा लब्धि- मन्तो वैक्रियकायिनः 118 वपुश्चाहारकं शुद्धं, स्याच्चतुर्दशपूर्विणाम् । / तैजसं कामण च स्या- दाभवं सर्वदेहिनाम् 119 रत्नप्रभादिपृथ्व्यः स्यात्, स्थानं नारकदेहिनाम् । विमानाद्यासिनो देवास्तियश्चः सर्वलोकगाः 120 आपुष्करार्द्धमास्थानं मनुष्याणां मतं जिनैः। जम्बूद्वीपादयो द्वीपाः, समुद्रा लवणादयः ॥ 121 ॥ एवं च पुद्गला ज्ञेया- रूपिणः परिणामिनः । दशधा परिणामश्च, बन्धनादिप्रकारतः ॥ 122 ॥ स्निग्धरुक्षप्रभेदेन, सावितं बन्धनं द्विधा । स्पृशन्तो चास्पृशन्तो च, गतिरेवं विभेदिनो॥123 Page #24 -------------------------------------------------------------------------- ________________ (21) संस्थानं पञ्चधा तत्र, परिमण्डलमादिमम् । वृत्तं व्यस्त्रं चतुरस्र- मायतं चैव कीर्तितम् ॥ 124 ॥ पञ्चधैवं च भेदः स्यात् . खण्डश्च प्र्त्र्स्त्था। चूर्णतोऽनुतटिका चा- करिका तत्र पञ्चमः 125 वर्णाऽप्येवं स चैव स्यात्, कृष्णा niilshcrohitH। पोतःशुक्लश्च गन्धश्च,सुरभिश्चासुरभिर्दिधा ॥ 126 ॥ तिक्तश्च कटुकश्चैव, कषायश्चाम्लकस्तथा । मधुरश्चेति विज्ञेयो, रसः पञ्चविधः खलु ॥ 127 ॥ स्पशा अष्ट ते चैवं, कर्कशश्च मृदुर्गुरुः । लघुरेवं च शीतोष्णा, स्निग्धरूक्षा तथैव c॥128॥ श्रगुरुलघुराख्यात- एकाकारो बुधेश्वरैः । शब्दाख्यः परिणामस्तु, भाव्यतेऽथ विपश्चिमः129 स द्विधा वा चतुधी च, द्विधा तत्र विभज्यते । शुभाशुभतया यहा, वैनसिकः प्रयोगजः 130 ॥ Page #25 -------------------------------------------------------------------------- ________________ ततश्च विततश्चैव, घनश्च शुषिरस्तथा । सङ्घर्षश्चाथ भाषा च स्यात् षोढेति प्रयोगजः 131 चतुर्भदाश्च तत्र स्यु- विमुच्यान्तिमयुग्मकम् । पुद्गलानां परिणामः, सङ्क्षेपादित्युदाहृताः 132 एवं छायातपोद्योता. दयोऽप्यागमवेदिभिः । पुद्गलानां परिणाम- विशेषाः परिकीर्तिताः ॥ 133 अथ निरूप्यते कालो, वर्तनालक्षणः स च । परिणामा नव प्राणा-वत्तंना त्वभिधीयते ॥ 13 ॥ सार्बुद्वीपहयाम्भोधि- द्वैतमानः स कीर्तितः । एक एवास्त्ययं कालो. वर्तमानः स वास्तवः 135 कल्प्यन्ते व्यवहारार्थ, पुनरावलिकादयः । समयानामसख्याना- मेका साऽभिहिता बुधैः136 समयस्त्वविभाज्योऽति- सूक्ष्मः कालः स्मीरित्ः। द्र्व्य्पीय्रूपे। वा, सेऽभिरूपैः प्रकीर्तितः ॥ 37 ॥ Page #26 -------------------------------------------------------------------------- ________________ (23) ताः संख्यया भवेदेक- उच्छवासश्च बलीयसः । ताभ्यां दाभ्यां भवेत्प्राणः, स्तोकः स्यात्तैश्च सप्तभिः तावद्भिस्तैलवः प्रोक्तः, साधीष्टात्रिंशता च तैः । नालिकैका भवेद् द्वाभ्यां, ताभ्यां मुहूर्त ईरितः139 त्रिंशता तैरहोरात्र- एवमग्रेऽपि विस्तरः । एवं निरूपितं द्रव्यं, पयायोऽथो निरुच्य्ते॥140॥ स वेधा सहभाव्याद्यः, क्रमभावी द्वितीयकः । संज्ञाविशेषतश्चेमा, गुणः पयर्याय इति क्रमात् 141 तत्रास्तित्वं च वस्तुत्वं, द्रव्यत्वं च प्रमेयता । तथागुरुलघुत्वं च, प्रदेशत्वं तथैव च ॥ 142 ॥ ज्ञानं च दर्शनं सौख्यं, वीर्यस्पर्शी र्स्स्त्था। गन्धवा तथा ज्ञेयो, गतिहेतुत्वकं तथा ॥ 143 ॥ स्थित्यवगाहहेतुत्वं, वर्तनाहेतुतो तथा । चेतनत्वाचेतनत्वे, मूत्तत्वामूर्त्तते इति ॥ 144 ॥ Page #27 -------------------------------------------------------------------------- ________________ (24) विज्ञेयाः षट् च सामान्या-स्तत्रास्तित्वादयो गुणाः विशेषा द्वादश प्रोक्ता- बुधैज्ञानादिका गुणाः 145 सामान्याश्च विशेषाश्च, चेतनस्वादयो मताः । पर्यायश्च द्विधा द्रव्य- गुणपयायभेदतः ॥ 146 ॥ मनुष्यत्वादिरायः स्याद्- नीलादिदितीयो मतः एवमन्यप्रकोसञ्च, पर्यायानां भिदंमता ॥ 147 / / जयति श्रीजिनवीरो- यच्छिष्येण सुधर्मणा । प्रत्यष्ठापि प्रभावाढ्यो- गच्छो निग्रन्थनामकः148 विबुधैर्विहितावासो- मध्यस्थभावभावितः । अनुत्तरस्तपोगच्छो- महामेरूपमस्तमोऽस्ति यः निर्ग्रन्थगच्छ एवायं; जगच्चन्द्रप्रभोरनु । सपोगच्छाख्या लोके, क्भूव सुप्रसिदिभाकु 150 आचाया नेमिसूरीश-स्तद्गच्छाम्भोधिचन्द्रमाः सर्वशास्त्रस्य यो वेत्ता, जेता यो सर्ववादिनाम्151 Page #28 -------------------------------------------------------------------------- ________________ ( 25 ) यत्पादाम्भोजभक्त्यैव, चरणस्थैर्यमाप्नवम् ॥ दर्शनज्ञानदाता मे, जयत्ययमनुत्तरः ॥ 152 ॥ तत्पादाब्जप्रभावेण, प्राज्ञवाचोऽनुसृत्य च । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥ 153 ॥ पदार्थकथनं किञ्चित् कृतं बालसुबोधकृत् । परमार्थपरैः प्राज्ञैः शेओध्यं तच्च सुचेतसा ॥ 154 ॥ संवत्सरे शरहयाङ्क विधुप्रमाणआषाढमास सितपक्षदिने द्वितीये । श्रीभाजि राजनगरे, नगरप्रधाने मुक्तावलेविरचनग्रथनं प्रपूर्णम् ॥ 155 ॥ जैनमुक्तावाल कृत्वा, सुकृतं यन्मयार्जितम् । सुखीभवतु लोकोऽयं तेन पुण्येन हेतुना ॥ 156 x XXXXXXxxxxxx-xxxxx // इति श्री जैनमुक्तावलिः । / ******* xxxxxxxx XXXX x Page #29 -------------------------------------------------------------------------- ________________ iti श्रीचरमतीर्थकरभगवन्महावीरप्रभुपट्टधरश्रीसुधर्मस्वामिप्रतिष्ठापितनिर्ग्रन्थगच्छापराभिधानश्रीतपोगच्छापूर्वोदयाचलसहस्रकिरणभीमदर्हदुपदिष्टनितिमार्गादर्शसविधिश्रीभगवत्यादिमहायोगोदहनपूर्वकश्रीगोतमस्वामिप्रमुखमहापुरुषसमाराधितसू. रिमन्त्र समाराधनविद्यापीगदिप्रस्थानपञ्चकसमाराधनसमवाप्तसूरिपदश्रीशत्रुभयप्रभृतिमहातीर्थसंरक्षणस मुद्धारणप्रवणसंविमशाखीयभट्टारकाचार्यश्री. विजयनेमिसूरिचरणाम्भुजमधुकरसिद्धान्तवाचस्पतिन्यायविशारदमहोपाध्यायोदयविजयगणिशिष्यमुनिनन्दनवि. जयविरचिता जैन्मुक्ताप्लिः। Page #30 -------------------------------------------------------------------------- ________________ / ahNm| // श्रीगौतमस्वामिने नमः ॥ विशुद्धचारित्रचूडामणि प्रौढप्रभावशालि तपोमच्छाचार्यभट्टारकसद्गुरुश्रीमद्विजय नेमिसूरिभगवद्भ्यो नमः ॥ श्रीसरिस्तवशतकम् ॥ प्र्न्नेता॥ मुनि नन्दनविजयः ॥ श्री जैनएडवोकेट' प्री प्रेसमां शा: चिमनलाल गोकलदासे छापो, घीकांटावाडी अमदावाद. वीर सं, 2449 विक्रम सं 1979 आवृत्ति 1 ली अमूल्यम् प्रत 500 SEASESYAma Page #31 -------------------------------------------------------------------------- ________________ राजनगर(अमदावाद) वास्तव्य प्राग्वाटवणिग्वंशावतंसधर्मकर्मकर्मठश्रेष्ठिप्रवर मनसुखभाइ मुत माणेकलालभाइ श्रेष्ठिप्रवरेण ग्रन्थोऽय राजनगर (अमदावाद घीकांटा शेठ जेशंगभाइनी वाडी अन्तर्गत) जैनएडवोकेट प्रीन्टींग प्रेस इत्याख्ये मुद्रणालये शा चीमनलाल गोकलदासद्वारा सम्मय प्रकाशितः, Page #32 -------------------------------------------------------------------------- ________________ // अहम् । / ॥ श्रीपरमात्मने न्म्ः॥ ॥ श्रीगौतमस्वामिने नमः ॥ ॥ आचार्यश्रीविजयनेमिसरिभगवद्भ्यो नमः ॥ ॥ श्रीसूरिस्तवशतकम् ॥ प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपाच सर्वसिद्धीनां, समागत्येकसाधनम् ॥ 1 ॥ प्रणम्य श्रीमहावीरं, गणभृगौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः ॥ 2 ॥ धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनखाचिषः ॥ 3 ॥ जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगविभूषणं रूपं, बीर्य भुवनविश्रुतम् ॥ 4 ॥ Page #33 -------------------------------------------------------------------------- ________________ (4) // श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा । यस्यैश्वर्य समैश्वर्य, सौभाग्यं जगदद्भुतम् ॥ 5 ॥ तं सर्वोत्कृष्टमवीर्य, सद्गुरुं शिवदायकम् । दर्शन ज्ञानचारित्र-समृध्ध्युत्कर्षशालिनम् ॥ 6 ॥ संयमश्रेणिमध्यस्थं योगसाम्राज्यशोभिनम् । आचार्य नेमिसूरीशं, भत्तया म्तवीम्युदारया ॥ 7 ॥ जल्पन गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते ववतु-मक्षमोऽहं कथं स्तुवे ॥ 8 ॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कास्यात्तथाप्यहं स्तौमि, व्युल्ल्स्द्बाल्चाप्ल्ः॥ 9 ॥ किश्चाज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् । यन्मां वाचालयत्येषा, त्वयि भ्क्तिर्वार्न्ना॥10॥ नायुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिर्ः11॥ तवानुभाव एवायं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं परमार्थतः ॥ 12 ॥ Page #34 -------------------------------------------------------------------------- ________________ ( 5 ) 9 दृष्टमात्रैश्च त्वत्पाद - जन्मान्तरकुनान्यपि । म्लायन्त्येनासि पद्मानि तरसेन्दुकरैरिव ॥ 13 ॥ ज्ञानध्यानतपोदग्धां - हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि ॥ 14 ॥ हीनसत्त्वसमाक्रान्ताः पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः ॥ 15 ॥ गाम्भीर्येण महाम्भोधि, सहस्रांशुं तेजसा । धैर्येण मन्दरशृङ्ग, त्वं जयस्यतिविक्रमः । 16 ॥ ये सर्वेऽपि तपोब्रह्म- सत्य सच्चादयो गुणाः । त्वय्येव ते वसन्त्युच्चै - विमुच्य विष्टपत्रयम् ॥ 17 ॥ इदं च नाद्भुतं नाथ, विश्वकल्याणकारक । समुद्रमेव गच्छन्ति, मणयः सरितो न हि ॥ 17 ॥ महाघोरभवादव्या - मटतां भव्यदेहिनाम् । त्वमेवातिप्रयत्नेन शुद्धमार्गोपदेशकः शुद्धमार्गोपदेशकः ॥ 19 ॥ त्वं चाविरतिजम्बाल - जालसंक्षालनमः । बहूनां भव्य सत्त्वानां संसारोद्वेगशालिनाम्, ॥ 20 ॥ Page #35 -------------------------------------------------------------------------- ________________ पापपुञ्जोत्पादितश्च, तावत्तापोऽत्र देहिनाम् । यावत्तषां न नाथ त्वं, सदानन्दो हृदि स्थितः ॥ 21 ॥ प्रहताशेषसंसार-विस्तारो मुनिशेखर । घोरसंसारकान्तार-सार्थवाहस्त्वमेव च ॥ 22 / / नाथ त्वां चोररीकृत्य शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः ॥ 23 ॥ त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो-जातो धन्यावतंसकः ॥ 24 ॥ सर्वशास्त्रेषु नैपुण्य-मादधत्वं म्होद्य्ः। गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः । / 25 ॥ त्वमेव चाधुना नाथ, संसारे सुख कामिभिः । आदेयोऽसि प्रयत्नेना-शेषसम्पद्विधायकः ॥ 26 ॥ निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन, त्वया नाथ समुध्धृताः ॥ 27 / / मैत्र्यादिभिश्चतुर्भेद, यचाज्ञादिचतुर्विधम् । / ध्यान तत्सर्वदा नाथा-वस्थितं cetasi tava । / 28 // Page #36 -------------------------------------------------------------------------- ________________ assttaanggyogkaushly-mssttsiddhiprviinntaa| अष्टाङ्गयोगदृष्टेश्व, नैपुण्यं ते महाद्भुतम् ॥ 29 ॥ एकादशाङ्गविज्ञत्वं, बादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना ॥ 30 ॥ पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः ॥ 31 ॥ द्वादशभावनोद्युक्तः, सक्लेशदशकोज्झितः । अकल्प्यषकटनिर्मुक्तो-रतः संवेगसागरे ॥ 32 ॥ बाह्याभ्यन्तरग्रन्थ--त्यागी निग्रन्थपुङ्गवः । प्रभावकश्वनिस्तन्द्रः, षट्सु कायेषु यत्नवान् ॥ 33 ॥ प्रज्ञप्त्यादिमहायोगो-बहनं प्रविधाय वै। समाराधा महामन्त्र, सूरिमन्त्रमनुत्तरम् ॥ 34 ॥ सुघनपामिनः पट्ट-पारम्पयसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सावंसंघशिरोमणिः ॥ 35 ॥ तथाभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥ 36 ॥ Page #37 -------------------------------------------------------------------------- ________________ (8) . न्यायशास्त्रंषु सम्पूर्णाः, केचित्सिद्धान्त्साग्राः। केचिद्व्याकरणाभिज्ञाः, केचित् shaastraarthkovidaaH|| केचिद् ग्लानादिसाधूनां, व्यावृत्त्यादित्त्प्राः॥ योगोदाहिनः शुद्धा-चारशीलसमन्विताः । / 38 ॥ जिनाज्ञां पालयन्तश्व, त्वदाज्ञानिरताः खलु । तवं शिष्यसङ्काताः, प्रसिद्धा एव भृतले । / 39 ॥ भगवन् करुगासिन्धो शुभलेश्य सुयोगभृत् । विगतस्पृह ते नाथ, कथं पुण्यं प्रवर्णये । / 40 ॥ दुर्भिक्षसमये नाथ, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमता त्याजनेन वै ॥ 42 ॥ पशूनां मनुजानां च, बहूनामभयापणम् । कारयामासिषे यत्त्वं, तज्ज्ञातं कस्य नो भवेत् । 43 ॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्य्धाप्य्ः। भर्मक्रियापराणां च, श्रावकाणां कृते पुनः । / 43 / / उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसबेभ्यो-नाथत्वं nirmiimpH॥ 44 // Page #38 -------------------------------------------------------------------------- ________________ ( 9 ) शत्रुञ्जय महातीर्थ - संरक्षणतत्परः । चैत्योद्धाराण्यनेकानि चारूणि त्वं व्यधापयः ॥ 45 ॥ मरुदेशे च ग्रामे तु, कर्पटटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शना डर्षकारिणि ॥ 46 ॥ समस्ताशातना घोरा - दूरीकृत्य प्रयत्नतः । महासंकटकालेऽपि जीवितमप्युपेक्ष्य च ॥ 47 ॥ स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥ 48 ॥ समागते शुभे घत्रे, महोत्सवविभूषिते । प्रतिष्ठाप्य महामन्त्र -- स्तदुद्धारस्त्वया कृतः ॥ 49 ॥ मेदपाटे महादेशे, ये नरा निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्व, राजशासनतत्पराः ॥ 50 ॥ परन्तु भद्रकत्वात्ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥ 51 ॥ तेषां सर्वाङ्गिनां नाथ, धर्मबोधनहेतवे । अनेक विद्वत्साधूनां मण्डलालंकृतः प्रभुः ॥ 52 ॥ , Page #39 -------------------------------------------------------------------------- ________________ . (10) पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मवुध्ध्यैव, गहना विकटामपि ॥ 53 ॥ हितया प्रियया चैवा-म्भोदगम्भीरया गिरा। शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥ 54 ॥ तान् सर्वानपि सद्धर्म, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रडानिर्मलमानसान् ॥ 55 ॥ परुदेशे महाराज, त्वयानेके जनवजाः । धर्मे स्थिरत्वमानीता-मूर्तिमन्तव्यताविते 56 ॥ अन्येष्वपि च देशेषु, विहारक्रमतः ख्लु। घोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति ॥ 57 ॥ विदुषोऽपि प्रभूतांस्त्वं, पर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः । / 58 ॥ एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् ॥ 59 ॥ जिनेशाज्ञाबहिर्भूता, सर्वसचबहिष्कृताः । चाण्डाला इवास्मृश्या-येकेचिन् मागदूषकाः ॥ 60 ॥ Page #40 -------------------------------------------------------------------------- ________________ ( 11 ) " ते तु त्वन्नाममात्रस्य श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सइंहीं, शृगालाः स्वास्थ्यमासते 61 ॥ अदृष्टव्यानना ये च देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥ 62 ॥ जिनेशाज्ञां समुलङ्घय, योगोद्वहनमन्तरा । सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः 63॥ ते वराकास्त्वधोवीर्या - धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि त्वदग्रेऽधः प्रकुर्वते ॥ 64 ॥ तथाप्यत्र किमाश्चर्य, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता इततेजसः ॥ 65 ॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन्नाथ, त्वमेवास्यधुना भुवि ॥ 65 ॥ ये श्रेष्ठिकुल सञ्जाता - द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ नाथेति, ब्रुवाणाः पर्युपासते ॥ 66 ॥ देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः । तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयान्वहम् ॥ 67 ॥ Page #41 -------------------------------------------------------------------------- ________________ ( 12 ) कल । कलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥ 68 ॥ मेदपाटनरेशोऽपि यत्त्वां स्तवीत्यहर्निशम् । तत्त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥ 69 ॥ सहस्रांशुरिव स्वाभ, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु न मुञ्चस्यप्रमत्तताम् ॥ 70 ॥ त एव कृतिनो लोके, त एवाभ्युदयान्विताः । त एव भवकान्तारो - लङ्घने सन्ति पण्डिताः ॥ 71 ॥ तव पञ्चविधाचार - व्यवहारनतशालिनः । नाथ ये पादपद्मस्य सेवनां कुर्वतेतराम् ॥ 71 ॥ समस्तमुत्तमं नाथ, : वर्त्तते तव सुन्दरम् । सद्बुद्धिलेश हीनोऽहं तत्र किंवर्णनक्षमः ॥ 73 ॥ " तथापि भक्तिरोगेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चि - द्विक्षुणा बालबुडिना ॥ 74 ॥ धन्यः सौराष्ट्रदेशः स - धन्या मधुपुरी पुरी । या वया जन्मना नाथ--बन्धुरा पावनीकृता ॥ 75 ॥ Page #42 -------------------------------------------------------------------------- ________________ (13) लक्ष्मीचन्द्रः पिता धन्यः, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः स्ण्स्कृतोऽन्व्ह्म्॥7॥ धन्या माता च दोपाली, सुशीला रत्नकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधिं पुत्र्म्जीज्ञ्त्॥77॥ धन्यस्त्वं नाथ नापानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥ 7 ॥ अधन्योऽप्यधुना धन्यो-जातोऽहं त्वा स्तुवन् प्र्भो। धन्या एव हि नाथ त्वां, स्तुवन्ति vimlaashyaaH॥7| आजन्मान्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥ 80 ॥ चिन्तारत्नं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवान्यचास्त्यतिप्रियम् ॥ 81 किन्त्वेका नाथ ते पादा-भोजयोः सेवनानघा । सदास्त्वित्यभिलाषा मे, वर्धते सुतरां सदा ॥ 82 ॥ भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मजतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् ॥ 83 ॥ Page #43 -------------------------------------------------------------------------- ________________ (14) अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यकू-श्रद्धान जायते भृशम् ॥ 84 ॥ ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । . महामोहस्य विस्तारं, सर्वव्यसनकारणम् ॥ 85 ॥ ज्ञाततत्त्वा नरा भूत्वा, shrddhaakssaalitcetsH| जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः । / 86 ॥ सेवा तिष्ठतु ते नाथ, दर्शनं पुण्यकारकम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः । / 87 ॥ सद्भत्त्या भजताजस्रं, यूयं भव्याः कृताद्राः। आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः । / 88 ॥ ज्ञानप्रकाशसूर्या या-ज्ञानध्वांतविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ॥ 89 ॥ विबुधैः कृतसेवाय, महामेरूपमाय c। माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥ 90 ॥ निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये ॥ 91 ॥ Page #44 -------------------------------------------------------------------------- ________________ (15) शौचसन्तोषपूर्णाय, भुवनालादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये । / 92 ॥ त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसरये ॥ 93 ॥ कल्पद्रमाय काम्यार्थे, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि ॥ 94 / / जन्मव्यसननाशाय, यमिभिः सेविताछये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने ॥ 95 ॥ वर्याराधनमाप्ताय. मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये ॥ 96 ॥ स्तम्भतीर्थे महातीर्थे, बम्बावत्यपराभिधे । श्रीपार्श्वेशप्रसादेन, भूरिसौभाग्यपूरणे ॥ 97 ॥ नवपकनिशानाथै-मिते संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने ॥ 98 ॥ राजनगरमुख्येभ्यः पुरेभ्यो bhktishaalissu। . श्रेष्ठिवर्गष्वनेकेडु, मीलितेषु समुत्सवम् ॥ 99 ॥ Page #45 -------------------------------------------------------------------------- ________________ ( 16 ) साधुसाध्यादिसङ्घाते, प्राप्ते संधे चतुर्विधे । महामहोत्सवे जाते - स्नेकद्रव्यव्ययेन वै ॥ 100 ॥ महानिशीथमुख्येषु सूत्रेषूक्तविधानतः । योगोपधानमालायाः परिधापनवासरे ॥ 101 ॥ " मालायाश्व महामन्त्रं विदधतो महौजसः । पूर्वयुगप्रधानानां स्मृतिं कारयतो विभोः ॥ 102 ॥ नेमिसूरेः क्रमाम्भोज - शुद्ध भक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥ 103 ॥ विहितं स्तवनं शुद्ध -- स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थ, पठन्तु भव्यदेहिनः ॥ 104 ॥ सद्गुरोः स्तवनं कृत्वा, नेमिसूरेर्वि मोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् 105 Page #46 -------------------------------------------------------------------------- ________________ * * * * * * * *HINRHMkartek*- / श्रीतीर्थंकर श्रीमहावीरमभुशासनोडरणधुरीणशुद्धसम्य * त्वविभूषित सकलजगदुडतुकामितादिपरमगुणसमू इसमन्वित शत्रुअयरैवतादिमहातीर्थसंरक्षणसमु. उरणप्रवणश्रीभगवत्यादिसकलयोगोदहन. सूरिमन्त्रसमाराधनपूर्वकप्राप्तसरिपदसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीमद्विजयनेमिसूरिभगवरणेन्दीवरमिलिन्दायमान सिद्धान्तवाचस्पतिन्यायविशारदानुयोगाचार्यमहोपाध्यायोदयविजयगणिशिष्य मनिनन्दनविजयविरचितं "मूरिस्तवशतकं" सम्पूर्णम् ॥ * - * * X X * * * * Page #47 -------------------------------------------------------------------------- Page #48 -------------------------------------------------------------------------- _