SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (१३) लक्ष्मीचन्द्रः पिता धन्यः, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः संस्कृतोऽन्वहम्॥७॥ धन्या माता च दोपाली, सुशीला रत्नकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधिं पुत्रमजीजनत्॥७७॥ धन्यस्त्वं नाथ नापानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥ ७॥ अधन्योऽप्यधुना धन्यो-जातोऽहं त्वा स्तुवन् प्रभो। धन्या एव हि नाथ त्वां, स्तुवन्ति विमलाशयाः।।७। आजन्मान्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥ ८० ॥ चिन्तारत्नं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवान्यचास्त्यतिप्रियम् ॥ ८१ किन्त्वेका नाथ ते पादा-भोजयोः सेवनानघा । सदास्त्वित्यभिलाषा मे, वर्धते सुतरां सदा ॥ ८२ ॥ भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मजतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् ॥ ८३ ॥
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy