SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ( १२ ) कल | कलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥ ६८ ॥ मेदपाटनरेशोऽपि यत्त्वां स्तवीत्यहर्निशम् । तत्त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥ ६९ ॥ सहस्रांशुरिव स्वाभ, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु न मुञ्चस्यप्रमत्तताम् ॥ ७० ॥ त एव कृतिनो लोके, त एवाभ्युदयान्विताः । त एव भवकान्तारो - लङ्घने सन्ति पण्डिताः ॥ ७१ ॥ तव पञ्चविधाचार - व्यवहारनतशालिनः । नाथ ये पादपद्मस्य सेवनां कुर्वतेतराम् ॥ ७१ ॥ समस्तमुत्तमं नाथ, : वर्त्तते तव सुन्दरम् | सद्बुद्धिलेश हीनोऽहं तत्र किंवर्णनक्षमः ॥ ७३ ॥ " तथापि भक्तिरोगेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चि - द्विक्षुणा बालबुडिना ॥ ७४ ॥ धन्यः सौराष्ट्रदेशः स - धन्या मधुपुरी पुरी । या वया जन्मना नाथ--बन्धुरा पावनीकृता ॥ ७५ ॥
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy