________________
( ११ )
"
ते तु त्वन्नाममात्रस्य श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सैंहीं, शृगालाः स्वास्थ्यमासते ६१ ॥ अदृष्टव्यानना ये च देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥ ६२ ॥ जिनेशाज्ञां समुलङ्घय, योगोद्वहनमन्तरा । सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः ६३|| ते वराकास्त्वधोवीर्या - धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि त्वदग्रेऽधः प्रकुर्वते ॥ ६४ ॥ तथाप्यत्र किमाश्चर्य, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता इततेजसः ॥ ६५ ॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन्नाथ, त्वमेवास्यधुना भुवि ॥ ६५ ॥ ये श्रेष्ठिकुल सञ्जाता - द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ नाथेति, ब्रुवाणाः पर्युपासते ॥ ६६ ॥ देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः । तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयान्वहम् ॥६७॥