SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ . (१०) पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मवुध्ध्यैव, गहना विकटामपि ॥ ५३ ॥ हितया प्रियया चैवा-म्भोदगम्भीरया गिरा। शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥ ५४॥ तान् सर्वानपि सद्धर्म, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रडानिर्मलमानसान् ॥ ५५ ॥ परुदेशे महाराज, त्वयानेके जनवजाः । धर्मे स्थिरत्वमानीता-मूर्तिमन्तव्यताविते ५६ ॥ अन्येष्वपि च देशेषु, विहारक्रमतः खलु। घोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति ॥ ५७॥ विदुषोऽपि प्रभूतांस्त्वं, पर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः ।। ५८ ॥ एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् ॥ ५९॥ जिनेशाज्ञाबहिर्भूता, सर्वसचबहिष्कृताः । चाण्डाला इवास्मृश्या-येकेचिन् मागदूषकाः ॥ ६०॥
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy