SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ( ९ ) शत्रुञ्जय महातीर्थ - संरक्षणतत्परः । चैत्योद्धाराण्यनेकानि चारूणि त्वं व्यधापयः ॥ ४५ ॥ मरुदेशे च ग्रामे तु, कर्पटटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शना डर्षकारिणि ॥ ४६ ॥ समस्ताशातना घोरा - दूरीकृत्य प्रयत्नतः । महासंकटकालेऽपि जीवितमप्युपेक्ष्य च ॥ ४७ ॥ स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥ ४८ ॥ समागते शुभे घत्रे, महोत्सवविभूषिते । प्रतिष्ठाप्य महामन्त्र -- स्तदुद्धारस्त्वया कृतः ॥ ४९ ॥ मेदपाटे महादेशे, ये नरा निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्व, राजशासनतत्पराः ॥ ५० ॥ परन्तु भद्रकत्वात्ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥ ५१ ॥ तेषां सर्वाङ्गिनां नाथ, धर्मबोधनहेतवे । अनेक विद्वत्साधूनां मण्डलालंकृतः प्रभुः ॥ ५२ ॥ ,
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy