________________
(८) .
न्यायशास्त्रंषु सम्पूर्णाः, केचित्सिद्धान्तसागराः। केचिद्व्याकरणाभिज्ञाः, केचित् शास्त्रार्थकोविदाः।। केचिद् ग्लानादिसाधूनां, वयावृत्त्यादितत्पराः।। योगोदाहिनः शुद्धा-चारशीलसमन्विताः ।। ३८ ॥ जिनाज्ञां पालयन्तश्व, त्वदाज्ञानिरताः खलु । तवं शिष्यसङ्काताः, प्रसिद्धा एव भृतले ।। ३९ ॥ भगवन् करुगासिन्धो शुभलेश्य सुयोगभृत् । विगतस्पृह ते नाथ, कथं पुण्यं प्रवर्णये ।। ४० ॥ दुर्भिक्षसमये नाथ, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमता त्याजनेन वै ॥ ४२ ॥ पशूनां मनुजानां च, बहूनामभयापणम् । कारयामासिषे यत्त्वं, तज्ज्ञातं कस्य नो भवेत् । ४३॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्यधापयः। भर्मक्रियापराणां च, श्रावकाणां कृते पुनः ।। ४३ ।। उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसबेभ्यो-नाथत्वं निरमीमपः॥ ४४ ॥