SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ( १६ ) साधुसाध्यादिसङ्घाते, प्राप्ते संधे चतुर्विधे । महामहोत्सवे जाते - sनेकद्रव्यव्ययेन वै ॥ १०० ॥ महानिशीथमुख्येषु सूत्रेषूक्तविधानतः । योगोपधानमालायाः परिधापनवासरे ॥ १०१ ॥ " मालायाश्व महामन्त्रं विदधतो महौजसः । पूर्वयुगप्रधानानां स्मृतिं कारयतो विभोः ॥ १०२ ॥ नेमिसूरेः क्रमाम्भोज - शुद्ध भक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥ १०३ ॥ विहितं स्तवनं शुद्ध — स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थ, पठन्तु भव्यदेहिनः ॥ १०४ ॥ सद्गुरोः स्तवनं कृत्वा, नेमिसूरेर्वि मोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् १०५
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy