SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (२३) ताः संख्यया भवेदेक- उच्छवासश्च बलीयसः । ताभ्यां दाभ्यां भवेत्प्राणः, स्तोकः स्यात्तैश्च सप्तभिः तावद्भिस्तैलवः प्रोक्तः, साधीष्टात्रिंशता च तैः । नालिकैका भवेद् द्वाभ्यां, ताभ्यां मुहूर्त ईरितः१३९ त्रिंशता तैरहोरात्र- एवमग्रेऽपि विस्तरः । एवं निरूपितं द्रव्यं, पयायोऽथो निरुच्यते॥१४०॥ स वेधा सहभाव्याद्यः, क्रमभावी द्वितीयकः । संज्ञाविशेषतश्चेमा, गुणः पयर्याय इति क्रमात् १४१ तत्रास्तित्वं च वस्तुत्वं, द्रव्यत्वं च प्रमेयता । तथागुरुलघुत्वं च, प्रदेशत्वं तथैव च ॥१४२॥ ज्ञानं च दर्शनं सौख्यं, वीर्यस्पर्शी रसस्तथा। गन्धवा तथा ज्ञेयो, गतिहेतुत्वकं तथा ॥१४३॥ स्थित्यवगाहहेतुत्वं, वर्तनाहेतुतो तथा । चेतनत्वाचेतनत्वे, मूत्तत्वामूर्त्तते इति ॥ १४४ ॥
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy