________________
(२४)
विज्ञेयाः षट् च सामान्या-स्तत्रास्तित्वादयो गुणाः विशेषा द्वादश प्रोक्ता- बुधैज्ञानादिका गुणाः १४५ सामान्याश्च विशेषाश्च, चेतनस्वादयो मताः । पर्यायश्च द्विधा द्रव्य- गुणपयायभेदतः ॥ १४६ ॥ मनुष्यत्वादिरायः स्याद्- नीलादिदितीयो मतः एवमन्यप्रकोसञ्च, पर्यायानां भिदंमता ॥१४७।। जयति श्रीजिनवीरो- यच्छिष्येण सुधर्मणा । प्रत्यष्ठापि प्रभावाढ्यो- गच्छो निग्रन्थनामकः१४८ विबुधैर्विहितावासो- मध्यस्थभावभावितः । अनुत्तरस्तपोगच्छो- महामेरूपमस्तमोऽस्ति यः निर्ग्रन्थगच्छ एवायं; जगच्चन्द्रप्रभोरनु । सपोगच्छाख्या लोके, क्भूव सुप्रसिदिभाकु १५० आचाया नेमिसूरीश-स्तद्गच्छाम्भोधिचन्द्रमाः सर्वशास्त्रस्य यो वेत्ता, जेता यो सर्ववादिनाम्१५१