SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( २५ ) यत्पादाम्भोजभक्त्यैव, चरणस्थैर्यमाप्नवम् ॥ दर्शनज्ञानदाता मे, जयत्ययमनुत्तरः ॥ १५२ ॥ तत्पादाब्जप्रभावेण, प्राज्ञवाचोऽनुसृत्य च । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥१५३॥ पदार्थकथनं किञ्चित् कृतं बालसुबोधकृत् । परमार्थपरैः प्राज्ञैः शेोध्यं तच्च सुचेतसा ॥ १५४ ॥ संवत्सरे शरहयाङ्क विधुप्रमाणआषाढमास सितपक्षदिने द्वितीये । श्रीभाजि राजनगरे, नगरप्रधाने मुक्तावलेविरचनग्रथनं प्रपूर्णम् ॥ १५५ ॥ जैनमुक्तावाल कृत्वा, सुकृतं यन्मयार्जितम् । सुखीभवतु लोकोऽयं तेन पुण्येन हेतुना ॥ १५६ x XXXXXXxxxxxx-xxxxx ॥ इति श्री जैनमुक्तावलिः ।। ******* ××××××xx XXXX x
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy