________________
( २५ )
यत्पादाम्भोजभक्त्यैव, चरणस्थैर्यमाप्नवम् ॥ दर्शनज्ञानदाता मे, जयत्ययमनुत्तरः ॥ १५२ ॥ तत्पादाब्जप्रभावेण, प्राज्ञवाचोऽनुसृत्य च । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥१५३॥ पदार्थकथनं किञ्चित् कृतं बालसुबोधकृत् । परमार्थपरैः प्राज्ञैः शेोध्यं तच्च सुचेतसा ॥ १५४ ॥ संवत्सरे शरहयाङ्क विधुप्रमाणआषाढमास सितपक्षदिने द्वितीये । श्रीभाजि राजनगरे, नगरप्रधाने मुक्तावलेविरचनग्रथनं प्रपूर्णम् ॥ १५५ ॥ जैनमुक्तावाल कृत्वा, सुकृतं यन्मयार्जितम् । सुखीभवतु लोकोऽयं तेन पुण्येन हेतुना ॥ १५६
x
XXXXXXxxxxxx-xxxxx
॥ इति श्री जैनमुक्तावलिः ।। ******* ××××××xx
XXXX
x