________________
( ५ )
9
दृष्टमात्रैश्च त्वत्पाद - जन्मान्तरकुनान्यपि । म्लायन्त्येनासि पद्मानि तरसेन्दुकरैरिव ॥ १३ ॥ ज्ञानध्यानतपोदग्धां - हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि ॥ १४॥ हीनसत्त्वसमाक्रान्ताः पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः ॥ १५ ॥ गाम्भीर्येण महाम्भोधि, सहस्रांशुं तेजसा । धैर्येण मन्दरशृङ्ग, त्वं जयस्यतिविक्रमः । १६ ॥ ये सर्वेऽपि तपोब्रह्म- सत्य सच्चादयो गुणाः । त्वय्येव ते वसन्त्युच्चै - विमुच्य विष्टपत्रयम् ॥ १७॥ इदं च नाद्भुतं नाथ, विश्वकल्याणकारक | समुद्रमेव गच्छन्ति, मणयः सरितो न हि ॥ १७ ॥ महाघोरभवादव्या - मटतां भव्यदेहिनाम् । त्वमेवातिप्रयत्नेन शुद्धमार्गोपदेशकः शुद्धमार्गोपदेशकः ॥ १९ ॥ त्वं चाविरतिजम्बाल - जालसंक्षालनमः । बहूनां भव्य सत्त्वानां संसारोद्वेगशालिनाम्, ॥२०॥