________________
(२१) संस्थानं पञ्चधा तत्र, परिमण्डलमादिमम् । वृत्तं व्यस्त्रं चतुरस्र- मायतं चैव कीर्तितम् ॥१२४॥ पञ्चधैवं च भेदः स्यात् . खण्डश्च प्रतरस्तथा। चूर्णतोऽनुतटिका चा- करिका तत्र पञ्चमः १२५ वर्णाऽप्येवं स चैव स्यात्, कृष्णा नीलश्चरोहितः। पोतःशुक्लश्च गन्धश्च,सुरभिश्चासुरभिर्दिधा ॥१२६॥ तिक्तश्च कटुकश्चैव, कषायश्चाम्लकस्तथा । मधुरश्चेति विज्ञेयो, रसः पञ्चविधः खलु ॥१२७॥ स्पशा अष्ट ते चैवं, कर्कशश्च मृदुर्गुरुः । लघुरेवं च शीतोष्णा, स्निग्धरूक्षा तथैव च॥१२८॥ श्रगुरुलघुराख्यात- एकाकारो बुधेश्वरैः । शब्दाख्यः परिणामस्तु, भाव्यतेऽथ विपश्चिमः१२९ स द्विधा वा चतुधी च, द्विधा तत्र विभज्यते । शुभाशुभतया यहा, वैनसिकः प्रयोगजः १३०॥