Book Title: Catalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Author(s): Punyavijay
Publisher: University Publication Baroda
Catalog link: https://jainqq.org/explore/018054/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE MAHARAJA SAYA UNIVERSITY OF सत्यं शिवं सुन्दरम् BARODA GAEKWAD'S ORIENTAL SERIES No. 135 Page #2 -------------------------------------------------------------------------- ________________ Gaekwad's Oriental Series Published under the Authority of The Maharaja Sayajirao University of Baroda General Editor : B. J. Sandesara, M. A. Ph. D. No. 135 CATALOGUE OF PALM-LEAF MANUSCRIPTS IN THE ŚĀNTINĀTHA JAIN BHANDĀRA, CAMBAY [PART ONE) Jain Educationa International For Personal and Private Use Only Page #3 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only Page #4 -------------------------------------------------------------------------- ________________ FOREWORD This is the first part of the Descriptive Catalogue of Palm-leaf Manuscripts in the Säntinātha Bhaņdāra,* Cambay, prepared by AgamaPrabhākara Muni Sri Punyavijayaji, after a personal scrutiny of each and every manuscript on the spot. Muni Sri Punyayijayaji is a venerable doyen of Prakrt and Jaina studies in India, who has devoted a whole life-time to the study and preservation of ancient manuscript-libraries, and to the preparation of critical editions of numerous texts and has embarked upon the epoch-making project of preparing a critical edition of the whole of the Jaina Canon, a few volumes of which will be shortly out. Cambayor Stambhatirtha of historical fame is famous for its 'manuscript-libraries, like Pātan and Jaisalmer. The G. O. Series (No. 76) bas already published a Catalogue of the Palm-leaf MSS. in the Pāțaņ Bhaņdāra and another (No. 21) of the Jaina Bhaņdāra at Jaisalmer, Muni Sri Punyavijayaji has now prepared a Classified Catalogue of all the MSS. collected together from the various local Bhandāras in the Hemachandracharya Jñanamandira at Pāțan, as well as a fresh Descriptive Catalogue of all important MSS. in the various Bhaņdāras at Jaisalmer, and both the works will be shortly out through other agencies. Śântinātha Bhaņdāra is the most important MSS. library at Cambay, but no such comprehensive attempt was made so far in respect of important literary material deposited there. A few MSS. from the Bhaņdāra were referred to by Peterson and others in their Reports whic long out of print and not easily available. - A short list of these MSS. in Gujarati script was published a few years back. The present publication was, therefore, a long-felt desideratum and we are very thankful to Muni Sri Punyayijayaji for kindly consenting to publish this Descriptive Catalogue in the Gaekwad's Oriental Series. It needs hardly to be stated that the Prasastis and Colophons of MSS, described in such Catalogues are extremely interesting and useful, as they throw light on many facets of mediaeval history and culture and supply a wealth of information about the social and religious history of various sects, castes and families, and present invaluable materials for the study of place-namnes. Muni Sri # Bhandāra and not Bhändāra is the word prevalent in Gujarat for ancient Jaina manuscript-libraries. Jain Educationa International For Personal and Private Use Only Page #5 -------------------------------------------------------------------------- ________________ Punyavijayaji's Introduction will be published in the second part of this Catalogue. We are glad that the first part of the Catalogue of the Säntinātha Bhaņdāra is being published; the second part will go to the press very shortly. We are thankful to the University Grants Commission and the Government of Gujarat for jointly giving full financial aid towards the publication of this volume. We are also thankful to Shri Jayanti Dalal of the Vasant Printing Press, Ahmedabad, for completing, in an excellent manner, the printing of this work at a very short notice. Oriental Institute. Baroda 10-3-61 B. J. SANDESARA Director Jain Educationa International For Personal and Private Use Only Page #6 -------------------------------------------------------------------------- ________________ Catalogue of Palm - Leaf Mss. in the SĀNTINĀTHA JAIN BHANDĀRA, GAMBAY, Jain Educationa International For Personal and Private Use Only Page #7 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only Page #8 -------------------------------------------------------------------------- ________________ JAIN CANONICAL LITERATURE (जैन-आगम-विभाग) No. 1 (1) Acārangasātra (१) आचाराङ्गसूत्र Folios - 59 (14-58 missing ) Extent - 2554 Granthas Language - Prakrit Size - 32.7 x 2.7 inches Age of MS.-c. 14th century Vikram era Condition - Good आदि: ॥ नमो वीतरागाय ॥ सुयं मे आउसं तेणं भगवया एवमक्खायं-इहमेगेसिं नो सण्णा भवति । तं जहा-पुरस्थिमाओ वा दिसाओ आगतो अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ वा दिसाओ वा आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहेदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि । एवमेगेसिं णो णायं भवति-अत्थि वा मे आया ओववातिए, णत्थि वा मे आया ओववातिए, के अहमासी ? के वा इओ चुए पेच्चा भविस्सामो ? । अंतः इमम्मि लोए परए य दोसु वी ण विजती बंधणं जस्स किंचि वि । से हु निरालंबणमप्पतिट्ठिते कलंकलीभावपथं विमुञ्चति ॥ त्ति बेमि ॥ छ । विमोत्ती सम्मत्ता । अष्टममध्ययनम् ॥ छ ॥ समाप्तमाचारः प्रथममंगमिति ॥ छ ।। उद्देशतो ग्रंथानं २५५४॥ (2) Acārangasātra-Niryukti (२) आचाराङ्गसूत्रनियुक्ति Folios - 59 to 69 Extent - 367 Gathās Language - Prakrit 470 Granthas Author - Bhadrabāhusvāmi Size - 32.7 x 2.5 inches Age of MS. - Vikrama Samvat 1303 Condition - Very good General Remarks - Folio 59 missing. आदि: वंदित्तु सव्वसिद्धे जिणे य अणुओगदायए सब्वे । आयारस्स भगवतो णिज्जुत्तिं कित्तइस्सामि ॥ १॥ अंतः एक्कारस ति ति दो दो दो दो उदेसएहिं नायव्वा । सत्तम अट्ठम नवमा एक्कसरा हुंति अज्झयणा ॥ ६७॥ Jain Educationa International For Personal and Private Use Only Page #9 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss. in the सर्वगाथासंख्या ३६७॥ आचारनियुक्तिः समाप्ता । छ।आचारांगवृत्ति १२३०० आचारसूत्र २५०० नियुक्तिः ४७० ॥ छ ॥ संवत् १३०३ वर्षे मार्ग वदि १२ गुरौ अद्येह श्रीमदणहिलपाटके महाराजाधिराजश्रीवीसलदेवराज्ये महामात्यश्रीतेजःपालप्रतिपत्तौ श्रीआचारांगपुस्तकं लिखितमिति । कल्याणमस्तु श्रीजिनशासनप्रवचनाय ॥ छ । मंगलं महाश्रीः ॥ छ॥ No. 2 ___Acārangasātra-Tika आचाराङ्गसूत्रटीका Folios - 282 Extent - 12300 Granthas Language - Sanskrit Size -33x2.5 inches Author - Silanka-acarya Condition - Very good Age of MS. - Beginning of 14th century of Vikrama era, आदिः ॥ नमः सर्वविदे ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं विहितैकैकतीर्थनयवादसमूहवशात् प्रतिष्ठितम् । बहविधभंगिसिद्धसिद्धांतविधूनितमलमलीमसं तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ।। आचारशास्त्रं सुविनिश्चितं यथा जगाद वीरो जगते हिताय यः । तथैव किंचिद्गदतः स एव मे पुनातु धीमान् विनयार्पिता गिरः ।। शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गंधहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमंजसा सारम् ।। इह हि रागद्वेषमोहाद्यभिभूतेन संसारिजंतुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयार्थपरिज्ञाने यत्नो विधेयः । पत्र २२६-- ____परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुनाऽयर्थमालंबनीयमिति । तदात्मकस्य ब्रह्मचर्यश्रुतस्कंधस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ॥ छ॥ . उप्पायं १ अग्गेणीय २ वीरियं ३ अस्थिनथिओ पवायं ४ । णाणपवायं ५ सचं ६ आयपवायं ७ च कम्मं च ८ ॥१॥ पुव्वं पञ्चक्खाणं ९ विजणुवायं १० अवंझ ११ पाणाउं १२ । किरिआविसालपुव्वं १३ चोदसमं बिंदुसारं १४ ति ॥ २ ॥ Jain Educationa International For Personal and Private Use Only Page #10 -------------------------------------------------------------------------- ________________ śāntinātha Jain Bhandāra, Cambay उप्पाए पयकोडी १ अग्गेणीयम्मि छण्णउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सट्रिं लक्खा उ अत्थिनथिम्मि ४ ॥३॥ एगा पयाण कोडी णाणपवायम्मि हुंति पुश्चम्मि ५ । एगा पयाण कोडी छ च सया सच्चवायम्मि ६ ॥ ४ ।। छञ्चीसं कोडीओ आयपवायम्मि होति पयसंखा ७। कम्मपवाए कोडी असीइलक्खेहिं अब्भहिया ८ ॥ ५॥ चुलसीइपयसहस्सा पचक्खाणग्मि वणिया पुव्वे ९ । एगा पयाण कोडी दससहसहिया तगुपवाए १० ॥६॥ छवीसं कोडीओ पयाण पुवे अवंझनामम्मि ११ । पाणाउम्मि य कोडी य छप्पण्ण लक्खेहिं संखाया १२ ॥ ७ ॥ नव कोडीओ संखा किरियविसालम्मि वणिया गुरुणा १३ । अद्भत्तेरस लक्खा पयसंखा बिंदुसारम्मि १४ ॥ ८ ॥ एसा पयाग संखा नंदीए संखिया उ पुव्वाणं । भत्तिबहुमागपुव्वं पढियव्वा मोहनिम्महणी ॥ ९ ॥ छ । अंतः तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥ छ ॥ आचार्यश्रीशीलांकविरचितायामाचारटीकायां द्वितीयः श्रुतस्कंधः समाप्तः ॥ छ । समाप्तं चाचारांगमिति ॥ छ । आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुचैराचारमार्गप्रवणोऽस्तु लोकः ॥ छ । ग्रंथाग्रं १२३०० ॥ छ । No. 3 (1) Acārangasātra (१) आचाराङ्गसूत्र Folios - 80 Extent -- 2644 Granthas Language - Prakrit Size - 30.2 x 2.5 inches Age of MS. - 1327 Vikrama Samvat Condition - Good आदि:-- ॥ नमः सिद्धेभ्यः ।। सुयं मे आउसं तेणं भगवया एवमक्वायं इहमेगेसिं णो सण्या भवति । तं जहा । अंतः कलंकलीभावपहं विमुच्चइ त्ति बेमि । विमुत्ती सम्मत्ता ॥ छ । आचारसूत्रं समाप्तम् ॥छ । ग्रंथानं २६४४ ॥ छ । Jain Educationa International For Personal and Private Use Only Page #11 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss. in the (2) Acārangasitra-Niryukti (२) आचाराङ्गसूत्रनियुक्ति Folios -80 to 92 Extent - 363 Gathās Language - Prakrit Size - 30.2 x 2.5 inches Author - Bhadrabāhusvämi Condition - Very good Age of MS. - V. S. [1327] आयारस्स भगवओ चउत्थचूलाए एस निजुत्ती । पंचमचूल निसीहं तस्स य उवरि भणीहामि ॥ ३६३ ।। आयारंगनिजुत्ती सम्मत्ता ॥ छ । शुभं भवतु लेखकपाठकयोः ॥ छ । No. 4 Acārangasutra-Tika आचाराङ्गसूत्रटीका Folios-369 Extent - 12000 Granthas Language - Sanskrit Size-30x2.2 inches Author - Silänka-ācārya Condition - Good Age of MS. - 1327 Vikrama Samyat Date of Composition - 784 Saka पत्र ३०२ सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुनाड्यर्थमालंबनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कंधस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ।। छ । ग्रंथप्रमाण ९६६१॥ सत्त सहस्सा पंच य सयाई अहियाइं णेय गुणाई । गंथस्स य रइयाई विहिणा कम्मक्खयद्वाए ॥ अक्खर मत्ता बिंदू वयण पयं तह य गाह वित्तं च । जं एत्थ ण मे लिहियं तं समयविऊहिं खमियव्वं ॥ कृतिः शीलाचार्यस्येति ॥ छ । द्वितीयश्रुतस्कन्धस्यादिः जयत्यनादिपर्यंतमनेकगुणरत्नभृत् । न्यकृताशेषतीर्थेशं तीर्थ तीर्थाधिपैः श्रुतम् ॥ नमः श्रीवीरनाथाय सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चिताहये । आचारमेरोर्गदितस्य लेशतः प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा जायेत निःशेषमशेषितक्रियः ।। उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कंधः । सांप्रतं द्वितीयोऽग्रश्रुतस्कंधः समारभ्यते । Jain Educationa International For Personal and Private Use Only Page #12 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay अंत: चरणं क्रिया गुणो ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥ छ । आचार्यसीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कंधः समाप्तः ॥ छ ॥ समाप्तमाचारांगमिति ॥ छ । आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ छ । ग्रंथाग्रं सहस्रद्वादशांकतोऽपि १२००० ॥ छ ॥ शकनृपकालातीतसंवत्सरशतेषु सप्तसु चतुरशीत्यधिकेषु वैशाखपंचम्यां आचारटीका दृब्धेति ॥ छ ।। शीलाचार्येण कृता गंभूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरायः ॥ २ ॥ इति भद्रम् ॥ छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १॥ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः ।। रक्षणीया प्रयत्नेन यतः कष्टेन लिख्यते ॥ २॥ श्रीभद्रमस्तु॥ शुभं भवतु लेखकपाठकावधारणादिसमस्तलोकजनश्रावकसंघस्य ॥छ। सं. १३२७ वर्षे पोष शुदि १० भौमे आचारांगपुस्तकं ठ० विक्रमसिंहेन लिखितमिदमिति ॥ छ । मंगलमस्तु ॥ छ । No.5 Acāranga-Curni आचाराङ्गचूर्णि Folios - 292 Extent - 8300 Granthas Language - Prakrit Size - 24.2 x 2.5 inches Age of MS. - V. S. 1303 Condition - Fair General Remarks - Moth-eaten at one end of all leaves. आदिः ॥ नमः सर्वज्ञाय ॥ मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि । मंगलपरिग्गहिया सिस्सा सत्थाणं अवग्गहेहापायधारणासमत्था भवंति, एएण कारणेणं आदौ मंगलं मझे मंगलं अवसाणे मंगलमिति । तत्थ अज्झयणकतं आदीये जीवग्गहणं तदत्थित्तप्पसाहणं च । मझे मंगलं सम्मत्तलोगसारग्गहणा । अंते मंगलं भगवतो गुणुकित्तणा । एतं अज्झयणकयं । एयाणिं सुत्तकयं भण्णति । Jain Educationa International For Personal and Private Use Only Page #13 -------------------------------------------------------------------------- ________________ 8 1 अंतः Catalogue of Palm-Leaf Mss. in the I मिति न स्वयम् | तीर्थकर उपदेशात् । आचार्यः सुधर्मो ब्रवीति । सूत्रं वा अहं ब्रवीमि । अर्थ भगवां श्रीमानस्वामीति । अथवाऽस्य वृत्तार्थस्य । अभिनिबंधस्तस्य कर्मण आचारेण व संपन्नस्य चतुर्थमूलोपचारिणः प्रमादाचरित पंचमचूलविशुद्धांतरात्मनः । इदं फलमपदिश्यते । से हु गिरालंबगमप्पतिद्वितो शेषं तदेव || छ || इति आचारचूर्णी परिसमाप्ता ॥ छ ॥ नमो सुयदेवयाए भगवईए ॥ छ ॥ ग्रंथाग्रं ८३०० || शुभं भवतु ॥ संवत् १३०३ वर्षेऽद्येह ज्येष्ठ शुदि १५ लिखितमिदम् ॥ श्री ॥ अस्तीह श्रेष्ठपर्वप्रचय परिचितः क्ष्माभृदाप्तप्रतिष्ठः सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः । पल्लीवालाख्यवंशो जगति सुविदितस्तत्र मुक्तेव साधुः साधुव्रातप्रणता बरहुडरिति सख्यातिमान् नेमडोऽभूत् ॥ १ ॥ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो जज्ञेऽतः सहदेव इत्यभिवया लब्धप्रसिद्धिर्जने उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्मे तत स्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीः तथा नाइकिः ॥ २ ॥ आद्याया जिनचंद्र इत्यनुदिनं सद्धर्मकर्मोद्यतः पुत्रश्चा हिणिसंज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीर्लब्धवान् ॥ ३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिघ- भीमदेवौ । पुत्री तथा धाहिणिनामिकाऽभूत् सर्वेऽपि जैनांहिसरोजभृंगाः ॥ ४ ॥ श्रीदेवभद्रगणिपाद सरोरुहालेर्भक्त्याऽनमद् विजयचंद्रमुनीश्वरस्य । देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्कौ ॥ ५ ॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः । खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ।। ६ । द्वैतीयीकः सुसाधुश्रुतवचन सुधास्वादनातृप्तचित्तः श्रीमज्जैनेन्द्रबिम्त्र-प्रवरजिनगृह - प्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाडो नामतोऽभूत् Jain Educationa International लक्ष्मश्रीरित्यभिख्या चरितसहिता तस्य भार्या सदार्या ॥ ७ ॥ For Personal and Private Use Only Page #14 -------------------------------------------------------------------------- ________________ Sāntinātha Jain Bhandāra, Cambay अभयकुमाराभिख्यस्तृतीयोऽजनि नंदनः । यो दधे मानसं धर्मश्रद्धासंबंधबंधुरम् ॥ ८ ॥ धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥ ९ ॥ किंच। यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां श्रीशत्रुजय-रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेभाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले ॥ १० ॥ आद्यस्य जज्ञे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचंद्र-कुमारपालाभिध-पासदेवाः ॥ ११ ॥ अभवद् गोसलसाधोगुणदेवीति वल्लभा । नंदनो हरिचंद्राख्यो देमतीति च पुत्रिका ॥ १२ ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारश्च हालश्च ॥ १३॥ शुभशीलशीलनपरा अभवंस्तेषामिमाः सधर्मिण्यः । विजयसिरी-देवसिरी-हरसिणिसंज्ञा यथासंख्यम् ॥ १४ ॥ एवं कुटुंबसमुदय उज्ज्वलवृषविहितवासनाप्रचयः । सुगुरोः गुणगणसुगुरोः सुश्राव सुदेशनामेवम् ॥ १५॥ दान-शील-तपो-भावभेदाद्धर्मश्चतुर्विधः । श्रयणीयः सदा भव्यैर्भाव्यभद्रपदप्रदः ॥ १६ ॥ विषयजसुखमिच्छोर्गेहिनः कास्ति शीलं ? करणवशगतस्य स्यात्तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावना किं ? तदिह नियतमेकं दानमेवास्य धर्मः ॥ १७ ॥ ज्ञानाभयोपग्रहदानभेदात्तच्च त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथैकदीपं सज्ज्ञानदानं प्रवरं वदन्ति ॥ १८॥ कालानुभावान्मतिमांधतश्च तच्चाधुना पुस्तकमन्तरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥ १९ ॥ Jain Educationa International For Personal and Private Use Only Page #15 -------------------------------------------------------------------------- ________________ 10 ] Catalogue of Palm-Leaf Mss. in the इत्याकर्ण्य सकर्णस्ततश्च निजभुजसमर्जितधनेन । आचारांगसुचूर्णेः सुपुस्तकं लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया सन्नक्षत्रसितांबुजौघकलिते श्रीराजहंसाविह । अज्ञानप्रसरांधकारविधुरे विश्वे प्रदीपोपम स्तावन्नंदतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः ॥ २१ ॥ छ ।। ॥ मंगलमस्तु ॥ छ । No. 6 (1) Sutrakrtangasātra::Vrtti (१) सूत्रकृताङ्गसूत्रवृत्ति Folios -- 363 · Extent - 13000 Granthas Language - Sanskrit Size - 31.7 x 2.2 inches Author - Silānkācārya Condition --Good Age of MS. -C. 1327 Vikrama Samvat General Remarks – Marginal numbering of folios noteworthy, e.g. - Eat 206a आदि: स्वपरसमयार्थसूचकमनंतगमपर्ययार्थगुणकलितम् । सूत्रकृतमंगमतुलं विवृणोमि जिनान् नमस्कृत्य ।। व्याख्यातमंगमिह यद्यपि सूरिमुख्यै भक्त्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्यवगम्य सम्यक् तेनैव वांछति पथा शलभो न गंतुम् ॥ ये मय्यवज्ञा व्यधुरिद्धबोधा जानंति ते किंचन तानपास्य । मत्तोऽपि यो मंदमतिस्तथार्थी तस्योपकाराय ममैष यत्नः ॥ इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभमनुजत्वसुकुलोत्पत्तिसमग्रेन्द्रियसामग्र्याधुपेतेनाहदर्शनमशेषकोंच्छित्तये यतितव्यम् । अंत:समाप्ता चेयं सूत्रकृतद्वितीयांगस्य टीका । कृता चेयं श्रीशीलाचार्येण वाहरिगणिसहायेन । यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग् भवतु ॥ छ॥ सर्वग्रं० १३००० ॥ छ॥ Jain Educationa International For Personal and Private Use Only Page #16 -------------------------------------------------------------------------- ________________ Sāntinātha jain Bhandara, Cambay [11 (2) Sātrakrtaigasātra-Niryukti (२) सूत्रकृताङ्गसूत्रनियुक्ति Folios-.364 to 371 Extent - 205 Gathas Language - Prakrit 265 Granthas. Author - Bhadrabāhusvāmi Size - 31.7 x 2.2 inches Age of MS. - 1327 V. S. approx General Remarks - Marginal numbering of folios, e.g.- ETT आदिः ॥ नमो जिनाय ॥ तित्थयरे य जिणवरे सुत्तकरे गणहरे य नमिऊणं । सुत्तगडस्स भगवओ निज्जुत्तिं कित्तइस्सामि ॥ अंतः पासावञ्चिज्जो पुच्छियाइओ अजगोयमं तुदगो। सावगपुच्छा धम्मे सोउं कहियम्मि उवसंतो ॥ २०५ ।। नालंदइजनिज्जुत्ती सम्मत्ता ॥ छ । सूयगडस्स बिइओ सुयक्खंधो सम्मत्तो ॥ छ । सम्मत्तं च सूयगडाभिहाणं बिइयमंगं ॥ छ ॥ ग्रंथतः श्लोक २६५ ॥ छ । (3) Sutrakrtangasātra (३) सूत्रकृताङ्गसूत्र Folios-371 to 429 Extent - 2100 Gāthas Language - Prakrit 2625 Granthas Age of MS. - 1327 V. S. Size - 31.7x2.2 inches General Remarks - Numbering of folios - Fat Condition - Good Cle आदिः ॥ नमः श्रीवर्धमानाय ॥ बुझिज तिउद्देजा बंधणं परिजाणिया । किमाह बंधणं वीरे किं वा जाणं तिउट्टई ॥ अंत: नालंदइज़ सम्मत्तं ॥ छ । सम्मत्ताणि महज्झयणाणि चोदस सयाणि ॥ छ । सम्मत्तं सूयगडं सूत्रं गाहाए एकवीससयाणि ॥ छ ॥ छ ॥ सर्वजातसूत्रे श्लोकाः ॥ २६२५॥ सर्वसंख्याजातश्लोक १६६०० ॥छ॥ छ॥ सं. १३२७ वर्षे भाद्रपद वदि २ रवावयेह वीजापुरे Jain Educationa International For Personal and Private Use Only Page #17 -------------------------------------------------------------------------- ________________ 12] Catalogue of Palm-Leaf Mss. in the (4) Sutrakrtangashtra-Niryukti (४) सूत्रकृताङ्गसूत्रनियुक्ति Folios - 7 Extent - 205 Gāthās Language - Prakrit 265 Granthas Author - Bhadrabåhusvämi Size - 32 x 2.2 inches Age of MS. -C. First half of 14th century Condition - Good of Vikrama era No. 7 (1) Sutrakrtaigasātra (१) सूत्रकृताङ्गसूत्र Folios - 64 Size -30.7x2.2 inches Language - Prakrit Condition - Good Age of Ms.- c. 1349 v. s. अंत: नालंदिअजं समत्तं ॥ छ । समत्ता महन्झयणा ॥ छ । समत्तो सूयगडबीयसुयखंधो ॥ छ ॥ समत्तं बीयं सूयगडंगं ॥ छ । शुभं भवतु लेषकपाठकयोः ॥ छ । (2) Sutrakrtaigasātra-Niryukti (२) सूत्रकृताङ्गसूत्रनियुक्ति Folios - 65 to 72 Extent - 208 Gathas Language - Prakrit Size -30.7x2.2 inches Author - Bhadrabăhusvämi Condition - Good Age of MS. - c. 1349 V. S. अंत: सावगपुच्छा धम्मं सोउं कहियम्मि उवसंतो ॥ २०८ ॥ सूयगडणिज्जुत्ती समत्ता ॥ छ । मंगलं महाश्रीः ॥ छ । (3) Sitrakrtaigasutra-Vrtti (३) सूत्रकृताङ्गसूत्रवृत्ति Folios - 73 to 463 Extent - 13000 Granthas Language - Sanskrit Size-30.7x2.2 inches Author - Silānkācārya Condition - Good Age of MS. - 1319 V. S. General Remarks - Five folios in the beginning as well as in the end are not in good condition. Numbering of folios - TEST ई अंतःग्रंथाग्रं १३००० ॥ छ । शुभं भवतु ॥ छ । शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ । Jain Educationa International For Personal and Private Use Only Page #18 -------------------------------------------------------------------------- ________________ Santinātha fain Bhandara, Cambay [ 13 नमः श्रीवर्द्धमानाय वर्द्धमानाय वेदसा । . . वेदसारं परं ब्रह्म ब्रह्मबद्धस्थितिश्च यः ॥ १॥ स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ॥ २ ॥ ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षकदक्षः सज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रकचूडामणिजिनसुगुरूपासनावासनायाः संवः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ॥ ३॥ होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकश्रेष्ठः शिष्टधीररिसिंहकः ॥ ४ ॥ कडयाकश्च सुश्रेष्ठी सांगाक इति सत्तमः । खीम्वाकः मुहडाकश्च धर्मकर्मेककर्मठः ॥ ५ ॥ एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचारचारुक्रियासमाचारशुचित्रतानाम् ॥ ६ ॥ श्रीमज्जगच्चन्द्रमुनीन्द्रशिष्यश्रीपूज्यदेवेन्द्रसूरीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ॥ ७ ॥ तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ ८ ॥ विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावनाः का स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ ९ ॥ किंचधर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहै स्त्रेधा तद्वरमाधमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ॥ १० ॥ श्रुत्वेति संघसमवायविधीयमानज्ञानार्जनोद्भवधनेन मिथः प्रवृद्धिम् । नीतेन पुस्तकमिदं श्रुतकोशवृद्धयै बद्धादरश्चिरमलेखयदेष हृष्टः ॥ ११ ॥ Jain Educationa International For Personal and Private Use Only Page #19 -------------------------------------------------------------------------- ________________ 14 1 Catalogue of Palm-Leaf Mss. in the यावज्जनमतभानुः प्रकाशिताशेषवस्तुविस्तारः । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ १२ ॥ छ ॥ संवत् १३४९ वर्षे मार्ग शुदि अह दयावटे ० होना श्रे० कुमरसीह श्रे० सोमाप्रभृतिसंघसमवायसमाख्ध पुस्तकभांडागारे ले० सीहाकेन लिखितम् ॥ छ ॥ * No. 8 Folios - 320 Language - Sanskrit Author - Abhayadevasūri Age of MS. - c. First half of 14th cent. V. S. आदि: Sthānāngasūtra-Vrtti स्थानाङ्गसूत्रवृत्ति Jain Educationa International Extent - 14250 Granthas Size -- 32.2 x 2.5 inches Condition - Good Date of Compo. - 1120 V. S. || नमः श्रीवर्द्धमानाय ॥ श्री वीरं जिननाथं नत्वा स्थानांगकतिपयपदानाम् । प्रायोsन्यशास्त्रदृष्टं करोम्यहं विवरणं किंचित् ॥ FE श्रमण भगवतः श्रीमन्महावीरवर्धमानस्वामिनः इक्ष्वाकुकुलनन्दनस्य प्रसिद्ध सिद्धार्थराजसू नोर्महाराजस्येव अंतः इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयांग विवरणे दशस्थानकाव्यं दशममध्ययनं समाप्तमिति ॥ छ ॥ तत्समाप्तौ च समाप्तं स्थानांगविवरणम् । तथा च यदादावभिहितं स्थानांगस्य महानिधानस्येवोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तच्चंद्र कुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्द्धमानाभिधानमुनिपतिपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबंध प्रणायिनः प्रबुद्धप्रतिबंधक प्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य जिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्त्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचंचरीककल्पेन श्रीमद्भयदेवसूरिनाम्ना मया महावीरजिनराज - संतानवर्त्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गप्रवरश्रीमद् जितसिंहाचार्यान्तेवासियशोदेवगणिनामधेय साधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम् । तदेवं सिद्धमहानिधानस्येव समापिताऽधिकृताऽनुयोगस्य मम मंगलार्थं पूज्यपूजा – नमो भगवते वर्त्तमानतीर्थनाथाय श्रीमन्महावीराय । नमः प्रतिपंथिसार्थप्रमथनाय श्रीपार्श्वनाथाय । नमः प्रवचनबोधिकायै श्रीप्रवचनदेवतायै । नमः प्रस्तुतानुयोगशोधकाय श्रीद्रोणाचार्यप्रमुखपंडितपर्षदे । नमः चतुर्वर्णाय श्री श्रमण संघभट्टारकायेति । एवं च निजवंशवत्सलराजसंतानिकस्येव For Personal and Private Use Only Page #20 -------------------------------------------------------------------------- ________________ Sāntinátha Jain Bhandāra, Cambay [15 ममासमानमिममायासमतिसफलतां नयंतो राजवंश्या इव बर्द्धमानजिनसंतानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातम् , अनुतिष्ठंतु सुष्टूचितपुरुषार्थसिद्धिम् , उपयुंजतां च योगेभ्य इति । किंच सत्संप्रदायहीनत्वात् समूहस्य वियोगतः । सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥ १॥ वाचनानामनेकत्वात् पुस्तकानामशुद्धितः । सूत्राणामतिगांभीर्यात् मतभेदात्तु कुत्रचित् ॥ २॥ झूणानि संभवंतीह केवलं सुविवेकिभिः । सिद्धांतानुगतो योऽर्थः सोऽस्माद् ग्राह्यो न चेतरः ॥ ३ ॥ शोध्यं चैतज्जिने भक्तैर्मामवद्भिर्दयापरैः । संसारकारणाद् घोरादपसिद्धांतदेशनात् ॥ ४ ॥ कार्या न चाक्षमाऽस्मासु यतोऽस्माभिरनाग्रहैः । एतद्गमनिकामात्रमुपकारीति चर्चितम् ॥ ५ ॥ तथा संभाव्य सिद्धांताबाध्यं मध्यस्थया धिया । द्रोणाचार्यादिभिः प्राज्ञैरनेकैराहतं यतः ॥ ६ ॥ जैनग्रंथविशालदुर्गमवनादुद्धृत्य गाढश्रमं । सद्वयाख्यानफलान्यमूनि मयका स्थानांगसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्धार्थिना श्रीमत्संघविभोरतः परमसावेव प्रमाणं कृती ॥ ७ ॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते । समासहस्रेऽतिगते विदृब्धा स्थानांगटीकापधियोऽपि गम्या ॥ ८॥छ। ग्रंथाग्रं १४२५० ॥ छ । मंगलं महाश्री ॥ शुभं भवतु ॥ छ । No.9 Bhagavatisutra भगवतीसुत्र Folios - 67 to 578 Size - 30.2x2.2 inches Language - Prakrit Condition - Good Age of MS. - c. Beginning of 14th cent. V.S. General Remarks - Only few scribal errors. Folios 569 to 578 written later. Folios 1 to 66 and 131 to 206 missing. Marginal numbering of folios – Teat Jain Educationa International For Personal and Private Use Only Page #21 -------------------------------------------------------------------------- ________________ 16 ] Catalogue of Palm-Leaf Mss. in the अंतः सेवं भंते ति भगवं गोतमे समणं भगवं महावीरं तिक्खुत्तो आदाहिणपदाहिणं करेति । तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नमंसति । वंदित्ता णमंसित्ता एवं वदासि । एवमेयं भंते ! जुत्तमेयं भंते ! पडिगतमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियं भंते! । सच्चे णं एसमद्रे जण्णं तुब्भे वदह त्ति कह । अपूतिवयणा खलु अरहंता भगवंतो। समणं भगवं महावीर वंदति नमंसति । वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । रासीजुम्मसतं सम्मत्तं । ४२ सतं सव्वाए भगवतीते अद्वत्तीसं सताणं १३८ उद्देसाणं १९२५ । चुलसीतिसयसहस्सा पवरवरनाणदंसिपन्नता। . भावाभावमणतं एत्थंगे एय परिमाणं ।। तवनियमविणयवेलो जयइ सया नाणविमलविउलजलो । हेउसयविउलवेगो संघसमुद्दो गुणगभीरो ॥ रासीजुम्मसतं समत्तं ॥ छ । समत्ता य भगवती ॥ छ । तेलोकसारभूया अणेगगमहेउलक्खणोवेया । उक्कित्तिया भगवई वियाहमंगस्स पण्णत्ती॥ एस गहिया वि संती थद्वे गारवियमाणिपडिणीते । अबहुस्सुए अदेया तब्विवरीते भवे देया ॥ सड्ढाधितिउट्ठाणुच्छाहकम्मबलविरियपुरिसकारेहिं । जो सिक्खिदो वि संतो अभायणे पक्खिवेज्जाहि ।। सो पवयणकुलगणसंघबाहिरो णाणविणयपरिहीणो । अरहंतसिद्धपवयणमेरं किर होइ वोलीणो ॥ तम्हा घितिउट्ठाणुच्छाहकम्मबलविरियसिक्खियं णाणं । धारेयव्वं णिययं ण य अविणीएसु दायव्वं ॥ छ । आदिल्लेसु य असु बारस तेरस य चोइस तहेव । अट्ठारे एगुणवीस वीसे दस उद्देसगा होति । पण्णत्तीए आदिमाणं अट्ठण्डं सताणं दो दो उदेसगा उद्दिसिजंति । नवरं चउत्थसते पढमदिवसे अट्ठ बितियदिवसे दो उद्देसगा उद्दिसिज्जंति । नवमसयातो आरद्धं जावतियं ठवेति तावतितं उद्दिसिज्जति । उक्कोसेण सतं पि एगदिवसेणं, मज्झिमेणं दोहिं दिवसेहिं सतं, जहण्णेणं तिहिं दिवसेहिं सतं, एवं जाव वीसतिमं सतं । नवरं गोसालो एगदिवसेण उदिसिज्जति । जति द्वितो एगेण चेव आयंबिलेणं अणुण्णव्वति, अह ण ट्ठिओ Jain Educationa International For Personal and Private Use Only Page #22 -------------------------------------------------------------------------- ________________ Säntinatha Jain Bhandara, Cambay [ 17 आयंबिलछट्टेणं अणुण्णव्वति । एकवीसबावीस तेवीसइमाई सयाई एक्केकदिवसेण उद्दिसिनंति । चउवीसइमं चउहिं दिवसेहिं छ छ उद्देसगा । पंचवीसइमं दोहिं दिवसेर्हि छ छ उद्देगा । गमियाण आदिमाणं सत्तसयाई एकदिवसेग उद्दिसिजंति । एगिंदि सताई बारस एगे दिवसे । सेढिसयाई बारस एगेण । एगिंदियमहाजुम्मसयाई बारस एगेण । एवं बेंदियाणं बारस तेइंदियाणं बारस चउरिंदियाणं बारस एगेण । अस्सण्णिपंचिंदियाणं बारस सण्णिपंचिदियमहाजुम्मसयाई एकवीसं एगदिवसेण उद्दिसिर्जति । रासीजुम्मसतं एगदिवसेण उद्दिसिज्जति ॥ छ ॥ एवं सोलसहिं दिवसेहिं गमियाई उद्दिसिजंति । एतेसिं पुण पढमसताइं उद्दिसिज्जंति । पच्छा अट्ठ उद्देसगा उद्दिसिर्जति । ते चैव समुद्दिसिऊणं एवं अवंति । तओ एगसरं पच्छा सताई अणुण्णविनंति । चउदसिपण्णरसीसु णत्थि उद्देसो वुद्दि जंतंमि पक्खे तं पढिज्जति । पढमसते एगंतराई आयंबिलाई ततो पच्छा सत्तमे सत्तमे दिवसे आयंबिलं जाव गोसालो । ततो पच्छा नवमे नवमे दिवसे आयंबिलं । खंदयचमरे पंच पंच दत्तीओ दोण्ह वि होऊण भोयणपाणाणं । गोसाले तिण्गि दत्तीओ, दो भोयणस्सएगा पाणगस्स अहवा एगा भोयणस्स दो पाणगस्स । इच्छाए खंदयचमरेसु वि विभागो। चमरेऽहीते ओगाहिम द्वितीय गोसकाउस्सग्गो कीरइ पडुप्पण्णाए वा अप्पडुप्पणाए वा सव्वास्स चेव पदे दिज्जइ । चरिमा एगलिहियस्स आयंबिलं पोरिसीए पढिज्जइ । उग्घाडतालियं परियट्टिज्जइ । जं पुण पोरिसीए दो तिणि दंडे अकंता उग्घाडतालियं पि पढिज्जइ, नवहं विगतीणं अवेयणा वि उवहम्मति । भत्तपाणलोहेण न उवहम्मइ, न पुण च्छिवियव्वं, छिक्के काउस्सग्गो कीरइ | चम्मअट्ठियसण्णाउ सुक्काईं ण उवहणंति, उल्लाई वहति । जं पुण जोगवाहिस्स असज्झाइयं सज्झाइयं वा सा न चेव उवहणति । तिरियाणं उपयाणं पक्खीणं च आमिसासीण दव्वेण चिक्कं तं अण्णं दिवसं न उवहणति । दीवओ वि ण उवहणति । चम्मट्ठियसण्णाओ सुक्काई पि न छिवियव्वाई, छिक्रेण अणाभोगेण काउस्सग्गो । कासारसंजाओ पायसविसंदणाई कप्पंति । अगारीए कप्पट्ठगरूयं थपियतं मुंचति । ण य त्थणे य दंडी सतितो कप्पिया भवति । एवं गोणिमादीओ वि सव्वं चजं अकप्पियं तं दुपयं परं न उवहणति । जं च थिरं कवाडकट्ठमादी अकप्पितेण दव्वेण लित्तं तं न उवहणति । जति तं दव्वं ण छिवति । जोगवाहिणा हत्थसतबाहिं एगागिणा न गंतव्वं । अध कर्हिचि भत्तपाणं उवहतं ताहे जइ कप्पितेण पाणएणं भाणं हत्था वा पियाओ उल्लेहिं वि हत्थेहिं तुल्ले व पत्ते घेप्पति । अह अकप्पिएण पाणएण कप्पिया सते सते परियट्टिते परियट्टावणिय काउस्सग्गो कीरइ । खंदयचमरेसु य गमियाणं सोलस काउस्सग्गो खंदयचमरगोसाला पढिज्जति । काउस्सग्गेण परियट्टिज्जति । काउस्सग्गेण चैव जति पुण धम्मं कहेति । अब्भत्येइ वा कोति ताहे द्वितो काउस्सग्गेणं कड्ढति । पण्णत्ती ३ Jain Educationa International For Personal and Private Use Only Page #23 -------------------------------------------------------------------------- ________________ 181 Catalogue of Palm-Leaf Mss, in the पुण उद्दिसिज्जति । सुक्कपक्खे उस्सग्मेण कण्हपक्खे का जाव पंचमी। जति साहगं अणुकूलं अस्थि । उदेसणक्वत्तेसु दससु अणंतरे भणिता । सेसाई थिराइं दिवड्डखेत्ताई रोहिणिमादीणि जोगो उच्चारिजति उदिसंतेहिं ॥ छ ॥ पण्णतीए उद्देसो सम्मनो ॥ छ । मंगलं महाश्री ॥ छ । शुभं भवतु ॥ छ ॥ छ । No. 10 Bhagavatistitra-vrtti भागवतीसूत्रवृत्ति Folios -401 Age of MS.- 1298 V. S. Language - Sanskrit Extent - 18616 Granthas Author - Abhayadeva sūri Size - 32.2x2:7 inches Date of Composition - 1128 V.S. Condition - Good General Remarks - Numbering of folios ka For folio 300 we have letter symbol fo and for folio 400 we have for here, whereas generally we find Fi, Fat and far for 200, 300 and 400. आदि: ॥ॐ नमः सर्वज्ञाय ॥ सर्वज्ञमीश्वरमनन्तमसंगमग्र्यं सर्वीयमस्मरमनीशमनीहसिद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं श्रीमजिनं जितरिपुं प्रयतः प्रणौसि ॥ नत्वा श्रीवर्धमानाय श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा । एतट्टीका-चूर्णी-जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पंचमांगं विवृणोमि विशेषतः किंचित् ॥ व्याख्यातं समवायाख्यं चतुर्थमंगम् । अथावसरायातस्य विवाहपण्यत्ति सि संज्ञितस्य पंचमांगस्य................गुरुजनवचनात् पूर्वमुनिशिल्पिकुलोत्पत्तरस्माभिर्नाड़िकेवेयं वृत्तिरारभ्यत इति शास्त्रप्रस्तावना ।। अंता इति भगवतीविशेषवृत्तिः समाप्ता ॥ छ । यदुक्तमादाविह साधुयोधैः श्रीपंचमांगोन्नतकुंजरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ १॥ . समर्थितं तत्पदबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सबुद्धिदात्र्याऽपगुणांल्लुनंतु सुखग्रहा येन भवत्यथैषा ॥ २ ॥ Jain Educationa International For Personal and Private Use Only Page #24 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandara, Cambay | 19 चान्द्रे कुले सदनकक्षकल्पे महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ ३ ॥ तत्पुष्पकल्पौ विलसद्विहारसद्धसंपूर्णदिशौ समंतात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागतौ ॥ ४ ॥ एकस्तयोः सूरिवरो जिनेश्वरः ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं वृत्तिः कृतैषाऽमयदेवसूरिणा ॥ ५ ॥ तयोरेव विनेयानां तत्पदं चानुकुर्वताम् । श्रीमतां जिनचंद्राख्यसत्प्रभूणां नियोगतः ।। ६ ॥ श्रीमज्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनींद्राणामस्माकं चाहिसेविनः ॥ ७॥ यशश्चन्द्रगणेर्गाढसाहाय्यात् सिद्धिमागता । परित्यक्तान्यकृत्यस्य युक्तायुक्तविवेचिनः ॥ ८॥ शास्त्रार्थनिर्णयसुसौरभलंपटस्य विद्वन्मधुव्रतगणस्य सदैव सेव्यः । श्रीनिर्वताख्यकुलसन्नदपद्मकल्पः श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ ९ ॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदियं सुधीभिस्तथापि दोषाः किल संभवंति । मन्मोहतस्तांश्च विहाय सद्भिस्तद् ग्राह्यमाप्तामिमतं यदस्याम् ॥ ११ ॥ यदवाप्तं मया पुण्यं वृत्ताविह शुभाशयात् । मोहाद् वृत्तिजमन्यच्च तेनागो मे विशुद्यतात् ॥ १२॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ ॥ १५ ॥ अष्टादश सहस्राणि षट् शतान्यथ षोडश । इत्येवं मानमेतस्यां श्लोकमानेन निश्चितम् ॥ १६ ॥ छ । ॥ ग्रंथ १८६१६ ॥ छ । शुभं भवतु ।। छ । संवत् १२९८ वर्षे मार्ग सुदि १३ Jain Educationa International For Personal and Private Use Only Page #25 -------------------------------------------------------------------------- ________________ 20 ] Catalogue of Palm-Leaf Mss. in the सोमे । अयेह वीजापुरे सा० सहदेवेन सा० राहडसुत लाहडेन सा० देवचंद्रप्रभृतिभिः समुदायेन भगवतीवृत्तिपुस्तकं लिखापितं । लेखितं अरिसंहिण ॥ छ । मंगलं ॥ संवत् १२९८ फागुण सु. ३ गुरौऽयेह वीजापुरे पूज्य श्रीदेवचंद्र सूरिश्रीविजयचंद्रसूरिव्याख्यानतः संसारासारतां विचिंत्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० राहडसुत जिणचंद्र धणेसर लाहड सा० सहदेवसुत सा० षेढासंघवी गोसलप्रभृति कुटुंबसमुदायेन चतुर्विधसंघस्य पठनार्थं वाचनार्थं च लिखापितमिति ॥ छ॥ अस्तीह श्रेष्ठपर्वप्रचयपरिचितः माइंदाप्तप्रतिष्ठः ०....इत्यादि (See क्रमांक ५) इत्याकर्ण्य ततो निजधनेन सत्पत्रसंचयर्भक्त्या । श्रीभगवतीसुतवृत्तेः पुस्तकमिति लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे० ॥२१॥ ठ० अरिसीहेन लिखितम् ॥ छ । No. 11 (1) Jiatadharmakathangasātra (१) ज्ञाताधर्मकथाङ्गसूत्र Folios-154 Extent - 5065 Granthas Language - Prakrit Size - 26.5x2.2 inches Age of MS.-c. 1307 V. S. Condition - Good (2) Jiatādharmakathāngasātra-Vrtti (२) शाताधर्मकथाङ्गसूत्रवृत्ति Folios - 120 Age of MS. - 1307 v. s. Language - Sanskrit Extent-3700 Granthas Author - Abhayadevasūri Size - 27x2.2 inches Date of Composition - 1120 V. S. अंत: संवत १३०७ वर्षे अस्तीह श्रेष्ठपर्वतप्रचयपरिचितः इमामृदाप्तप्रतिष्ठः० इत्यादि ( See क्रमांक ५) Here folio 121 is missing hence the Prasasti is up to 18 śloka only ( for the Prasasti, vide, क्रमाङ्क ५ above ). No. 12 (1) Jiatadharmakathanigasutra (१) ज्ञाताधर्मकथाङ्गसूत्र Folios - 142 Extent -5065 Granthas Language - Prakrit Size - 28.2 x 2.2 inches Age of MS. - c. 1184 V. S. Condition - Good General Remarks - Nos, 1 to 8 bound in one Ms. no. 12; the folio nos. being continuous, the age of no. 8 below is treated as age of nos. 1 to 7 also. Jain Educationa International For Personal and Private Use Only Page #26 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay अंतः एवं खल जंबू ! निक्खेत्रगो दसमवग्गस्स दसमो वग्गो सम्मत्तो ॥ एवं खलु जंबू ! समणं भगवया महावीरेणं आतिगरेणं तित्थयरेणं सयंसंबुद्धेणं पुरिसोत्तिमेणं पुरिससीहेणं धम्मकहासुयक्खंधो सम्मत्तो । दसहिं वग्गेहिं नायधम्मक हातो सम्मत्ताओ ॥ छ ॥ छ ॥ ग्रन्थसंख्या ५०६५ ॥ छ ॥ (2) Upāsakadaśāngasūtra ( २ ) उपासकदशाङ्गसूत्र Folios - 143 to 165 Language Prakrit Age of MS. - c. 1184 V. S. आदि: Size - 28.2 x 2.2 inches Condition good ॥ नमो सुदेवया ॥ तेणं कालेणं तेणं समएणं चंपा णाम णयरी । पुन्नभद्दे चेइए । वण्णओ । तेणं काणं तेणं समएणं अज्जसुधम्मे समोसरिए । जाव जंबू पज्जुवासति । एवं वयासि । जइ णं भंते ! सम० जाव संप० छट्टुस्स अंगस्स णायाधम्मकहाणं अयमट्ठे पण्णत्ते । सत्तमस्स णं भंते ! अंगस्स उवासगदसाणं सम० जाव संप० के अट्ठे पण्णत्ते । एवं खलु जंबू ! समजाव संप० सत्तमस्स उवासगदसाणं दस अज्झयणा पन्नत्ता । अंतः एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं । दसमस्स अञ्झयणस्स अयमट्ठे पण्णत्ते त्ति ॥ छ ॥ उवासगदसातो सम्मत्तातो ॥ छ ॥ उवासगदसाणं सत्तमस्स अंगस्स एगो सुयक्खंधो दस अज्झयणा एक्कसरगा । दससु चेव दिवसेसु उद्दिसंति । ततो सुयक्खंधो समुद्दिसति । अणुनव्वइ । दोसु दिवसेसु अंगं तद्देव ॥ छ ॥ Folios 166 to 187 Language Prakrit Age of MS. - c. 1184 V. S. आदि: Jain Educationa International (3) Antakšddaśārigasūtra (३) अन्तकृद्दशाङ्गसूत्र [ 21 Size - 28-2 x 2.2 inches Condition - Good तेणं कालेणं तेणं समतेणं चंपा णाम णयरी । पुण्णभद्दे चेइए । वन्नओ । तेणं काणं तेणं समएणं अजसुहम्मे ० सरिते । परिसा णिग्गता । जाव पडिगया । तेणं कालेणं तेणं समएणं.... । जइ णं भंते ! समणेणं आदिकरेणं जाव संपत्तेणं सत्तमस्स उवासगदसाणं अयमट्ठे पण्णत्ते । अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं जाव संपत्तेणं अट्ठे । For Personal and Private Use Only Page #27 -------------------------------------------------------------------------- ________________ 22 1 अंतः Catalogue of Palm-Leaf Mss. in the एवं खलु जंबू ! समणं भगवया महावीरणं आदिगरेणं जाव संपत्तेणं । अट्टमअंगस्स अंतगडदसाणं अथमट्ठे पन्नत्ते ॥ छ ॥ अंतगडदसातो सम्मत्तातो ॥ छ ॥ अट्ठमं अंगं सम्मत्तं ॥ छ ॥ अंतगडदसाणं अंगस्स एगो सुयक्खंधो अटु वग्गा अट्ठसु चेव दिवसे उद्दिसिर्जति । तत्थ पढमबितियवग्गे दस दस उद्देसगा । ततियवग्गे तेरस उद्देसगा । चउत्थपंचमवग्गे दस २ उद्देसगा । छदुबग्गे सोलस उद्देसगा । सत्तमवग्गे तेरस उद्देसगा । अद्रुमबग्गे दस उदेसगा । सेसं जहा णायाधम्मकहाणं ॥ छ ॥ (4) Anuttaraupapātikadaśāngasūtra (४) अनुत्तरौपपातिकदशाङ्गसूत्र Folios - 187 to 193 Size - 28-2 x 2 2 inches Condition good Language - Prakrit Age of MS. - c. 1184 V. S. General Remarks - Three beautiful painted decorations are seen on folio 193, two in the two margins and one in the centre. The marginal figures show a mithuna and a lotus, while in the centre is a swan. आदि: तेणं कालेणं तेणं समएणं रायगिहे नगरे अजसुहम्मस्स समोसरणं । परिसा णिग्गता । जाव जंबू पज्जुवासति । एवं च जइ णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमट्ठे पण्णत्ते । णवमस्स णं भंते! अंगस्स अणुत्तरोववाइयदसाणं जाव संपत्ते के अट्ठे पण्णत्ते ! | अंतः सिवमयलमख्यमणंतमक्खयमव्याबाहमपुणरावत्तयं सिद्धिगणामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमट्टे पण्णत्ते । अगुत्तरोववाइयदसातो सम्मत्तातो ॥ छ ॥ नवमं अंगं सम्मत्तं ॥ छ ॥ (5) Jñātādharmakathäñigasītra-Vrtti (५) ज्ञाताधर्मकथाङ्गसूत्रवृत्ति Folios - 194 to 297 Language Sanskrit Author Abhayadevasūri Date of Composition - 1120 V. S. General Remarks - One of the earliest palm-leaf Western Indian miniature is preserved on folio 194, on natural back-ground, and the colour of the palm-leaf forms a beautiful background to the white figures of the Tirthankara with a standing attendant on each side. The lower garments Jain Educationa International Age of MS. - c. 1184 v. S. Extent - 3700 Granthas Size - 28-2 x 2.2 inches Condition Good For Personal and Private Use Only Page #28 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदि: अंतः of all these figures are in red; the Caitya-tree over Jina's head and the scarfs of the attendants are in green. E 23 ॐ नमो जिनागमाय || ॐ नमो गणाधिपतये ॥ त्वा श्रीमन्महावीरं प्रायोऽन्यग्रंथवीक्षितः । ज्ञाताधर्मकथांमस्यानुयोगः कश्चिदुच्यते ॥ १ ॥ तत्र च फलमंगलादिचर्चः स्थानान्तरादवसेयः । शेषं सूत्रसिद्धम् ॥ छ ॥ समाप्तो द्वितीयश्रुतस्कन्धः ॥ छ ॥ समाप्ता चेयं ज्ञाताधर्म कथाप्रदेशटीकेति ॥ छ ॥ नमः श्रीमानाय श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै सहायेभ्यो नमो नमः ॥ १..... तस्याचार्य जिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छंदोबंधनिबंधबंधुरवचः शब्दादिसलक्ष्मणः, Jain Educationa International श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतिककुलनभस्तल चंद्रद्रोणाख्य सूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥ एकादशसु रातेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ ११ ॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि सप्त शतानि च ॥ १२ ॥ छ ॥ (6) Upāsakadaśāngasīūtra - Vrtti (६) उपासकदशाङ्गसूत्रवृत्ति Folios - 298 to 319 Language Sanskrit Author Abhayadevasuri Date of Composition - c. 1120 V. S. आदि: Age of MS. - c. 1184 V. S. Size - 28.2 x 2.2 inches Condition - Good श्रीवर्द्धमानमानम्य व्याख्या काचिद् विधीयते उपासक दशादीनां प्रायो ग्रंथांतरेक्षिता ॥ For Personal and Private Use Only Page #29 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss. in the तत्रोपासक दशा सप्तममंगमिह चाभिधानार्थ उपासकानां श्रमणोपासकानां सम्बन्धिनोनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः । बहुवचनान्तमेतद्ग्रन्थनाम | अंतः 24] -- यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति ॥ छ ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु स्वस्यापि सम्यग् नहि विहितरुचि स्यात् कथं तत् परेषाम् ! | चित्तोल्लासात् कुतश्चित्तदपि निगदितं किंचिदेवं मयैतत्, युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ छ ॥ समाप्तमुपासकदशाविवरणम् ॥ छ ॥ (7) Antakrddaśāngasūtra - Vrtti (७) अन्तकृद्दशाङ्गसूत्रवृत्ति Folios - 319 to 326 Language Sanskrit Author - Abhayadevasūri Date of Composition - c. 1120 V. S. आदि: अंतः अथान्तकृदशासु किमपि वित्रियते । यदिह न व्याख्यातं तज्ज्ञाताधर्मकथा विवरणतोऽवसेयम् । एवं च समाप्तमन्तकृदशाविवरणमिति ॥ छ ॥ अनन्तगमपर्यये जिनवरोदिते शासने Age of MS. - c. 1184 V. S. Size - 28.2 x 2.2 inches Condition Good यह समयानुगागमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि सद्भिरस्यां कृता वरूढगमशोधनं ननु विधीयतां सर्वथा ॥ इति ॥ छ ॥ (8) Anuttaraupapātikadaśängasūtra-Vrtti (८) अनुत्तरौपपातिकदशाङ्गसूत्रवृत्ति Extent- 1300 Granthas in all of Upão, Antao and Anuo-Vṛttis Folios - 326 to 331 Language - Sanskrit Author Abhayadevasüri Jain Educationa International Date of Composition - c. 1120 V. S. Age of MS. - 1184 V. S. Size - 28.2 x 2.2 inches Condition - Good General Remarks - Very few scribal errors. In the right margin of folio 330 is painted a figure of a swan while in the left one is an elephant surrounded by lotuses. In the centre of folio 330 is the now well-known miniature of Sarasvati For Personal and Private Use Only Page #30 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [ 25 standing with two sitting devotees on her sides, the one on the right being called श्रे० देसलः, and the figure on the left, शुभंकरः in the miniature itself. See, Shah, U. P., Studies in Jaina Art, fig.66; Sarabhai Nawab, J ain-Citrakalpadruma, fig. ... . Dr. U. P. Shah suggests that the typical elongated forms of Sarasvati (folio 330) and of the two attendants on folio 194, as also the somewhat oblong face show Karņātak-Deccan influence. आदि: ___ अथानुत्तरौपपातिकदशासु किंचिद् व्याख्यायते । अंत: शेषमन्तकृद्दशांगवदिति ॥ छ । अनुत्तरोपपातिकाख्यातं नवमांगप्रदेशविवरणं समाप्तमिति ॥ छ । शब्दाः केचन नार्थतोऽपि विदिताः केचित्तु पर्यायतः, तत्रार्थानुगतेः समूह्य भणतो यजातमागःपदम् । वृत्तावत्र तकजिनेश्वरवचोभाषाविधौ कोविदैः संशोध्य विहितादरैः जिनमतोपेक्षा यतो न क्षमा ॥ छ । प्रत्यक्षरं निरूप्यास्य ग्रंथमानं सुनिश्चितम् । वृत्तीनां तिसृणां श्लोकसहस्रं त्रिशताधिकम् ॥ छ । मङ्गलं महाश्रीः ॥ छ।। संवत् ११८४ माघ सु. ११ रवौ अयेह श्रीमदणहिलपाटके महाराजाधिराजश्रीजयसिंघदेवकल्याणविजयराज्ये ज्ञाताधर्मकथायङ्गवृत्तिलिखितेति ॥ छ । शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ । ज्ञाताधर्मकथाद्यङ्गचतुष्टयवृत्तिः ॥ छ ।। श्रीवर्द्धमानसूरीयश्रीचक्रेश्वरसूरीणां श्रीपरमाणंदसूरीणां श्रे० देशलपुत्रयशहडसूलणरामदेवस्य पुस्तकमिदम् ॥ छ । प्राज्यच्छायो जन्मभूमिर्गुणानां दिक्पर्यन्तव्यापिशाखाकलापः । पत्रोपेतः पर्वभिर्वर्द्धमानः प्राग्वाटानामस्ति विस्तारिवंशः ॥ १॥ तत्र प्रजज्ञे हृदयालयेषु कृतस्थितिः पुण्यवतो जनस्य । वृत्तोज्ज्वलः कांतिकलापपात्रं मुक्तामणिः श्रावकसर्वदेवः ॥२॥ अवदाता प्रभेवास्य तमःप्रसरवारिणी। महिमेति भुवि ख्याता बभूव सहचारिणी ॥ ३ ॥ ताभ्यां पुरस्कृतनयस्तनयोऽजनिष्ट निष्ठापरः परमसंयमिनां परीष्टौ । राजन्यमान्यमहिमाहिमपूरगौरैः ख्यातो गुणैर्जगति झंझुलनामधेयः ॥ ४ ॥ Jain Educationa International For Personal and Private Use Only Page #31 -------------------------------------------------------------------------- ________________ 26 J किंच— तथाहि जाताऽस्य प्रेयसी मान्या सीमान्या रूपसम्पदः । पूर्णदेवीति सौभाग्यमसौभाग्यं च बिभ्रती ॥ ५ ॥ जातमपत्यचतुष्टयमाभ्यामभ्यस्तशस्तजिनधर्मम् । भुवनगुरुविम्बपूजनकृतादरं मंदिरं नीतेः ॥ ६ ॥ प्रथमो देहनामा देशलनामा सुतोऽपरस्तत्र । सोहिणि-पुनिणिसंज्ञे पुत्रौ पात्रं विनयलक्ष्म्याः ॥ ७ ॥ एषां मध्ये सदयहृदयो धार्मिकः श्रावकाणां मुख्यः श्रीमान् मथितकुमतो वर्त्तते देशलाख्यः । यस्याजस्रं श्रवणपुटकैः सद्यशः क्षीरपूर, पाय पायं कथमपि जना नैव तृप्तिं भजन्ति ॥ ८ ॥ अन्यच्च Catalogue of Palm-Leaf Mss. in the गाम्भीर्येण पयोनिधेर्धिषणया वृंदारकाणां गुरो स्तुंगत्वेन सुपर्वपर्वतपतेः सौम्येन शीतत्विषः । सौन्दर्येण मनोभवस्य विभवित्वेनोत्तराशापते Jain Educationa International र्योऽत्यन्तं प्रतिपंथ्यपि त्रिजगतीमित्रं परं कीर्त्यते ॥ ९ ॥ न्यायार्जितेन विभवेन भवान्तहेतोः स्वीयालयोचितमनूननयेन येन । त्रैलोक्यकैरवविकासशशांकबिम्बं बिम्बं विधापितमपश्चिमतीर्थ भर्तुः ॥ १० शीलालंकारवती स्थिरदेवी वल्लभाऽभवच्चास्य । रेमे यदीयमनसा मनागपि न तीर्थिकवचस्तु ॥ ११ ॥ अनयोः संजातास्ते तनूरुहाः बाहडादयः सदयाः । मारो हतिमारोहत्ति विलोक्य कायश्रियं येषाम् ॥ १२ ॥ अन्यदा देशलः श्रुत्वा तथाविधगुरोर्गिरः । प्रवृत्तचेतसा सार्द्धं समालोचयितुं चिरम् ॥ १३ ॥ अहो भ्रातश्वेतो गुणगणनिधे ! किं नु भणसि ? क्षणं वार्त्तामेकां शृणु ननु मदीयामवहितम् । भवांभोवेर्मध्ये महति पततां हंतु भविनां विना जैनं धर्मं किमपि शरणं नास्ति नियतम् ॥ १४॥ ज्ञानादिभेदैः स पुनस्त्रिभेदः प्ररूपितो यद्यपि पूज्यपादैः । लातव्य - हातव्य-विवेकहेतुस्तथापि विज्ञानमसीषु मुख्यम् ॥ १५ ॥ For Personal and Private Use Only Page #32 -------------------------------------------------------------------------- ________________ Santthäiká fáin Bhandara, Cambay मंतिज्ञानादिभिर्भेदैस्तच्च प्रावाचि पंचधा । स्वान्यावभासकत्वेन श्रुतज्ञानं परं परम् ॥ १६ ॥ हे चित्त ! किंचित्तदमुत्र भक्तिं विधातुमिच्छामि धनव्ययेन । मनस्ततः प्राह विधेहि शीघं धर्मे न यस्मादुचितो विलम्बः ॥ १७ ॥ इदं हि बिभ्यद्धरिणीकटाक्षसहोदरं द्रव्यमुदाहरन्ति । अनेन चेन्निश्चलपुण्यराशिविढप्यते चारु वणिज्यमेतत् ॥ १८॥ इत्थं निजेन मनसा मुनिनायकैश्च चक्रेश्वरेत्यभिधया प्रथितैः पृथिव्याम् । प्रोत्साहितः सपदि देशलनामधेयो ग्रंथानलीलिखदमूंश्चतुरः सटीकान् ॥१९॥ धरति धरणी शेषो यावन्निजे फणमंडपे कनकशिखरी देवैर्यावत् स नंदथु सेव्यते । गगनपथिकः सूर्यो यावत् प्रकाशयते दिशो भ्रमभरमसौ तावत् पुंसामपास्यतु पुस्तकः ॥ २० ॥ ॥ प्रशस्तिः समाप्ता ।। छ । मंगलं महाश्रीः ॥ छ । ज्ञाताधर्मकथायंगचतुष्टयसूत्रवृत्तिपुस्तकं श्रीयशोदेवसूरीणां श्रीश्रीप्रभसूरीणां श्रे० देशलपुत्रयशहड-मूलण-रामदेवआल्हणश्रावकाणाम् । मंगलं महाश्रीः ॥ छ॥ No. 13 (1) JHatadharmakathangasātra (१) ज्ञाताधर्मकथाङ्गसूत्र Folios -- 107 Extent - 5000 Granthas Language - Prakrit Age of MS. - c. 13th century v. S. Condition - Good आदि: ॥ॐ नमो वीतरागाय ॥ तेणं कालेणं तेणं समएणं चंपा णाम णगरी होत्था । वण्णओ। तीसे ण चंपाए णयरीए बहिया उत्तरपुरथिमे दिसीभाए पुण्णभद्दे णामं चेइए होत्था । वण्णओ। तत्थ णं चंपाए णयरीए कोणिए णाम राया होत्था । वण्णओं । तेणें कालेण तेणं समएर्ण समणस्स भगवओं महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपण्णे कुलसंपण्णे ....................सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सांसये ठाणमुवंगतेणे पंचमअंगस्स विवाहपन्नत्तीए अयमद्रे पण्णत्ते । छटुस्स णं अंगरस भैते! णायाधम्मकहाणं के अट्रे पण्णत्ते । जेबू ! ति अज सुहमें थेरे अंजजंबूणाम अणगारं एवं वयासी । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं छठुस्स अंगस्स दो सुयक्खंधा पन्नत्ता । तं जहा णायाणि य धम्मकहाओ य । अंत: दसहि वग्गेर्हि नायाधम्मकहाओ सम्मत्ताओ ॥ छ । ग्रं. ५००० ॥छ । Size - 31.5 x 2.5 inches Jain Educationa International For Personal and Private Use Only Page #33 -------------------------------------------------------------------------- ________________ 281 Catalogue of Palm-Leaf Mss. in the (2) Jhatadharmakathaigasātra-vrtti (२) ज्ञाताधर्मकथाङ्गसूत्रवृत्ति Folios - 108 to 210 Age of MS. - End of 13th Language - Sanskrit century v. s. Author - Abhayadevasūri Extent - 3800 (3700) Granthas Date of Composition - c. 1120 V. S. Size - 31.5 x 2.5 inches (3) Upasakadasāngasutra (३) उपासकदशाङ्गसूत्र Folios - 211 to 230 Extent -812 Granthas Language - Prakrit Size -31.5x2.5 inches Age of MS. - End of 13th century V. S. Condition - Good अंत: ततो सुयक्खंधो समुद्दिसिज्जति अणुण्णवेजति । दोसु दिवसेसु अंगं तहेव ॥ छ । ग्रन्थाग्रं श्लोक ८१२॥ छ। (4) Antakrddasangashtra (४) अन्तकृद्दशाङ्गसूत्र Folios - 230 to 249 Extent-790 Granthas Language - Prakrit Size - 31.5 x 2.5 inches Age of MS.- End of 13th century V. S. Condition - Good अंत: अमवग्गे दस उद्देसगा । सेसं जहा नायाधम्मकहाणं ॥ छ । ग्रंथाग्रं ७९० उभयं . १६३७ ॥ अंतगडदशांगसूत्रं समाप्तं अष्टममंगं ॥ छ । (5) Anuttaraupapātikadasangasātra (५) अनुत्तरौपपातिकदशाङ्गसूत्र Folios - 249 to 254 Extent - 192 Granthas Language - Prakrit Size - 31.5 x 2.5 inches Age of MS. - End of 13th century V. S. Condition - Good अंत: अणुत्तरोववाइयदसातो सम्मत्तातो ॥ छ ॥ अणुत्तरोववाइयदसाणं सूत्रं समाप्त नवममंगं ॥ छ ॥ ग्रंथानं १९२ ॥ छ ॥ नमो सुयदेवयाए अणुत्तरोववाइयदसाणं एक्को सुयक्खंधो तिन्नि वग्गा तिसु चेव दिवसेसु उदिसंति । तत्थ पढमवग्गे दस उदेसगा । बितियवग्गे तेरस उद्देसगा। ततियवग्गे दस उद्देसगा। सेसं जहा धम्मकहाणं तहा नेयव्वं ।। (6) Prasnavyākaranadasangashtra (६) प्रश्नव्याकरणदशाङ्गसूत्र Folios - 254 to 284 Extent - 1300 Granthas Language - Prakrit Size - 31.5 x 2.5 inches Age of MS. - End of 13th century V. S. Condition - Good For Personal and Private Use Only Jain Educationa International Page #34 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदि: अंतः नमो अरहंताणं । जंबू ! इमो अण्हयसंवरविणिच्छ्यं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुभासियत्थं महेसीहिं ॥ पंचविहो पन्नत्तो जिणेहिं इह अण्हओ अगादीओ | हिंसा मोसमदत्तं अब्बंभ परिग्गहं चेव ॥ जारिसओ जनामा जह य कओ जारिसं फलं देति जेविय करेंति पावा पाणवहं तं निसामेह || पाणवहो णाम एस णिचं जिणेहिं भणिओ पावो चंडो रुद्दो यातिं वयाई पंच व सुव्वयमहव्वयाई हेउसयविचित्तपुक्कलाई कहियाई अरहंतसासणे पंच समासेण संवरा, वित्थरेण उपणुचीसतिं समियसहियसंवुडे सता जयणघडण - सुविसुद्ध दंसणे । एए अणुचरिय संजते चरिमसरीरधरे भविस्सतीति ॥ छ ॥ इति प्रश्नव्याकरणानि समाप्तानि ॥ छ ॥ पन्हावागरणाणं एगो सुयक्खंधी दस अज्झयणा एकसरगा दस चेव दिवसे उद्दिस्संति । एकतरेसु आयंबिलेसु निरुद्धेसु आउत्तमत्तपाणएणं अंग जहा आयारस्स ॥ छ ॥ सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ॥ छ ॥ ग्रन्थाग्रं श्लोक १३०० त्रयोदश शतानि ॥ छ ॥ (7) Vipākasūtra (७) विपाकसूत्र Folios - 284 to 312 Language - Prakrit Age of MS. - End of 13th century V. S. आदि: Jain Educationa International [29 Extent - 1376 Granthas Size - 31.5 x 2.5 inches Condition Good ॥ नमो वीतरागाय | तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था बन्नओ । पुनभद्दे चेतिते । अहापडिरूवं जाव विहरति । परिसा निग्गया । धम्मं सोच्चा निसम्म जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स पण्हावागरणाणं अंगस्स अयमट्टे पन्नत्ते । एक्कारसमस्स णं भंते ! अंगस्स विवागसुयस्स समणेणं जाव संपत्तेणं के अद्वे पन्नत्ते । तते णं असुहम्मे अणगारे जंबू अणगारं एवं वयासी । एवं खलु जंबू ! समणेणं जाव संपत्त एक्कारसमस्स अंगस्स दो सुयक्खंधा पन्नत्ता । तं जहा - दुहविवागो य सुहविवागो य । ****** For Personal and Private Use Only Page #35 -------------------------------------------------------------------------- ________________ 30 1 अंतः एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमट्ठे पण्णत्ते । सेवं भंते! सुहविवागो ॥ छ ॥ एकादसमं अंगं सम्मत्तं ॥ छ ॥ नमः श्रुतदेवतायै । विवागसुयस्स दो सुयक्खधा दुहविवागों सुहविवागो य । तत्थ दुहविवागे दस अज्झयगा एक्कसरंगा । दसंखु चैव दिवसेसु उद्दिस्संति । एवं सुहविवागे वि । सेसं जहा आयारस्स ॥ छ ॥ ग्रंथाग्रं श्लोक १३७६ ॥ छ ॥ Folios - 313 to 332 Language Sanskrit Author Abhayadevasūri Date of Composition - c. 1120 V. S. (8) Upāsakadaśāngasūtra - Vrtti (८) उपासक दशाङ्गसूत्रवृत्ति Folios - 332 to 339 Language-Sanskrit Author Abhayadevasūri Date of Composition - c. 1120 v. S. (3) Antakrddaśāngasūtra - Vrtti (९ ) अन्तकृद्दशाङ्गसूत्रवृत्ति - Catalogue of Palm-Leaf Mss. in the Date of Composition - c. 1120 V. S. Age of MS. 1295 V. S. अंतः (10) Anuttaraupapātikadaśa-Vrtti (१०) अनुत्तरोपपातिकदशावृत्ति Folios - 339 to 341 Language - Sanskrit Author Abhayadevasūri Age of MS. - 1295 V. S. Size - 31.5 x 2.5 inches Condition Good Age of MS. - 1295 V. S. Size - 31.5 x 2.5 inches Condition Good Folios:- 341 to 449 Language - Sanskrit Author Abhayadevasūri Date of Composition - c. 1120 V. S. Jain Educationa International Extent- 1300 Granthas in all of Vrttis nos. 8, 9, 10 Size - 31.5 x 2.5 inches Condition Good प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । वृत्तीनां तिसृणां श्लोकसहस्रं त्रिशताधिकम् ॥ ॥ कृतिरियं श्रीमज्जिनेश्वराचार्यपादोपजीवि श्रीमदभयदेवाचार्याणामिति ॥ छ ॥ शुभं भवतु श्री श्रमण संघस्य ॥ छ ॥ (11): Praśnav) ākaranadaśāngasūtra-Vrtti (११) प्रश्नव्याकरणदशासूत्रवृत्ति Age of MS. - 1295 v. S. Extent - 4600 Granthas Size - 31-5 x 2.5 inches Condition - Good For Personal and Private Use Only Page #36 -------------------------------------------------------------------------- ________________ [31 Santinātha Jain Bhandāra, Cambay आदिः ॥ नमः श्रीवर्द्धमानाय ॥ श्रीवर्द्धमानमानम्य व्याख्या काचिद् विधीयते । प्रश्नव्याकरणांगस्य वृद्धव्याख्यानुसारतः ॥ अज्ञा वयं शास्त्रमिदं गभीरं प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य व्याख्यानकल्पादित एवं नैव ॥ अथ प्रश्नव्याकरणाख्यं दशमांगं व्याख्यायते । अथ कोऽस्याभिधानस्यार्थः । अंत: सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रणायकानि पंचापि संवरद्वाराणि समाप्तानीति ब्रवीमीति ॥ छ । समाप्ता प्रश्नव्याकरणटीका ॥ छ । नमः श्रीवर्द्धमानाय श्रीपार्श्वप्रभवे नमः। नमः श्रीमत्सरस्वत्यै सहायेभ्यो नमो नमः ॥ १ ॥ इह हि गमनिकार्थं यन्मयाऽभ्यूहयोक्तं किमपि समयहीनं तद्विशोध्यं सुधीभिः । न हि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा दयितजिनमतानां तायिनां चांगिवर्गे ॥२॥ परेषां दुर्लक्षा भवति हि विवक्षा स्फुटमिदं विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥३॥ ततः सिद्धांततत्वज्ञैः स्वयमूह्यः प्रयत्नतः ।। न पुनरस्मदाख्यात एव ग्राह्यो नियोगतः ॥ ४ ॥ तथैवं माऽस्तु मे पापं संघमत्युपजीवनात् । वृद्धन्यायानुसारित्वाद्भितार्थं च प्रवृत्तितः ॥ ५ ॥ स्रो जैताभिमतं प्रमाणामनघं व्युत्पादयामासिवान् प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसंबंधि तत् । नानावृत्तिकथाः कथापथमतिकान्तं च चक्रे तपो ___ निःसंबंधविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ६ ॥ तस्याचार्यजिनेश्वरस्य सदवद्वादिप्रतिस्पर्द्धिन स्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि । छन्दोबन्धनिबद्धबंधुरवचःशब्दादिसलक्ष्मणः श्रीसंविनविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ७ ॥ शिष्येणाभयदेवाख्यसूरिणा विकृतिः कृता। प्रश्नव्याकरणांगस्य श्रुतभक्त्या समासतः ॥ ८॥ Jain Educationa International For Personal and Private Use Only Page #37 -------------------------------------------------------------------------- ________________ 32] Catalogue of Palm-Leaf Mss. in the निर्वृतककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पंडितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ ९॥ छ । ग्रन्थाग्रं ४६०० मंगलं महाश्रीः ॥ छ । शुभं भवतु सर्वजगतः ॥ छ॥छ । छ । (12) Vipakasutra-Vrtti Folios-450 to 472 Age of MS. - 1295 V. S. Language - Sanskrit Extent-900 Granthas Author - Abhayadevasuri Size - 31.5 x 2.5 inches Date of Composition - c. 1120 V. S. Condition - Good आदिः ॥ॐ नमो वर्द्धमानाय ॥ नत्वा श्रीवर्धमानाय वर्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य वृत्तिकेयं विधास्यते ।। अथ विपाकश्रुतमिति कः शब्दार्थः । उच्यते । अंतः इह यावत्करणात् वा से जाइं इमाइं कुलाई भवंति अड्ढाइं ति अड्ढाई दित्ताई अपरिभूयाई इत्यादि दृश्यम् ॥ छ । इति द्वितीयश्रुतस्कन्धप्रथमाध्ययनविवरणम् । एवमुत्तराणि नवाप्यनुगन्तव्यानीति ॥ छ॥ समाप्तं विपाकश्रुताख्यैकादशांगप्रदेशविवरणम् ॥छ॥ इहानुयोगे यदयुक्तमुक्तं तद् धीधनाः ! द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र येन जिनागमे भक्तिपरायणानाम् ॥ छ । कृतिरिय संविग्नमुनिजनप्रधानश्रीजिनेश्वराचार्यचरणकमलचंचरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ छ । ग्रंथाग्रं ९०० ॥ छ । मंगलं महाश्रीः ॥ छ । संवत् १२९५ वर्षे चैत्र शुदि २ मंगलदिनेऽयेह श्रीमदनहिल्लपाटके महाराजाधिराजश्रीभीमदेवविजयकल्याणराज्ये ज्ञाताधर्मकथांगप्रभृतिखडांगीसूत्र-वृत्तिपुस्तकं लिखितम् ॥छ॥ मंगलं महाश्रीः ॥ छ । अस्ति विस्तारवानुामच्युतश्रीसमाश्रयः । न दीनः सत्त्वसम्पूर्णो दिशापालान्वयार्णवः ॥ १ ॥ तस्मिन् देउकनामा त्रासविहीनोऽभवत् पुरुषरत्नम् । विजयमतिरस्य पत्नी बभूव धर्मैकनित्यमतिः ॥ २ ॥ तयोरभूतां तनयो नयान्वितौ निजान्वयव्योममृगांकभास्करौ । सोल्लाक वील्हाक इति प्रसिद्धौ माढूश्च पुत्री धनपालमाता ॥ ३ ॥ सोलाकस्याभवत् पत्नी मोहिणीति तयोः सुतः । महणाख्य इति ख्यातः सम्यक्त्वे निश्चलाशयः ॥ ४ ॥ Jain Educationa International For Personal and Private Use Only Page #38 -------------------------------------------------------------------------- ________________ Säntinatha Jain Bhandara, Cambay ल्हासा दयिता दयाढ्या सोषूः सदाचारविचारचारुः । संचिन्त्य संसारमसारमेषा धर्मार्थमर्थव्ययमाततान ॥ ५ ॥ पुरुषार्था इव मूर्त्ताश्चत्वारो नन्दनास्तयोर्जाताः । कर्तुमिव तुल्यकालं जिनोक्तधर्मं चतुर्भेदम् || ६ || प्रथमस्तत्र जयन्तो वीराख्यस्तदनु तदनु तिहुणाह्नः । जाहनामा तुर्यः पंचत्वं प्राप तत्राद्यः || ७ || वीरस्ततोऽन्यदाऽश्रौषीच्छोकशंकुविनाशकम् । श्रीमच्चन्द्रसूरीणां वचः सर्वज्ञभाषितम् ॥ ८ ॥ तद्यथा- चला समृद्धिः क्षणिकं शरीरं बन्धुप्रबन्धोऽपि निजार्थबद्धः । भवान्तरे संचलितस्य जन्तोर्न कोऽपि धर्मादपरः सहायः ॥ ९ ॥ कुबरुद्धे भुवने न बुध्यते स्फुटं जिनेन्द्रागममंतरेण | कलौ भवेत् सोऽपि न पुस्तकं विना विधीयते पुस्तकलेखनं तत् ॥ १० ॥ स्वभ्रातुः श्रेयसेऽलेखि ततस्तेन सबन्धुना । ज्ञाताधर्मकथां गादिषडंगी वृत्तिसंयुता ॥ ११ ॥ जंवरालाभिधस्थाने युगादिजिनमंदिरे | संघस्य पुरतो व्याख्यातैषा देवेन्द्रसूरिभिः ॥ १२ ॥ यावद् व्योमसरः कोडे राजहंसौ विराजतः । तावत् कृतकृतिस्वान्तानन्दं नन्दतु पुस्तकम् ॥ १३ ॥ छ ॥ सं० १२९७ वर्षे व्याख्यातमिति || शुभमस्तु संघस्य ॥ * No. 14 Folios - 22 Language - Prakrit Age of MS. - 1301 V. S. (1) Upāsakadaśāngasūtra (१) उपासकदशाङ्गसूत्र Jain Educationa International Extent - 812 Granthas Size - 31x2.2 inches Condition Good (2) Antakrddaśāñigasūtra ( २ ) अन्तकृद्दशाङ्गसूत्र Folios - 44 to 49 Language - Prakrit Age of MS. - 1301 V. S, ५ Folios - 22 to 44 Language Prakrit Age of MS. - 1301 v. S. (3) Anuttaraupapātikadaśānigasūtra (३) अनुत्तरौपपातिकदशाङ्गसूत्र Extent - 192 Granthas Size - 31 x 2.2 inches Condition Good Extent - 890 Granthas Size - 31x 2.2 inches Condition Good [33 For Personal and Private Use Only Page #39 -------------------------------------------------------------------------- ________________ 34 ] Catalogue of Palm-Leaf Mss. in the (4) Praśnavyäkarañadaśāngasūtra Folios - 49 to 81 Language - Prakrit Age of MS.- 1301 V. S. (8) TYTUTFITUENIFA Extent - 1250 Granthas Size - 31 x 2.2 inches Condition - Good (5) Vipākasūtra (4) fare Folios - 81 to 112 Extent - 1226 Granthas Language - Prakrit Size - 31 x 2.2 inches Age of MS. - 1301 V. S. Condition - Good (6) Upāsakadaśāngasūtra-Vștti () STAT ES Folios - 112 to 139 Age of MS. - 1301 V. S. Language - Sanskrit Size - 31 x 2.2 inches Author - Abhayadevasūri Condition - Good (7) Antakțddaśāngasūtra-Vịtti (9) 3977&TTiKafa Folios - 139 to 148 Age of MS. - 1301 V. S. Language - Sanskrit Size - 31 x 2.2 inches Author - Abhayadevasūri Condition - Good (8) Anuttaraupapātikadaśāngasūtra-Vștti (c) Tatiana TTREF Folios - 148 to 150 Extent - 1300 Granthas in Language - Sanskrit all of Všttis 6, 7,8 Author - Abhayadeva sūri Size - 31 x 2.2 inches Age of MS. - 1301 V. S. Condition - Good wa: ____ कृतिरिय श्रीजिनेश्वराचार्यपादोपजीविश्रीमदभयदेवाचार्याणामिति ॥ छ । छ । HJ HETsit: 11 33 11 (9) Praśnavyäkaraṇadaśängasūtra-Vștti () q TUTE for Folios - 151 to 281 Extent 4630 Granthas Language - Sanskrit Size - 31 x 2.2 inches Author - Abhayadevasüri Condition - Good Age of MS. - 1301 V. S. (10) Vipākasūtra-Vịtti (80) fagrup a Folios - 282 to 308 Extent - 980 Granthas Language - Sanskrit Size - 31 x 2.2 inches Author - Abhayadevasūri Condition - Good Age of MS. - 1301 V. S. General Remarks - Extent of Pañchārgi vịtti' of Abhayadeva, is, accord ing to colophon, 11280 Granthas. Jain Educationa International For Personal and Private Use Only Page #40 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandāra, Cambay [ 35 अंतः संवत् १३०१ वर्षे फागुण वदि १३ शनौ अयेह वीजापुरे वरहुडिया सा० राहडसुत सा० खेढा गोसल जिणचंद्र सा० लाहडेन कुटुंबसमुदायेन पंचांगीसूत्रवृत्तिपुस्तकं ठ० अरसीहेण लिखितम् ॥ छ । उभयं ११२८० ॥ छ ।। संवत् १३०१ वर्षे फागुण वदि १३ शनी इहैव प्रल्हादनपुरे श्रीनागपुरीयश्रावकैः पोषधशालायां सिद्धांतशास्त्र पूज्यश्रीदेवेन्द्रसूरिश्रीविजयचंद्रसूरिउपाध्यायश्रीदेवभद्रगणेाख्यानतः संसारासारतां विचिंत्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसा विचिंत्य श्रीनागपुरीयवरहुडियासंताने सा० आसदेवसुत साहुनेमडसुत राहड जयदेव सा० सहदेव तत्पुत्र संघ सा० खेढा संघ सा० गोसल सा० राहडसुत सा० जिणचंद्र धणेसर लाहड देवचंद्रप्रभृतीनां चतुर्विधसंघस्य पठनार्थं वाचनार्थं चात्मश्रेयोऽथ पंचांगीसूत्रवृत्तिपुस्तकं लिखापितमिति ॥ छ॥ अस्तीह श्रेष्ठपर्वप्रचयपरिचितः माझदाप्तप्रतिष्ठः० इत्यादि [ See क्रमांक ५ ] श्रुत्वेत्युपासकदशाप्रमुख्यपंचांगसूत्रयुतविवृतेः । पुस्तकमिदं स्वलक्ष्म्याः सुसंचयर्लेखयामास ।। २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया० ॥२१॥ No. 15 (1) Aupapātikopangasutra (१) औपपातिकोपाङ्गसूत्र Folios - 48 ___Size - 27.2x2.2 inches Language - Prakrit Condition - Good Age of MS.-C. First half of 14th century V.S. आदि: नमः सर्वज्ञाय । तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था रिद्धिस्थिमिय समिद्धापमुइयजणजाणपदा आयन्नजणमणूसा हलसयसहस्ससंकिट्ठविकिट्टलठ्ठपण्णत्तसेउ सीमा । (2) Aupapatikopaigasātra-vrtti (२) औपपातिकोपाङ्गसूत्रवृत्ति Folios - 105 Extent - 3125 Granthas Language - Sanskrit Size - 27.2 x 2.2 inches Author - Abhayadevasūri Condition - Good Age of MS. - c. First half of 14th century V.S. आदि: ॐ नमः ॥ श्रीवर्द्धमानमानम्य प्रायोऽन्यग्रंथवीक्षिता । औपपातिकशास्त्रस्य व्याख्या काचिद् विधीयते ॥ अथौपपातिकमिति कः शब्दार्थः, उपपतनमुपपातो देवनारकजन्म सिद्धिगमनं Jain Educationa International For Personal and Private Use Only Page #41 -------------------------------------------------------------------------- ________________ 36 1 Catalogue of Palm-Leaf Mss. in the चातस्तमधिकृत्य कृतमध्ययनमौपपातिकमिदं चोपांगं वर्त्तते । आचारांगस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा तस्याद्योदेशके सूत्रमिदम् - " एवमेगेसिं नो नायं भवइ - अत्थि वा मे आया उबवाइए, नत्थि वा मे आया उववाइए, के वा अहं आसी ? के वा इह चुए पेच्चा इह भविस्सामी”त्यादि । इह च सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपंच्यते इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपांगम् । अस्य चोपोद्घातग्रंथोऽयम् - तेणं कालेणमित्यादिः । अस्य व्याख्या । इह च बहवो वाचनाभेदा दृश्यंते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः । शेषास्तु मतिमता स्वयमूह्याः । अंतः अतुल० गाहा व्यक्तार्था एवेति ॥ छ ॥ औपपातिकवृत्तिः समाप्तेति ॥ छ ॥ चंद्रकुलविपुल भूतलमुनिपुंगववर्धमानकल्पतरोः । कुसुमोपमस्य सुरेर्गुणसौरभभरितभुवनस्य ॥ निःसम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्नस्य । शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः ॥ ग्रन्थानम् ३१२५ ॥ छ ॥ छ ॥ No. 16 Folios - 66 Language Prakrit Age of MS. - 1326 V. S. आदि: - * (1) Rajapraśnīyopāngasūtra (१) राजप्रश्रीयोपाङ्गसूत्र Jain Educationa International Extent - 2078 Granthas Size - 27 x 2.2 inches Condition Good नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । तेणं कालेणं तेणं समएणं आमलकप्पा नामं नयरी होत्था रिद्धत्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । तीसे णं आमलकप्पाए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए अंबसालवणे णामं चेइए होत्या पोराणे जाव पडिरूवे । असोयवरपायव- पुढविसिलावयवत्तव्वया उववातियगमेणं नेया । सेयो राया । धारिणी देवी । सामी समोसढो । परिसा णिग्गया । राया जाव पज्जुवासइ | अंतःतयेणं दढपणे केवली एयारूवेणं विहारेणं विहरमाणे बहूई वासाई केवलिपरियागं पाउणिहियि । पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहूई भत्ताइं पञ्च्चक्खाइस्सइ, २ बहूइं अणसणाए छेयेस्सयि, बहूई छेयेत्ता जस्सट्टाए कीरह णग्गभावो केसलोयो बंभचेवासे अण्हाणगं अदंतमणगं अछत्तमं अणुवाहणगं भूमिसेजातो फलहसेज्जातो परघरप्पवेसो माणावमाणाई एरिसिं हीलणातो निंदणातो खिसणातो तज्जणातो तालगातो गरहणातो For Personal and Private Use Only Page #42 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandāra, Čambay [37 उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंटका अहियासिज्जंति तमढें आराहेति चरिमेहिं उस्सासनीसासेहिं सिझिहिइ बुझिहिइ परिणिव्वाहिइ सव्वदुक्खाणं अंतं करेहिति । सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ । वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ छ । णमो जिणाणं जियभयाणं । णमो सुयदेवयाए भगवतीए । णमो पण्णत्तीए भगवतीए । णमो भगवतो अरहतो पासस्स पस्से सुपस्से पस्सवणीणामाए ॥ छ । रायप्पसेणइयं समत्तं ॥ छ । ग्रंथानं २०७८ ॥ (2) Rajaprasniyopargasātra-Vrtti (२) राजप्रश्नीयोपाङ्गसूत्रवृत्ति Folios - 67 to 163 Age of MS. - 1326 V. S. Language - Sanskrit Size -27x2.2 inches Author - Malayagiri-ācārya Condition - Good आदिः ॥ॐ नमः श्रीमद्वीतरागाय ॥ प्रणमत वीरांजनेश्वरचरणयुगं परमपाटलच्छायं । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥ छ । राजप्रश्नीयमहं विवृणोमि यथागमं गुरुनियोगात् । तत्र च शक्तिमशक्ति गुरवो जानंति का चिंता ? ॥ अथ कस्मादिदमुपांगं राजप्रश्नीयाभिधानमिति । उच्यते । इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत् , यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान् , यच्च व्याकरणसम्यक्परिणतिभावतो बोधिमासाद्यामरणांतं शुभानुशययोगतः प्रथमे सौधर्मे नाम्नि नाकलोके विमानमाधिपत्येनाध्यतिष्ठत् , यथा च विमानाधिपत्यप्राप्त्यनंतरं सम्यगवधिज्ञानाभोगतः श्रीमद्वर्द्धमानस्वामिनं भगवंतमालोक्य भक्त्यतिशयपरीतचेताः सर्वस्वसामग्रीसमेत इहावतीर्थ भगवतः पुरतो द्वात्रिंशद्विधनाट्यमनरीनृत्यत् नर्त्तित्वा च यथायुष्कं दिवि सुखमनुभूय ततश्चयुत्वा यत्र समागत्य यथा मुक्तिपदमवाप्स्यति तदेतत् सर्वमस्मिन्नुपांगे अभिधेयम् , परं सकलवक्तव्यतामूलं राजप्रश्ना इति राजप्रश्नेषु भवं राजप्रश्नीयम् । अंत: तर्जनानि अंगुल्या निक्षेपपुरस्सरं निर्भर्त्सनानि ताडनानि कशादिघाताः ॥ छ । इति श्रीमलयगिरिविरचिता राजप्रश्नीयोपांगवृत्तिका समर्थिता ॥ छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ॥ यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ सं० १३२६ माघ व० बुधे......... Jain Educationa International For Personal and Private Use Only Page #43 -------------------------------------------------------------------------- ________________ 381 Catalogue of Palm-Leaf Mss. in the No. 17 Prajinapanopangasātra प्रज्ञापनोपाङ्गसूत्र Folios - 161 Age of MS.-C. 1387 V. S. Language -- Prakrit Size - 32.2 x 2.5 inches Author - Syāmācārya Condition - Good General Remarks - The ms, has few scribal errors and is therefore a good copy. आदिः ॥ ॐ नमो वीतरागाय ॥ नमो अरहताणं । नमो सिद्धाणं । नमो आयरियाणं नमो उवज्झायाणं । नमो लोए सव्वसाहूणं ॥ छ ॥ ववगयजरमरणभए सिद्धे अभिवंदिऊग तिविहेण । वंदामि जिणवरिंदं तेलोक्कगुरुं महावीरं ॥ सुयरयणणिहाणं जिणवरेण भवियजगणिव्वुइकरेण । उवदंसिया भगवया पण्णवणा सव्वभावाणं ॥ वायगवरवंसाओ तेवीसतिमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुश्वसुयसमिद्धबुद्धीणं ॥ सुतसागरा चियेऊण जेण सुयरयणमुत्तमं दिन्न । सीसगणस्स भगवतो तस्स नमो अजसामस्स ।। अज्झयणमिणं चित्तं सुयरयणं दिद्विवादनीसंदं । जह वणियं भगवया अहमवि तह वण्णइस्सामि ॥ छ । अंत: से तेणट्रेणं गो० एवं वुञ्चति ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता णिद्रियद्रा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिटुंति ॥ छ ।। इति पण्णवणाए भगवतीए समुग्घायपदं छत्तीसइमं ॥ छ । पण्णवणा सम्मत्ता ॥ छ । मंगलमस्तु ॥ छ ॥ शुभं भवतु ॥ छ । मंगलं महाश्रीः ॥ छ । No. 18 Prajnapanopangasutra-Vrtti Folios - 357 Age of MS. - 1387 v. Language - Sanskrit Size - 34.5 x 2.2 inches Author - Ācārya Malayagiri Condition - Good आदि: ॥ ॐ नमः सर्वज्ञाय || जयति नमदमरमकुटप्रतिबिंबच्छन्नविहितबहुरूपः । उद्वर्तुमिव समस्तं ? भवपंकतो वीरः ॥ Jain Educationa International For Personal and Private Use Only Page #44 -------------------------------------------------------------------------- ________________ Sāntinātha Jain Bhaņdāra, Cambay [39 जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवनूनं सत्वा जन्मजराव्याधिपरिहीनाः ॥ प्रणमत गुरुपदपंकजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशान्निरुपममश्नुवते ब्रह्म तनुभाजः ॥ जडमतिरपि गुरुचरणोपास्तिसमुद्भूतविपुलमतिविभवः । समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥ अथ प्रज्ञापनेति कः शब्दार्थः ? । अंतः नमत नयभंगकलितं प्रमाणबहुलं विशुद्धसद्बोधम् । जिनवचनमन्यतीर्थिककुमतनिरासैकदुर्ललितम् ॥ जयति हरिभद्रसूरिः टीकाकृद् विवृतविमलभावार्थः । यद्वचनवशादहमपि जातो लेशेन विवृतिकरः ॥ कृत्वा प्रज्ञापनाटीकां पुण्यं यदवाप मलयगिरिरनघम् । तेन समस्तोऽपि जनो लभतां जिनवचनसद्बोधम् ॥ छ । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां षट्त्रिंशत्तमं पदं समर्थितम् ॥ छ । समर्थिता प्रज्ञापनाटीका ॥ छ ॥ शुभं भवतु समस्तसंघस्य ॥ छ । मंगलं महाश्रीः ॥ छ । संवत् १३८७ वर्षे वैशाष वदि १० गुरौ श्रीस्तंभतीर्थे प्रज्ञापनाटीकापुस्तकं लिखितम् ॥ ॥ छ । छ॥ No. 19 (1) JambudvipaprajMaptiuparigashtra (१) जम्बूद्वीपप्रज्ञप्त्यु पाङ्गसूत्र Folios - 140 Size-30x1.2 inches Language - Prakrit Condition - Good Age of MS.-c. Second half of 14th cent. V.S. आदिः ॐ नमः श्रीसर्वज्ञाय ॥ नमो अरहंताणं ॥ तेणं कालेणं तेणं समएणं मिहिला नाम नयरी होत्था रिद्धिस्थिमियससिद्धा वण्णओ । तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं माणिभदे णामं चेइए होत्था वण्णओ । जियसत्तू राया । धारिणी देवी वण्णओ। तेणं कालेणं २ सामी समोसढो । परिसा णिग्गया । धम्मो कहिओ । परिसा पडिगया । अंत: समणे भगवं महावीरे मिहिलियाए नगरीए माघवदे चेतिए बहूणं समणाणं बहूणं Jain Educationa International For Personal and Private Use Only Page #45 -------------------------------------------------------------------------- ________________ 40] Catalogue of Palm-Leaf Mss. in the समणीणं बहूणं सावगाणं बहूणं साविकाणं बहूणं देवाणं बहूणं देवीणं मझगए एवमातिक्खति एवं भासति एवं पण्णवेति एवं परूवेति जंबुद्दीवपण्णत्ती णामा अजो! अज्झयणे अटुं च हेउं च वाकरणं च भुजो २ उवदंसेइ त्ति ॥ छ ॥ जंबुद्दीवपण्णत्ती संमत्ता ॥छ। (2) Jambādvipaprajnapatiupaiga-Carni (२) जम्बूद्वीपप्रज्ञप्त्युपाङ्गचूर्णि Folios - 141 to 201 Size - 30 x 1.2 inches Language - Prakrit Condition -- Fair Age of MS. - c. Latter half of 14th cent. V.S. General Remarks - It seems that the ms. was saved from fire, marks of which are visible on it. अंतः ___ जंबुद्दीवपण्णत्तिकरणाणं चुण्णी समत्ता ॥ छ ॥ जंबुद्दीवपण्णत्ती समाप्ता ॥ छ । शुभं भवतु श्रीसंघस्य ॥ छ । senar No. 20 (1) Jambudvipaprajnaptiupangasātra (१) जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्र Folios --85 Extent - 4454 Granthas Language - Prakrit Size - 33.2 x 2.2 inches Age of MS.-c. Latter half of 15th cent. V.S. Condition - Bad (2) Jambūdvipaprajñaptiupāngasūtra-Cūrņi () ara A CTIFERE for Folios - 86 to 122, also numbered Extent - 1869 Granthas separately as 1 to 37 6323 Granthas in Language - Prakrit all of Sūtra & Cürņi Age of MS.-c. Latter half of 15th cent. V.S. Condition - Good Size - 33.2 x 2.2 inches आदिः ॥ नमः सर्वज्ञाय ॥ णमिऊण विणयविरतियकरयलपंकयकयंजली पयतो । सुरवरमणिरयणुक्कडफुरंतपरिघट्टपावीढं ॥ १ ॥ वरवसहमत्तगयवरसललियविकंतकंतगतिगमणं । वरहेमतवितचंपयदिणकरकरसप्पहं उसहं ॥ २ ॥ अवसेसे य जिणिदे णमिउं चंदिंदधणयपणिपतिते । करणविभावण वोच्छं जंबुद्दीवस्स हं इणमो ॥ ३॥ विक्खंभ वग्ग दसगुण करणी वस्स परिरतो होति । विक्खंभपायगुणिओ परिरतो तस्स गणितपदं ॥१॥ Jain Educationa International For Personal and Private Use Only Page #46 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [ 41 अंतः एवं उवरिल्लभागस्स तेरासियं पउंजियव्वं । विरुव्वेहवुड्ढीओ आणेयवाओ । जंबुद्दीवपण्णत्तिकरणाणं चुण्णी समत्ता ॥ छ ॥ ग्रंथसर्वसंख्या श्लोक ६३२३ ।। छ । ॥ॐ नमः ॥ ऊकेशवंशे जगसिंहसाधोस्तनूद्भवोऽजायत साधुमुख्यः । वदान्यधुर्यः पदमाभिधानः ख्यातः पृथिव्यां गुणगौरवेण ॥ १ ॥ प्रियाऽस्ति तस्यामलशीलभूषणेनालंकृता पूनसिरीति नाम्नी । तत्कुक्षिपाथोरुहराजहंसी राजू प्रसिद्धाऽस्ति सुताऽसुतस्य ॥ २ ॥ ..................। ......................] ॥ ३ ॥ तित्र] वंशेऽभवत् साधुः श्रीमान् नरपतिर्गुणी । तस्याऽभवत्तनूजन्मा साधुर्गोलाभिधानतः ॥ ४ ॥ तत्प्रियाऽजनि पूनाही पुण्यकर्मैकतत्परा । श्रीसर्वज्ञार्चने निष्ठा शीलरत्नैकमंडना ॥ ५ ॥ तस्याः कुक्षिविभूषणं विजयवान् श्रीआसधीराभिधः साधुः श्रीजिनशासनोन्नति................। [............. ....................लं सर्वत्र यो मान्यते ॥ ६ ॥ मौत पुण्यमिव प्रौढं चतुरक्षि २४ जिनालयम् । योऽचीकरत्तमां शत्रुजयभूधरमंडनम् ॥ ७ ॥ स्तंभतीर्थपुरे सोझींत्रके कावीपुरे तथा । टींबाख्यपुरे हाथींदणे नगरकेऽपि च ॥ ८ ॥ अणहिल्लाभिधे देंगे तथा ग्रामे वलासरे । यः श्री जिनगृह........................॥ ९॥ ...................। ....................नियंजतु सदापि यः ॥ १० ॥ तस्य संघपतेरस्ति सा राजूः प्राणवल्लभा । धर्मकर्मैकनिष्णाता शीलालंकारधारिणी ॥ ११ ॥ श्रीमजिनेन्द्रपूजाधैर्दानाद्यैरपि नित्यशः । कृतार्थयति या जन्म स्वं नैकैः पुण्यकर्मभिः ।। १२ ।। . ... ... . . ... . Jain Educationa International For Personal and Private Use Only Page #47 -------------------------------------------------------------------------- ________________ 42] इतश्व आदि: - विश्वख्याततपागण. Jain Educationa International ............ Catalogue of Palm-Leaf Mss. in the .दिनिखिलग्रंथार्थवित्स्वामिनः .सूरींद्रा विहरंति केवलमिला जीवोपकाराय ये ॥ १३ ॥ तेषां श्रीयुतदेवसुंदर इति ख्याताभिधानां गुरूत्तंसानाममृतादतीवसरसां श्रुत्वा जवादेशनाम् । • साऽलेखयत् ॥ १४ ॥ युग्मम् श्रीमत्संघनृपस्य वास.... (3) Nirayāvalikopängasūtra-Pañcaka (३) निरयावलिकोपाङ्गसूत्रपञ्चक Folios - 123 to 144. Also 1- 22 numbered Size - 33.2 x 2.2 inches Condition - Bad separately Language Prakrit Age of MS. - c. Latter half of 15th cent. V. S. General Remarks - Pañcaka = group of five, includes निरयावलिकासूत्र, कप्पवर्डिसिया ( कल्पावतंसिका - उपाङ्ग), पुफिया ( पुष्पिका - उपाङ्गसूत्र ), पुप्फचूला ( पुष्पचूला - उपाङ्ग) and वहिदसा ( वृष्णिदशा -उपाङ्गसूत्र ). 1 . बिभर्ति हि नभोनी,............ ॥ नमः श्रुतदेवतायै ॥ तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था रि० । गुणसिलए चेइए बन्नओ । असोगवरपायचे | पुढविसिलावट्टए । तेणं काले तेर्णं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नामं अणगारे जातिसंप० जाव पंचर्हि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं जाव विहरंति । परिसा निग्गया । धम्मो कहिओ परिसा पडिगया । तेणं कालेणं अज्जसुहम्मस्स अणगारस्स अंतेवासी जंबू णाम अणगारे समचउरंससंठाणसंठिते जाव संखित्तविपुलतेय लेस्से. अजसुहम्मस्स अणगारस्स अदूरसामंते उड्ढं जाणुं जाव विहरति । तते णं से भगवं जंबू जातसड्ढे जाव पज्जुवाससमाणो एवं वयासि - उबंगाणं भंते ! समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? एवं खल्लु ! जंबू समणेणं भगवया जाव संपत्तेणं एवं उबंगाणं पंच वरगा पन्नत्ता । तं जहा । निरयावलियाओ कप्पवर्डिसियाओ पुफियाओ पुप्फचूलाओ वन्हिद्रसाओ । For Personal and Private Use Only Page #48 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandara, Cambay 13 (4) Nirayavalikopangasutra-Pancaka-Vrtti (४) निरयावलिकोपाङ्गसूत्रपञ्चकवृत्ति Folios - 147 to 159. Also numbered 25 to 37 Size - 33.2 x 2.2 inches Language - Sanskrit Condition - Bad Author - Sricandrasuri Age of MS. - c. Latter half of 15th cent. V.S. ___(5) Siddhaprabhrtasutra (५) सिद्धप्रामृतसूत्र Folios - 160 to 163 Extent-118 Gathas Language - Prakrit Size - 33.2 x 2.2 inches Age of MS. - c. Latter half of 15th cent. V. S. Condition - Bad , आदि: ॥ नमो वीतरागाय ॥ तिहुयणपणए तिहुयणगुणाहिए तिहुयणातिसयणाणे । उसभाइवीरचरिमे तमरयरहिए पणमिऊणं ॥ १ ॥ अंत: वीसुत्तरसयमेगं गाधाबंधेण पुव्वणिस्संदं । वित्थारेण महत्थं सुयाणुसारेण णेयव्वं ॥ ११८ ॥ ॥ वीसुत्तरसयगणणाणाम सिद्धपाहुडं सम्मत्तं ॥ अग्गेणियपुवणिस्संदं ॥ छ । (6) Siddhaprabhrtasātra-vrtti (६) सिद्धप्राभृतसूत्रवृत्ति Folios-163 to 179 Size - 33.2 x 2.2 inches Language - Prakrit Condition - Very Bad Age of MS.-c. Latter half of 15th cent. V. S. General Remarks - Folios 1, 18,23,24, 35, 145, 146, 150, 154, 157 are missing in this set of different texts with continuous folio numbering. The whole Ms. is moth-eaten and leaves of the Nirayāvaliyasūtra and Vţtti as also those of the Siddhaprābhṛtasūtra and Vịtti are especially very much worn out, with some leaves broken at one end. The texts of the Jambūdvipaprajñaptisūtra and Cūrņi, though moth-eaten are somewhat better preserved. मादि: ॥ॐ नमः सर्वज्ञाय ॥ सकलभुवनेशभूतान्निखिलातिशयान् जिनान् गुरून् स्तुत्वा । सिद्धप्रामृतटीका तदर्थहितकाम्यया क्रियते ॥ १ ॥ इह परमपुरुषाभिव्यक्ताप्तागमप्रतिबद्धसिद्धवक्तव्यताभिधित्सया प्राभृतांगत्वान्मंगलादि Jain Educationa International For Personal and Private Use Only Page #49 -------------------------------------------------------------------------- ________________ 441 Catalogue of Palm-Leaf Mss. in the चतुष्टयप्रतिपादकमिदं गाथात्रयमाह । तत्राऽप्याद्यगाथया मंगलं गुरुपर्वक्रमसंबंध चाह ॥ छ । तिहुयणपणयेत्यादि । अंत: वीसुत्तरसय० गाहा कंठ्या ॥ छ । णवरं पूर्वस्याग्रेणीयाख्यस्य निष्यंद इदं सिद्धप्राभृतमिति गाथासंयोजनार्थोऽयं प्रयासः केवलो मम । अर्थस्तूक्तः स्फुटो ह्येष टीकाकृद्भिश्चिरंतनः ॥ १॥ सिद्धप्राभृतं समाप्तम् ॥ छ । सच्चसमूहवती वामकरग्गहियपोत्थया देवी । ज--हंडियसहिया देउ अविग्धं भिदंतस्स ॥ छ । अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवर्जितरेफम् । साधुजनेन मम क्षमितव्यं कश्च न मुह्यति शास्त्रसमुद्रे ? ॥ छ । मंगलं महाश्रीः ॥ छ । संवत् १४७८ वर्षे वैशालिकशिरोमणिपूज्य पं. शांतिसुंदरगणिपादैः सर्वं चित्कोशकार्य गंजुकसमारचनादि अकारि भारुकच्छकशालायाम् । श्री संघस्य शुभं भवतु श्रीचित्कोशेन ॥ छ । पं० शांतिसुंदरगणिमिश्चित्कोशगंजुकसमारचनादिकृत्यं विदधे ॥ श्रीः ॥ No. 21 (1) Suryaprajnaptiupingasātra-Vrtti (१) सूर्यप्रक्षप्त्यु पाङ्गसूत्रवृत्ति Folios - 386 Extent - 9500 Granthas Language - Sanskrit Size-32x2 inches Author - Ācārya Malayagiri Condition - Fair Age of MS. -- c. Latter half of 15th cent. V. S. आदि: ॥ ॐ नमः सर्वज्ञाय ॥ यथास्थितं जगत्सर्वमीक्षते यः प्रतिक्षणम् ।। श्रीवीराय नमस्तस्मै भास्वते परमात्मने ॥ श्रुतकेवलिनः सर्वे विजयंतां तमश्छिदः । येषां पुरो विभान्ति स्म खद्योता इव तीथिकाः ॥ जयति जिनवचनमनुपममज्ञानतमःसमूहरविबिंबम् । शिवसुखफलकल्पतरं प्रमाणनयभंगगमबहुलम् ॥ Jain Educationa International For Personal and Private Use Only Page #50 -------------------------------------------------------------------------- ________________ Santinátha Jain Bhandāra, Cambay सूर्यप्रज्ञप्तिमहं गुरूपदेशानुसारतः किंचित् । विवृणोमि यथाशक्तिं स्पष्टं स्वपरोपकाराय ॥ अस्या नियुक्तिरभूत् पूर्वं श्रीभद्रबाहुसूरिकृता । कलिदोषात् साऽनेशत् व्याचक्षे केवलं सूत्रम् ॥ तत्र यस्यां नगर्या यस्मिन्नुद्यानवने यथा भगवान् गौतमस्वामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यांते सूर्यवक्तव्यतां पृष्टवान् , यथा च तस्मै भगवान् व्यागृणाति स्म तथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह ॥ छ । तेणं कालेणमित्यादि । अंत: वन्दे यथास्थिताशेषपदार्थप्रतिभासकम् । नित्योदितं तमोऽस्पृश्यं जैनसिद्धान्तभास्करम् ॥ १ विजयन्तां गुणगुरवो गुरवो जिनतीर्थभासनैकपराः । यद्वचनगुणादहमपि जातो लेशेन पटुबुद्धिः ॥ २॥ सूर्यप्रज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥ ३ ॥ छ । इति श्रीमलयगिरिविरचिता सूर्यप्रज्ञप्तिटीका समाप्ता ॥ छ । यादृशं पुस्तके दृष्टं० ॥ छ । शुभं भवतु लेखकपाठकयोरपि ॥ मंगलमस्तु ॥ छ॥ (2) Suryaprajiaptiupāngasutra (२) सूर्यप्रक्षप्त्युपाङ्गसूत्र Extent - 2200 Granthas Language - Prakrit Age of MS. - c. Latter half of 15th cent. V.S. Condition - Fair मादि: नमो अरहंताणं ।। तेणं कालेणं तेणं समएणं मिहिला नाम नगरी होत्था रिद्धत्थिमियसमिद्धा।....माणिभद्दे नामं चेइए........। जियसत्तू राया। धारिणी देवी वण्णओ। अंत: वीरवरस्स भगवओ जरमरणकिलेसदासरहियस्स । वंदावि विगयपणओ सोक्खुप्पाए सता पाए ॥ छ । सूर्यप्रज्ञप्तिः समाप्ता ॥ छ । मंगलं महाश्रीः ॥ शुभं भवतु लेखकपाठकयोरपि ॥ छ ॥ ग्रंथाग्रं २२०० ॥ यादृशं पुस्तके दृष्टं० ॥ शिवमस्तु सर्वजगतः० ॥ छ ।। Folios - 88 Size-32x2 inches Jain Educationa International For Personal and Private Use Only Page #51 -------------------------------------------------------------------------- ________________ 46 ] Catalogue of Palm-Leaf Mss. in the No. 22 (1) Candraprajnaptiupaigasātra-Tika (१) चन्द्रप्रक्षापत्युपाङ्गसूत्रटीका Folios - 249 Extent - 9500 Granthas Language - Sanskrit Size-34.2x1.2 inches Author - Malayagiriācārya Condition - Very Bad Age of MS. - 1445 V. S. [ General Remarks - The whole Ms. has suffered from water action, leaves had stuck and some of them are actually broken into pieces. The Ms. should be handled with care. अंत: वन्दे यथास्थिताशेषपदार्थप्रविकासकम् । नित्योदितं तमोऽस्पृष्टं जैनसिद्धान्तभास्करम् ॥ १ विजयन्तां गुणगुरवो गुरवो जिनवचनभासनैकपराः । यद्वचनवशादहमपि जातो लेशेन पटुबुद्धिः ॥ २ ॥ चन्द्रप्रज्ञप्तिमिमामतिगंभीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥ ३ ॥ इति श्रीमलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीका समाप्ता ॥ छ॥ मंगलं महाश्री: ॥छ । शुभं भवतु श्रीसंघस्य ॥ ग्रंथानं ९५०० श्लोकमानेन यथा ॥ छ ॥छ । अवकेशवंशे विशदे सौवर्णिकपुंगवोऽस्ति जयसिंहः । सुश्रावकगुणयुक्तश्चत्वारश्चा....वरपुत्राः ॥ १ ॥ पुत्र्यो पुनी वरजू द्वितीयका साधुवइजपुत्रेण । लिम्बाकेन व्यूढा सत्कृत्यकृतादरा........ ॥२॥ ........................सूरीणामुपदेशतः । सा वजूश्राविका पुण्यप्रभूतोद्भूतवासना ॥३॥ श्रीस्तंभतीर्थनगरे चंद्रप्रज्ञप्तिवृत्तिवरशास्त्रम् । शरवाशिक १४४५ वर्षे शिवाप्तये लेखयामास ॥ ४ ॥ छ। (2) Candraprajmaptiupārigasutra (२) चन्द्रप्रक्षप्त्यु पाङ्गसूत्र Folios - 50 Extent - 1854 Granthas Language - Prakrit Size - 34.5x1.2 inches Age of MS. - c. 1445 V. S. Condition - Good General Remarks - Folio 7th is missing. आदि: ॥ नमो अरिहंताणं ॥ जयति नवनलिणकुवलयविगसियसयवत्तपत्तलदलच्छो । वीरो गयंदमयगलसललियगयविक्कमो भयवं ॥१॥ Jain Educationa International For Personal and Private Use Only Page #52 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay अंतः ---- सद्धाधिइउद्वाणुच्छाहकम्मबलविरियपुरिसकारेहिं । जो सिक्खितो वि संतो अभायणे पक्खिवेज्जाहि ॥ सोपवणकुलगणसंघबाहिरो णाणविजय परिहीणो । अरहंतथेरगणहरमेरं किर होति वोलीणो ॥ तम्हा धितिउद्वाणुच्छाहकम्मबलविरियसिक्खियं णाणं । धारेयव्वं णियमा ण य अविणीएसु दायव्वं ॥ छ ॥ इति चंदपण्णत्ती सम्मत्ता छ ॥ ग्रन्थाग्रं १८५४ ॥ No. 23. णमिऊण असुरसुरगरुलभुयगपरिवंदिए गतकिलेसे । अरिहे सिद्धाऽऽयरिओवज्झाए सवसाहू य ॥ २ ॥ फुडविडपायच्छं पुब्वसुयसारणीसंदं । सुमगणणो जोतिसगणरायपण्णत्तं ॥ ३ ॥ णामेण इंदभूति त्ति गोतमो वंदिऊण तिविहेण । पुच्छइ जिणवरवसहं जोइसरायस्स पणति ॥ ४ ॥ (1) Daśāśrutaskandhasūtra-Acāradaśāsūtra (१) दशाश्रुतस्कन्धसूत्र - आचारदशासूत्र Folios - 70 Language - Prakrit Author Bhadrabāhusvāmi अंतः - Folios - 71 to 164 Language Prakrit Age of MS. - 1328 V. S. अंतः Jain Educationa International संवत् १३२८ वर्षे चैत्र वदि ६ भौ (2) 'Daśāśrutaskandhasūtra - Cūrni (२) दशाश्रुतस्कन्धसूत्र चूर्णि Extent - 2225 Granthas Size - 31.7 x 2.2 inches Condition Good [ 47 Age of MS. - 1328 V. S. Size - 24.7 x 2 inches Condition Good अनुष्टुप्छन्दोद्देशेन श्लोक २२२५ ॥ छ ॥ संवत् १३२८ वर्षे आषाढ शुदि १२ गुरौ अह पयरोडग्रामवास्तव्य ठ० चंडसुत ठ० लक्ष्मणेन दशाश्रुतस्कन्धस्य चूर्णि - लिखिता ॥ मंगलं महाश्रीः || शुभं भवतु लेखकपाठकयोः ॥ छ ॥ * For Personal and Private Use Only Page #53 -------------------------------------------------------------------------- ________________ 48 ] Catalogue of Palm-Leaf Mss. in the No. 24 (1) Palicakalpa-Mahābhāsya (१) पश्चकल्पमहाभाष्य Folios - 67 Age of MS. - c. 1328 V. S. Language - Prakrit Extent -3135 Granthas Author - Sanghadāsagaņi Kșamāśrmaņa 2574 Gathas Size - 29.5 x 2.5 inches Condition - Good आदिः ॥ नमः सर्वज्ञाय ॥ वंदामि भद्दबाहुं पाईणं चरिमसगलसुयनाणिं । सुत्तस्स कारगमिसिं दसाण कप्पे य ववहारे । कप्पं ति णामनिप्पण्णं महत्थं वत्तुकामतो । णिजूहगस्स भत्तीए मंगलट्ठाए संथुति ॥ अंतः महत् पंचकल्पभाष्यं संघदासक्षमाश्रमणविरचितं समाप्तमिति ॥ छ॥ गाहगेणं पंचवीस सयाई चउहत्तराई २५७४ । सिलोयग्गाणं एगत्तीस सयाणि पिगतीसाणि ३१३५ ॥छ ॥ मंगलं महाश्रीः ॥ शुभं भवतु लेखकपाठकानाम् ।। छ । (2) Paicakalpa-Cirni (२) पञ्चकल्पचूर्णि Folios -68 to 134 Extent - 3125 Granthas Language - Prakrit Size -29.5x2.5 inches Age of MS. - C. 1328 V. S. Condition - Good आदि: ॥ नमः सिद्धेभ्यः ॥ मंगलादीणि सत्थाणि । पूर्वाभिहितानि मंगलानि । पूर्वं तावास्मिन् तंत्रे कल्पारव्यनिष्पन्ने निक्षेपे भगवन्तः तीर्थकराः ऋषभाद्याः कृतार्थकृतकृत्या इति कृत्वा तेषां नमस्कारः कृतः । अधुना नामनिष्पन्ने निक्षेपे पंचकल्पसंज्ञके येनेदं दशाकल्पव्यवहारसूत्रं प्रवचनमहितार्थ उदाहृतं तस्य नमस्कारं करोमि । प्रत्येकशः गाहाय सूत्रकर्तुः तत्राद्या गाथा । वंदामि भद्दबाहुं । अंत: कप्पपणयस्स मेओ परूविओ मोक्खसाहणट्ठाए । ... जं चरिऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ छ । पंचकल्पचूर्णिः समाप्ता ॥ छ ॥ ग्रंथप्रमाणं सहस्रत्रयं शतमेकं पंचविंशत्युत्तरम् । ३१२५ ॥ मंगलं महाश्रीः । शुभं भवतु लेखकपाठकानाम् ॥ छ । Jain Educationa International For Personal and Private Use Only Page #54 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay .49 (3) Daśāśrutaskandhasūtra-Ācāradaśāsūtra ... (३) दशाश्रुतस्कन्धसूत्र-आचारदशासूत्र Folios - 135 to 175 Extent - 1831 Granthas Language - Prakrit Size - 29.5x2.5 inches Author - Bhadrabāhusyāmi Condition - Good Age of MS. - c. 1328 V. S. आदि: ॥ नमः सर्वज्ञाय ॥ नमो अरहंताणं । णमो सिद्धाणं । नमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं । सुतं मे आउसं तेगं भगवया एवमक्खातं । इधं खलु थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पन्नत्ता ॥ अंतः नवपावनियाणदाणदसादसमझयणं सम्मत्तं । सम्मत्ता आयारदसाओ ॥ छ । शुभं भवतु । ग्रंथाग्रं श्लोक १८३१ ॥ छ । (4) Daśāśrutaskandhasūtracūrņi-Ācāradaśāsūtracūrņi ___ (४) दशाश्रुतस्कन्धसूत्रचूर्णि-आचारदशासूत्रचूणि Folios - 176 to 221 Extent - 2225 Granthas Language - Prakrit Size-29.5x.2.5 inches Age of MS. - 1328 V. S. Condition - Good आदिः ॥ नमः सर्वविदे ॥ मंगलादीणि सत्थाणि मंगलमञ्झाणि मंगलावसाणाणि । मंगलपरिंग्गहिता य सिस्सा अवग्गहेहापायधारणासमत्था अविग्घेण सत्थाणं पारगा भवंति । अंतः जाव णया वि । जाव करणणयो । सव्वेसि पि णयाणं० गाधा । दशानां चूर्णी परिसमाप्ता ॥ छ॥ । यदक्षरपरिभ्रष्टं मात्राहीनं च यद् भवेत् ।। क्षेतव्यं तद् बुधैः सर्वं कस्य न स्खलते मनः ? ॥१॥ अनुष्टुप्छंदोदेसेन श्लोक २२२५ ॥ छ । संवत् १३२८ वर्षे वर० सा० नेमडसुत सा० राहड सा० सहदेव तत्पुत्र संघ० सा० खेढा संघ० सा० गोसल सा० राहडसुत सा० जिनचंद्र धनेश्वर लाहड सा० जिनचंद्र सुत संघ० सा० देवचंद्र सा० गोसलसुत सा० हरिचंद्रेण पितामाताश्रेयो) दशाश्रुतस्कंधसूत्रचूर्णिर्लिखापिता ॥ छ॥ Jain Educationa International For Personal and Private Use Only Page #55 -------------------------------------------------------------------------- ________________ 50 ] Catalogue of Palm-Leaf Mss. in the (5) Daśāśrutaskandhasutra-Niryukti (५) दशाश्रुतस्कन्धसूत्रनिर्युक्ति Extent - 144 Gathäs, 180 Granthas Size - 29-5 x 2.5 inches Condition Good Folios - 222 to 225 Language - Prakrit Author Bhadrabahusvāmi Age of MS. - c. 1328 V. S. आदि: अंत: अप्पासत्थाए अकुसीलयाए अकसाय अप्पमाए य । अणदाणा साहू संसारमहन्नवं तरइ ॥ १५ ॥ आचारदसाणं निज्जुत्ती सम्मत्ता ॥ छ ॥ १४४ गाथा | श्लोक १८० ॥ छ ॥ शुभं भवतु लेखक पाठकयोः ॥ छ ॥ No 25 ॥ ॐ नमः सर्वज्ञाय ॥ वंदामि भवाहुं पाईणं चरिमसयलसुयनाणि । सुत्तस्स कारमिसिं दसासु कप्पे य ववहारे ॥ १ ॥ Kalpacūrņi-Brhatkalpacūrni ( I Khanda ) कल्पचूर्णि बृहत्कल्पचूर्णि - प्रथमोद्देशपर्यन्त ( प्रथम खण्ड ) Folios - 240 Language Prakrit Age of MS. - c. First half of 14th cent. V. S. General Remarks - The MS. contains text of First Khanda, upto end of First Uddeśa only. Jain Educationa International Extent - 8700 Granthas Size - 82 x 2-2 inches Condition Good आदि: ॥ नमः प्रवचनाय ॥ मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि । मंगलपरिग्गहिया य सिस्सा सुत्तत्थाणं अवग्गहेहावायधारणासमत्था भवंति । तानि चादिमध्यावसान मंगलात्मकानि सर्वाणि लोके विराजति विस्तारं च गच्छेति अनेन कारणेनादौ मंगलं मध्ये मंगलं अवसाने मंगलमिति । आदिमंगलग्गहणेणं तस्स सत्थरस अविग्घेणं लहुं पारं गच्छंति । मज्झमंगलग्गहणेणं तं सत्थं थिरपरिजियं भवइ । अवसाणमंगलग्गहणेणं तं सत्थं सिस्सप सिस्से अव्वोच्छित्तिकरं भवइ । अंतः उदीर्णैधैराकुला सिद्धा सेना यस्य स उदीर्णयोधाकुलसिद्धसेनः । इति भगवतः कल्पय प्रथमोदेशकः परिसमाप्तः ॥ छ ॥ बृहच्चूर्णि ग्रंथाग्रं ८७०० ॥ For Personal and Private Use Only Page #56 -------------------------------------------------------------------------- ________________ Śântinātha Jain Bhandara, Cambay [51 No. 26 (1) Kalpa-Laghubhāsya ( I Khanda) (१) कल्पलघुभाष्य प्रथमोहेश पर्यन्त (प्रथम खण्ड) Folios - 107 Age of MS. - c. First half of Language-Prakrit 14th cent. V.S. Author - Sanghadāsagaņi Size - 31.5 x 2.2 inches Condition - Fair आदि: ॥ नमः सर्वज्ञाय ॥ काऊण नमोक्कारं तित्थकराणं तिलोगमहियाणं । कप्पव्यवहाराणं वक्खाणविहिं पवक्खामि ॥१॥ (2) Kalpasatra-Brhatkalpasātra (२) कल्पसूत्र-बृहत्कल्पसूत्र-प्रथमोहेशपर्यन्त Folios -107 to 111 Age of MS.-c. First half of Language - Prakrit 14th cent. V.S. Author - Bhadrabāhusvāmi Size - 31.5 x 2.2 inches Condition - Bad General Remarks-Several leaves of the text are stuck together and broken to pieces. The text is upto the end of the first uddeśa. No. 27 (1) Kalpacārni-Brhatkalpacārni ( II Khanda ) (१) कल्पचूर्णि-वृहत्कल्पचूर्णि (द्वितीय खण्ड) Folios - 136 Extent - 5300 Granthas Language - Prakrit Size - 32 x 2.2 inches Age of MS.-c. First half of 14th cent. V. S. Condition - Good General Remarks - The text begins from second uddeśa and is upto the end of the cūrņi. आदि: भदं सरस्सतीए सत्तस्सरकोसवयणवसहीए । जीय गुमेहिं कविवरा मया वि णामेहिं जीवति ॥ उवस्सयस्स अंतोवगडाए सुत्तं उच्चारेयव्वं । अंतोवगडा नाम उवस्सगस्स अभंतरं अंगणं वा। संबंधो गाहासिद्धो। नियुक्तिविस्तरः । नाम० गाहा। दवम्मि उ० गाहा । कीरमाणो वा कतो वा संजएहिं अपरिग्गहितो जत्थ वा संजया मासकप्पं वासावासं काउं गया। सुत्ततो इयाणिं अत्थति। एते दोन्नि पगारा उवस्सयस्स भावोवस्सतो जो संजयाणं दिन्नो निसृष्ट दत्त इत्यर्थः । अंत: अहवा कप्पाणुपालणा पदीवणा भवति सा इमा भवति । उस्सम्गजोगाणं उसम्गं दीवेति । अबवायजोगाणं अवबायं दीवेति । उभयजोमाणं उभये वि दीवेति । पमादिताण Jain Educationa International For Personal and Private Use Only Page #57 -------------------------------------------------------------------------- ________________ 52 1 Catalogue of Palm-Leaf Mss. in the वा दोसे दीवेति । अप्पमादीणं गुणे दीवेति । जो य एयाए कप्पाणुपालणाए दीवणाए य वति तस्स आराहणा भवति नागदंसणचरित्तमयी जहन्निया मज्झिमा उक्कोसिया वा । तओ य आराहणातो छिन्नसंसारी भवति संसारसंततिं छेत्तुं मोक्खं पावतीति ॥ छ ॥ कल्पचूर्णी समाप्ता ॥ छ ॥ ग्रंथाग्रं ५३०० प्रत्यक्षरगणनया निर्णीतम् ॥ छ ॥ छ ॥ इति शुभम् ॥ छ ॥ (2) Kalpa-Laghubhāsya ( II Khanda Folios - 137 to 241 Language - Prakrit Author Sanghadasagani Kṣamāśramaṇa Age of MS. - c. First half of 14th cent. V. S. General Remarks - Beginning from second uddeśa, the text is complete upto the end. अंतः (२) कल्पलघुभाष्य ( द्वितीय खण्ड) Extent - 3970 Granthas of II Khanda Size - 32 x 2.2 inches Condition Good कप्पाशुपालणा दीवणा य आराधण छिण्णसंसारी ॥ सर्वसंख्या ग्रंथाग्रम् ३९७० ॥ कल्पभाष्यं समाप्तम् ॥ छ ॥ मंगलमस्तु ॥ छ ॥ शुभं भवतु सर्वसंघस्य ॥ छ ॥ (3) Kalpasūtra-Brhatkalpasūtra ( II Khanda ) (३) कल्पसूत्र- बृहत्कल्पसूत्र (द्वितीय खण्ड उद्देश २ श्री ६ - सम्पूर्ण ) Folios - 242 to 252 Extent - 321 Granthas Size - 32 x 2.2 inchesday Condition - Good ---- Language - Prakrit Age of MS. - c. First half of 14th cent. V. S. अंतः कप्पे छट्टो उद्देसओ सम्मत्तो ॥ ग्रंथाग्रं ३२१ सूत्रम् ॥ छ ॥ * No. 28 Folios - 270 Language - Prakrit Age of MS. - c. Beginning of 14th cent. V. S. General Remarks - There are very few scribal errors. आदि: Vyavahārasūtra-Cūrni व्यवहारसूत्रचूर्णि Jain Educationa International Extent - 10230 Granthas Size - 33 x 2.2 inches Condition Good ॥ ॐ नमः सिद्धेभ्यः ॥ णमो जिणाणं ॥ उक्तः कल्पः । अधुना व्यवहारस्यावसरः प्राप्तः । तत्र कल्पव्यवहारस्यायं सम्बन्धः । कप्पे आभवंतपच्छित्तं वृत्तं । ववहारे दाणपच्छित्तं वत्तव्वं । जं च कप्पे ण भणियं तं हारे भणति । आलोयणविही ववहारे भण्णति । अनेन सम्बन्धेनायातस्यास्य व्यवहारा For Personal and Private Use Only Page #58 -------------------------------------------------------------------------- ________________ Sāntinātha Jain Bhandara, Čambay [53 ध्ययनस्य अनुयोगद्वारचतुष्टयं वण्णेत्ता जहा आवस्सए जाव इमं ववहारज्झयणं अणुपुथ्वीमादिएसु दारेसु जत्थ जत्थ समोतरति तत्थ तत्थ समोतारेतव्वं । अंत: इदाणिं णयो इच्छवेति । पंच वा सत्त वा णयसता, दोसु समोतरति, अज्झयणणए करणणए । जं एत्थ अज्झयणणओ---- णायम्मि गेण्हियत्वे अगेण्हियवम्मि चेव अथिम्मि । जइयव्वमेव इति जो उवएसो सो णओ णाम ॥ सव्वेसि पि णयाणं बहुविहवत्तश्वयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणद्विते साहू ॥ व्यवहारस्य भगवतः अर्थविवक्षाप्रवर्तने दक्षम् । विवरणमिदं समाप्तं श्रमणगणानाममृतभूतम् ।। इति । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ! यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ । . ग्रंथाग्रंथ सहस्र १०२३० ॥छ । छ । शुभं भवतु लेखकपाठकयोः । ले० खीवडेन लिखिता पुस्तकं ॥ छ । मंगलं महाश्रीः ।। ऊकेशवंशे प्रभवः प्रसिद्धः चाचाकपुत्रो नरसिंहसाधुः । मोहीतनूजास्तनयास्तदीयाः सप्तैव क्लृप्तोज्ज्वलधर्मकृत्याः ॥ १॥ तत्राद्यः सांगण इति चीताकत्रिभुवनश्च लाखाकः । रावण-देदाकावथ धीनाक इति क्रमेणामी ॥ २ ॥ व्यवहारचूर्णिमेनामलीलिखनिजसुतस्य सोमस्य । देवश्रीतनुजस्य श्रेयो) साधुदेदाकः ॥ ३ ॥ जयति जिनशासनमिदं निर्वृतिपुरमार्गशासनं यावत् । मुनिभिरिह वाच्यमानस्तावदसौ पुस्तको नंद्यात् ॥ ४ ॥ छ । No.29 Vyavahārasūtra with Niryukti, Bhāsya and Vitti I Khanda, upto end of I uddesa व्यवहारसूत्र नियुक्ति-भाष्य-वृत्तिसहित प्रथमोद्देशपर्यन्त-प्रथमखण्ड Folios - 314 Age of MS.-c. 1309 V.S. Language - Prakrit and Sanskrit Extent - 10878 Granthas Authors - Bhadrabahusvāmi, author of Sūtra Size - 29.7 x 2.5 inches : and Niryukti. Ācārya Malayagiri, Condition - Good author of Vrtti. Jain Educationa International For Personal and Private Use Only Page #59 -------------------------------------------------------------------------- ________________ 54 ] आदि: ॥ नमः सर्वविदे ॥ प्रणमत नेमिजिनेश्वरमखिलप्रत्यूहतिमिररविबिम्बम् । दर्शनपथमवतीर्ण शशीव दृष्टेः प्रसत्तिकरम् ॥ १ ॥ गुरुपदकमलं व्यवहारमहं विचित्रनिपुणार्थम् । विवृणोमि यथाशक्ति प्रबोध हेतोर्जडमतीनाम् ॥ २ ॥ विषमपदविवरणेन व्यवहर्त्तव्यो व्यधायि साधूनाम् । येनायं व्यवहारः श्रीचूर्णिकृते नमस्तस्मै ॥ ३ ॥ भायं क चेदं विषमार्थगर्भ ? क चाहमेषोऽल्पमतिप्रकर्षः ? | तथापि सम्यग्गुरुपर्युपास्तिप्रसादतो जातदृढप्रतिज्ञः ॥ ४ , उक्तं कल्पाध्ययनमिदानीं व्यवहाराध्ययनमुच्यते । तस्य चायमभिसम्बन्धः । कल्पाध्ययने आभवत्प्रायश्चित्तं प्रोक्तं व्यवहारे तु दानप्रायश्चित्तमालोचनाविधिश्वाभिधास्यते । तदनेन संबंधेनायातस्यास्य व्यवहाराध्ययनस्य विवरणं प्रस्तूयते । अंतः ----- Catalogue of Palm-Leaf Mss. in the याः पुनः प्रत्युत्पन्नाः संप्रत्युत्पन्ना देवतास्ता महाविदेहेषु गत्वा तीर्थकरान् पृच्छन्ति, पृष्ट्वा च साधुभ्यः कथयन्तीति ॥ छ ॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां प्रथम उद्देशः समाप्तः ॥ छ ॥ छ ॥ सपीठिके प्रथमोदेशके ॥ ग्रंथाग्रं १०८७८ ॥ छ ॥ मंगलमस्तु || शुभमस्तु ॥ छ ॥ छ ॥ अस्तीह श्रेष्ठपर्व प्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः इत्यादि. [See क्रमांक ५ ] इत्याकर्ण्य सकर्णस्ततश्च निजभुज समर्जितधनेन । व्यवहाराद्यसुखंडस्य पुस्तकं लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया ० ॥ २१ ॥ ॥ छ ॥ मंगलमस्तु ॥ * Vyavaharasutra with Niryukti, Bhāṣya and Vṛtti II Khanda, from uddeśa 2 to uddeśa 5 व्यवहारसूत्र नियुक्ति-भाष्य-वृत्तिसहित- द्वितीय खण्ड ( उद्देश २ श्री ५ ) No. 30 Folios - 324 Language - Prakrit and Sanskrit Authors - As in No. 29 above General Remarks - Very few scribal errors. Jain Educationa International Age of MS. - 1309 V. S. Size - 27.7 x 2.5 inches Condition - Good For Personal and Private Use Only Page #60 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदि: || नमो वीतरागाय ॥ व्याख्यातः प्रथमोदेशकः । साम्प्रतं द्वितीय आरम्यते । तस्य चेदमादि सूत्रम् - दा साहम्मिया एगतो विहरंति इत्यादि ॥ अंत: - परिहारमपि च न प्राप्नोति । कारणे यतनया कारापणात् । परिहारस्तप इत्येकाम् ॥ छ ॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां पञ्चमोद्देशकः समाप्तः ॥ छ ॥ पञ्चमो के ग्रन्थाम् ॥ ९०५ ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ वरहुडिया साधु० राहडसुत लाहडेन श्रेयोऽर्थं व्यवहारद्वितीयखण्डं लिखापितमिति ॥ संवत् १३०९ वर्षे भाद्रपद शुदि १५ ॥ अस्तीह श्रेष्ठपर्व प्रचय परिचितः क्ष्माभृदाप्तप्रतिष्ठः ० इत्यादि [See क्रमांक ५ ] इत्याकर्ण्य सकर्णः ततः स्वविभवैः सुपुस्तके[ऽमु]ष्मिन् । No 31 सत्पत्रैर्व्यवहारद्वितीयखण्डं व्यलीलिखत ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया ० ॥ २१ ॥ छ ॥ (1) Vyavahārasūtra with Niryukti, Bhāsya and Vrtti III Khanda completed from uddeśa 6 to uddeśa 10 (१) व्यवहारसूत्र निर्युक्ति भाष्य-वृत्तिसहित- तृतीय खण्ड ( उद्देश ६ थी १० सम्पूर्ण ) Folios - 374 Language Prakrit and Sanskrit Authors Bhadrabāhusvāmi, author of Sūtra and Niryukti. ācārya Malayagiri, author of Vrtti. General Remarks - Very few scribal errors. आदि: [ 55 ॥ व्याख्यातः पञ्चम उद्देशकः । सम्प्रति षष्ठो व्याख्येयः तस्येदमादि सूत्रम् - भिक्खू य इच्छेजा नायविही एत्तए इत्यादि ॥ अंतः उत्तानार्थम् ॥ Jain Educationa International Age of MS. - 1309 V. S. Size - 30.2 x 2.5 inches Condition Good कप्पव्यवहाराणं भासं मोत्तूण वित्थरं सव्वं । पुव्वायरिएहि कथं सीसाण हिओवरसत्थं ॥ भवस सहस्समहणं एवं नार्हति जे उ कार्हिति । कम्मरयविमुका मोक्खमविग्घेण गच्छेति ॥ For Personal and Private Use Only Page #61 -------------------------------------------------------------------------- ________________ 561 Catalogue of Palm-Leaf Mss. in the देशक इव निर्निष्टा विषमस्थानेषु तत्त्वमार्गस्य । विदुषामतिप्रशस्यो जयति श्रीचूर्णिकारोऽसौ ॥ विषमोऽपि व्यवहारो व्यधायि सुगमो गुरूपदेशेन । यदवापि तत्र पुण्यं तेन जनः स्यात् सुगतिभागी ॥ दुर्बोधातपकृष्टव्यपगमलब्धैकविमलकीर्त्तिभरः । टीकामिमामकार्षीत् मलयगिरिः पेशलवचोभिः ॥ व्यवहारस्य भगवतो यथास्थितार्थप्रदर्शने दक्षम् । विवरणमिदं समाप्तं श्रमणगगानाममृतभूतम् ॥ छ । इति मलयगिरिविरचितायां व्यवहाराध्ययनटीका समाप्ता ॥ छ ॥ दशमोद्देशके ग्रंथाग्रं ॥ ४३३३ । सर्वसंख्यया व्यवहारटीकायां ग्रंथाग्रं ३३६२५ ॥ छ ॥ संवत् १३०९ वर्षे श्रावण सुदि १ सोमे वरहुडिया सा० सहदेवसुत पेढा गोसल सा० राहडसुत जिनचंद्र धनेश्वर लाहडलिखापितम् ॥ (2) Vyavahārasātra (२) व्यवहारसूत्र Folios - 375 to 392 Extent - 688 Granthas Language - Prakrit Size - 30.2x2.5 inches Author - Bhadrabāhusvāmi Condition - Good Age of MS. - 1309 V.S. आदिः ॥ नमः सर्वज्ञाय ॥ जे भिक्खू मासियं परिहारट्ठाण पडिसेवित्ता आलोएजा। अंत: दसविहे वेयावचे पण्णत्ते । तं । आयरियवेयावच्चे । थेरवेयावच्चे । तवस्सिवेयाबच्चे । सेहवेयावचे । कुलवेयावच्चे । गणवेयावच्चे । संघवेयावच्चे । साहम्मियवेयावच्चेति ॥ ॥ छ ॥ बेमि ॥ ववहारे दसमो उद्देसओ सम्मत्तो ॥ छ ॥ ॥ छ । ग्रंथानं ६८८ व्यवहारनामायं ग्रन्थः समाप्तः ॥ छ ॥ छ । संवत् १३०९ वर्षे वैशाख शुदि ९ ॥ छ । अस्तीह श्रेष्ठपर्वप्रचयपरिचितमाभृदाप्तप्रतिष्ठः० इत्यादि [ See क्रमांक ५] एवं समाकर्ण्य सकर्णकर्णपीयूषपोषप्रतिमं सुपत्रैः । तृतीयखंडं व्यवहारसत्कं विलेखयामास सुपुस्तकेऽस्मिन् ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया० ॥ २१ ॥ छ । Jain Educationa International For Personal and Private Use Only Page #62 -------------------------------------------------------------------------- ________________ [57 Säntinātha Jain Bhandāra, Cambay No. 32 (1) Nisithasutra (uddesas 15 to 20 only) (१) निशीथसूत्र (उद्देश १५ थी २०) Folios - 4 Extent - 815 Granthas of Language - Prakrit the whole Sūtra Author - Bhadrabähusvāmi Size -31.5x2 inches Age of MS. - c. 1430 V. S. Condition - Good आदिः॥ जे भिक्खू आगाढं वदति वदंतं वा साति । एवं फरुसं० । आगाढफरुसं वदति । अंत:- दंसणचरित्तजुत्तो गुत्तो गोत्तीसु सज्जणहिएसी । णामेण विसाहगणी महतरओ णाणमंजूसा ॥ कित्तीकंतिपिणद्धो जसपत्तपडहो तिसागरणिरुद्धो । पुणरुत्तं भमति महिं ससि व्व गगणंगणं तस्स ॥ तस्स लिहियं निसीहं धम्मधुराधरणपवरपुज्जस्स । आरोगधारणि सिस्सपसिस्सोवभोजं च ।। छ ।। ॥णिसीहे बीसइमो उद्देसओ सम्मत्तो ॥ छ । समाप्तं निशीथाध्ययनसूत्रमिदमिति नमः ॥ छ । ग्रन्थाग्रं ८१५ ॥ छ । संवत् १४३० वर्षे आषाढ सुदि २ सोमे लिखितं ।। (2) Nisithasūtra-Bhāşya (uddeśas 15 to 20 ) (२) निशीथसूत्र-भाष्य (उद्देश १५ थी २०) Folios - 5 to 58 also numbered as 1-54 Extent - 8400 Granthas of Language - Prakrit the complete Bhāsya Age of MS. - c. 1430 V. S. Size - 31.5 x 2 inches मादिः- ण णिरत्थियमावसिया रूढा वल्ली फलं वि संसदा । इति हरिसगमण चोदण आगाढं चोदितो भणति ॥ अंतः अरहस्स दारए पारए य असट्रकरणे तुलोवमे समिते । कप्पाणुपालणा दीवणा य आराहणछिण्णसंसारे ॥ छ । नमो सुयदेवयाए भगवतीए ॥ छ । निशीथभाष्यं समाप्तं ॥ छ । छ ॥ ग्रंथानम् ८४०० ॥ छ ॥ तृतीय खंड ॥ (3) Nišithasūtra-Cūrņi (uddeśas 15 to 20 ) (३) निशीथसूत्र-चूर्णि (उद्देश १५ थी २०) Folios - 59 to 266 Age of Ms. - c. 1430 v. s. Language - Prakrit Size-31.5x2 inches Author - Jiņadāsagani Mahattar Condition - Bad Jain Educationa International For Personal and Private Use Only Page #63 -------------------------------------------------------------------------- ________________ 58 ] Catalogue of Palm-Leaf Mss. in the आदिः उक्तश्चतुर्दशमः । इदानी पंचदशमः । तस्सिमो संबंधो । ण णिरत्थ० गाहा ॥ अंतः जो गाहासुत्तत्थो चेवंविधपागडो फुडपदत्थो । रइओ परिभासाए साहूण अणुग्गहट्ठाए ॥ तिचउपणअट्ठमवग्गे तिपणतितिगक्खरा ठवे तेसिं । पढमततिएहिं गिट्ठइ सरजुएहिं णामं कयं जस्स ।। गुरुदिण्णं च गणितं महत्तरत्तं च तस्स तुटेणं । तेण कतेसा चुग्गी विसेसगामा पिसीहस्स। णमो सुयदेवयाए भगक्तीए । जिणदासमणिमहत्तरेण स्इमा निसीहचुण्णी सम्मत्ता ॥ छ । (4) Nisithasatra-Vinsoddesak Vyakhya (8) निशीथसूच-किशोदेशक व्याख्या Folios - 267 to 295 also numbered as 1-29 Age of MS. - 1431 v. S. Language - Sanskrit Size -31.5x2 inches Author - Śricandrasuri Condition - Vary Bad Date of Composition - 1174 V. S. आदि: ॥ नमः सर्वज्ञाय ॥ प्रणम्य वीरं सुरवन्दितक्रमं विशुद्धशुद्भयाऽखिलनष्टकल्मषम् । गुरूंस्तथा निर्मलशुद्रिकारिणो विशुद्धतत्वान् जगते हितैषिणः ॥ १॥ विशोद्देशे श्रीनिशीथस्य चूर्णौ दुर्ग वाक्यं यत् पदं वा समस्ति । स्वस्मृत्यर्थं तस्य वक्ष्ये सुबोधां व्याख्या कांचित् सद्गुरुभ्योऽवबुध्य १२॥ आदौ मासिकपदमिह ॥ अंत: अधुना चूर्णिकारः स्वनामकथनार्थ गाथायुग्ममाह । तिचेत्यादि । वर्गा इह अ । क। च । ट । त । प । य । श । वर्गा इति वचनात् स्वरादयः हकारान्ता ग्राह्याः । तदिह प्रथमगाथया जिणदास इत्येवंरूपं नामाभिहितम् । द्वितीयगाथया लदेव विशेषयितुमाह । जिणदासगणिमहत्तर इति तेग रचिता चूर्णिरियं ॥ सम्यक् तथाम्नायाभावादत्रोक्तं यदुत्सूत्रम् । मतिमांद्याद्वा किंचित् क्षेतव्यं श्रुतधरैः कृषाकलितैः ।। श्रीशीलभद्रसूरीणां शिष्यैः श्रीचन्द्रसूरिभिः । विंशोदेशाकव्याख्या दृब्धा स्वपरहेतवे ॥ Jain Educationa International For Personal and Private Use Only Page #64 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay पितमस्ति ॥ वेदाश्रये ११७४ विक्रमसंवत्सरे तु मृगशीर्षे । माघसितद्वादश्यां समर्थितेयं खौ वारे ॥ श्रीनिशोथ चूर्णिविंशकोदेशके श्री चंद्रसूरिविरचिता व्याख्या समाप्ता ॥ छ ॥ संवत् १४३१ वर्षे कार्त्तिक वदि ३ सोमे श्रीस्तम्भतीर्थे निशीथपुस्तकं लिखा यावद्धरणीरमणी समुद्रवलया विराजते तावत् । यतिभिः प्रवाच्यमानं. Jain Educationa International No. 33 Folios - 76 Language - Prakrit Author Bhadrabāhusvāmi आदि: . जीयात् ॥ १ ॥ .श्चतुर्दशशतेष्व......... . वर्ष कार्तिकसिते शुक्रेऽष्टमीवासरे । श्रीपीरोजमहीश्वरस्य रुचिरे राज्ये विराजत्यलं सम्यग्धर्मशर्म [रे] श्रीस्तंभतीर्थे पुरे ॥ १ ॥ श्रीमत्तपोनामसुगच्छनाथश्रीमज्ज यानंद .............. यस्योपदेशेन शिवैकमार्गसिद्धान्तसंजातविशुद्धभक्तिः ॥ २ ॥ वंशोत्तमे श्रीअवकेशवंशे लब्धावताराsत्र निशीथचूर्णेः । खंड तृतीयं समलीलिखत् सा सुश्राविका पुण्यचयाय हीरूः ॥ ३ ॥ फणींद्रनालं सुरशैलकर्णिकं दिमष्टपत्रं शुभभूमिपंकजम् । याद रवीन्द्र श्रयतः सितच्छदौ सुपुस्तकं नन्दतु तावदेकम् ॥ ४ ॥ * Nisīthasutra निशीथसूत्र † 59 नमः सर्वज्ञाय ॥ जे भिक्खू हत्थकम्मं करेइ करेंतं वा सादिज्जइ । जे भिक्खू अंगादाणं कद्रेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा संचालेइ संचालेन्तं वा सादिज्जति । अंतः * Age of MS. - 1217 V. S. Size - 12.7 x 2 inches Condition Good अणगारे अंतरामासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झे अवसाणे सअट्टं सहेउं सकारणं भहीणमतिरित्तं तेण परं छम्मासा ॥ छ ॥ णिसी वीसइमो ॥ छ ॥ संवत् १२१७ फागण शुदि १० भौमे निशीयसूत्रं लिखित मिति ॥ श्रीविग्रहराजपुरः कीर्त्तिर्यस्यास्ति वादजयलब्धेः । श्वेतांबर सद्दर्शनमिदमर्हच्छासनं जयति ॥ १ ॥ छ ॥ For Personal and Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 601 Catalogue of Palm-Leaf Mss. in the No. 34 Mahảnisithasūtra Folios - 239 Extent - 4554 Granthas Language - Prakrit Size - 14.7 x 2-2 inches Age of MS. - c. First half of 14th cent. V. S. Condition -Good आदिः ॐ नमो तित्थरस । उ नमो अरहंताणं । सुयं मे आउसं ! तेणं भगवया एवमक्खाइं । इह खलु छउमत्थसंजमकिरियाए वट्टमाणे जे णं केइ साहू वा साहुणी वा से णं इमेणं परमत्थतत्तसारत्थभूयत्थपसाहगसुमहत्थाइणं णिसीह भवेत्ता णं, आयहियद्वाए अचंतघोरवीरुग्गकतवसंजमाणुदाणेसुं सञ्चप्पमायालंबणविप्पमुक्के, अणुसमयमहण्णिसमणालसत्ताए सययं अणिचिन्ने, अणनपरमसद्धासंवेगवेग्गमग्गगए, णिणियाणे, अणिग्गहियबलबीरियपुरिसकारपरकमे, अगिलाणाए वोसट्टचत्तदेहे, सुणिच्छिएगग्गविहे अभिक्खणं अभिरमेज्जा। अंत: किं बहुणा ? एगंतेणं अक्खयधुवसासयणिरुवमअणंतसोक्खं मोक्खं परिवसेज्जा त्ति बेमि । महाणिसीहस्स बिइज्जा चूला ॥ छ ॥ संमत्तं च महानिसीहसुयखंधं ॥ छ । ॐ नमो चउवीसाए तित्थकराणं । ॐ नमो तित्थस्स । है नमो सुयदेवयाए भगवतीए । ॐ नमो सुयकेवलीणं । ॐ नमो सञ्चसाहूणं । ॐ नमो सव्वसिद्धाणं ॥ छ ॥ णमो भगवओ अरहओ सिज्झउ मे भगवइ महइ महाविजा। रइओं। रएम। हुए । तु इ इरए। ण व् इ इ र ए । वड्ढम् । अअ । ण व् । इ इ । र ए। जये । अम् । तुइ । अपर् । अप्ज । इ। प्स्व । अअ । हअ अ। उपचारों। चउत्थभत्तेणं साहिज्जइ एसा विजा। सव्वगओ। णइ । त्थ अ । अरग । प्आ रग् अओ होइ । उवट । अ अव ण । अ अ गणेइ स्सेव । आणुओ अ अ एवा सत्तवारा परिजवेयव्वा । णित्थारगपारगो होइ । जिणकप्पसमत्तीए विजा अभिमंतिऊणं विग्यविणायगा आराहति । सूरे संगामे पविसंतो अपराजिओ होइ । जिणकप्पसमत्तीए विजा अभिमंतिऊग खेमवहणी मंगलवणी भवइ ॥ छ । चत्तारि सहस्साई पंचसयाओ तहेव पंचासा । चत्तारि तह सिलोगा महाणिसीहम्मि गंथग्गं ॥ . . ४५५४ ॥ छ । मंगलं महाश्रीः ॥ शुभं भवतु ॥ छ । No. 35 Mahāniśithasūtra Folios - 243 Language - Prakrit . Age of MS.-1317 v. s. Extent - 4544 Granthas Size - 16x2.2 inches Condition - Good Jain Educationa International For Personal and Private Use Only Page #66 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदि: ॐ नमो तिव्थस्स ॥ ॐ नमो अरहंताणं ॥ सुयं मे आउ ! तेणं भगवया एवमक्खायं । इह खलु छउमत्थसंजमकिरियाए वट्टमाणे जेणं केइ साहू वा साहुणी वा से णं इमेणं परमत्थतत्तसारसम्भूयत्थपसाहगसुमहत्थातिसयपवरवरमहानिसीहसुयक्खंध सुयाणुसारेणं तिविहं तिविहेणं सञ्वभावतरंतरेहि णं णीसले भवित्ताणं, आयहियट्ठाए अच्छंतधोरवीरुग्गकट्टतवसं जमाणुट्ठाणेसु सव्वपमायाविमुक्के, अणुसमयमहण्णिसमणालसत्ताए सययं अणिब्विण्णे । अंतः सेभवं ! जम्म जरामरणाइअणेगसंसारियदुक्ख जालविमुके समाणे जत्तं कहिं परिवसेज्जा । गोयमा ! जत्थ णं न जरा न मच्चू न वाहीओ नो अयसम्भवखाणसंताकुत्रेव - कलिकलहदारिद्ददंदपरिकेसं ण इदुविओगो । किं बहुना ? एगंतेणं अक्खयधुवसासयनिरुवमअनंत सोक्खं मोक्खं परिवसेज्जत्ति बेमि ॥ छ ॥ महानिसीहस्स बिइया चूलिया ॥ छ ॥ सम्मत्तं च महानिसीहसुयक्खंधं ॥ छ ॥ ॐ नमो चउवीसाए तित्थंकराणं । नमो तित्थस्स । तँ नमो सुयदेवयाए भयवतीए ॥ ॐ नमो सुयकेवलीणं ॥ ॐ नमो सव्वसाहूणं ॥ ॐ नमो सव्वसिद्धाणं ॥ छ ॥ नमो भगवओ अरहओ । सिज्झउ मे भगवई महइमहावेज्जा । व्इइ । र्ए । म । हू अअ । व्इइ । र्ए । जय । व्इइ । र्ए । सूए । । 1 वइइर्ए । वद्ध | अअण । वइइ रूए । ज । य् । अम् । तए । अप र् अ अ । ज्इए । सव् । अअह् अअ || १ ॥ [ 61 1 उपचारो । चउत्थभत्तेणं साहिज्जइ एसा विज्जा सव्वगओ ण् इत्थ अअ । रंग । प्आ। रग्। अओ होइ उबट्टू । अअ । वण् । अअ गणस्स वा । अण्उ । न्नू आए वा । - एसा सत्तवारा परिजवेयव्वा । णित्थारगपारगो होइ । जिणकप्पसमत्तीए विज्जा अभिमंतिऊणं विग्घविणाइगा आराहंति सूरे संगामे पविसंतो अपराजिओ होइ जिणकप्पसमत्तीए विजा अभिमंतिऊणं खेमवहणी मंगलवहणी भवइ ॥ छ ॥ चत्तारि सहरसाई पंचसयाओ तहेव चत्तारि । चत्तारि सिलोगा विय महानिसीहम्मि पाएण ॥ छ ॥ ग्रंथाग्रं ४५४४ ॥ छ ॥ महानिसीथं समाप्तमिति ॥ छ ॥ शुभं भवतु चतुर्विधश्री श्रमण संघस्य ॥ छ ॥ Jain Educationa International आल्हीआमिणिसेत्थ पुत्थिया सिरिमहानिसीहस्स । रूपल सुसावियाए लिहाविया तेरसत्तर से १३१७ ॥ छ ॥ For Personal and Private Use Only Page #67 -------------------------------------------------------------------------- ________________ 62 ] Catalogue of Palm-Leaf Mss. in the भिन्नपत्रे श्रीरूपलपुस्तिका महानिशीथग्रंथः ।। अत्र संचये यथा महानिशीथो लिख्यते तथा विधेयम् । यतः सा० साधारण एतद्विषये बृहट्टारकैरादिष्टोऽस्ति । अत एतल्लिखापनविषयेऽसौ प्रोत्साहनीयः ।। No. 36 Mahānisithasutra Folios - 220 Extent - 4550 Granthas Language -- Prakrit Size - 14.5x2.2 inches Age of MS. - c. Beginning 13th cent. V. S. Condition -- Good अंतः चत्तारि सहस्साइं पंच सया उ तह० .... | ॥ छ । महानिशीथं समाप्तमिति ॥ छ । मंगलं महाश्रीः ॥ छ॥ .....कुस्थितोऽपि न कुस्थितः । षडायताहवंशोऽस्ति महाश्चयनिधानभूः ॥ १॥ तत्राभून्नीधिकः श्रेष्ठी मुक्तामणिरिवोज्ज्वलः । वभूव गृहिणी तस्य........................ता ॥२॥ वर्धमानपदांभोजे वर्धमानरतिः सदा । आनन्दाख्यः........श्रेष्ठः संजातो नन्दनस्तयोः ॥ ३ ॥......... No. 37 (1) Samavāyaigasātra (१) समवायाङ्गसूत्र Folios-97 Extent - 1667 Granthas Language - Prakrit Size - 15x2-5 inches.. Age of Ms.- 1349 v. s. Condition - Good General Remarks - The date of writing is given at the end of (2) Sama vāyāngasūtra-Vștti, below. Folios 34, 35, 67 missing. - (2) Samavayangasātra-Vrtti (२) समवायाङ्गसूत्रवृत्ति Folios -98 to 330 Age of MS. - 1349 V. S. Language - Sanskrit Extent - 3575 Granthas Author - Abhayadeyasuri . Size -15x2.5 inches Date of Composition - 1120 V. S. Condition - Good General Remarks - Folios 273 to 278, 318 and 320 to 322 missing. आदिः श्रीवर्द्धमानमानम्य समवायांगवृत्तिका । विधीयतेज्यशास्त्राणां प्रायः समुपजीवनात् ॥ १॥ Jain Educationa International For Personal and Private Use Only Page #68 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandāra, Cambay दुःसंप्रदायादसदूहनाद्वा भणिष्यते यद्वितथं मयेह । तद्धीधनैर्मामनुकंपवद्भिः शोथं मतार्थक्षतिरस्तु मैवम् ॥ २॥ इह स्थानाख्यतृतीयांगानुयोगानंतरं क्रमप्राप्त एव समवायामिधानचतुर्थांगानुयोगो भवतीति सोऽधुना समारभ्यते । अंतः वेदसारं परब्रह्म बह्मबद्धस्थितिश्च यः । इत्यादि [ See क्रमांक . ] जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ १२॥ संवत् १३४९ वर्षे माघ शुदि १३ अघेह दयावटे श्रे० होना श्रे० कुमरोह श्रे० सोमप्रभृतिसंघसमवायसमारब्धपुस्तकभांडागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम् ॥ छ । छ॥ No 38 (1) Nandishtra (१) नन्दीसूत्र Folios - 18 Age of MS. - 1292 V. S. Language - Prakrit Size - 32x2.5 inches Author - Deyayacak. Condition - Good आदि: ॥ नमो वीतरागाय ॥ जयइ जगजीवजोणीचियाणओ जगगुरू जगाणंदो। जगनाहो जगबंधू जयइ जगपियामहो भयवं ॥१॥ जयइ सुयाणं पभवो तित्थयराणं अपच्छिमो जयइ । जयइ गुरू लोगाणं जयइ महप्पा महावीरो ॥ २॥ से तं अंगपविटुं। से तं सुययाणं । सेत्तं परोक्रकमाणं । से तं गंदी सम्मत्ता ॥छ॥ (2) Uddesanandi (२) उद्देशनन्दी Folios-18-19 Size -32x2.5 inches Language - Prakrit Condition - Good Age of MS. - 1292 V. S. General Remarks - Age of Mss. nos. 38 (1) & (2) suggested on the basis of No. 38 (3). below, of the same size and in the same bundle. आदि: से किं तं अणुण्णा २ छब्बिहा पण्णता तं जहा णामाणुण्णा ठणाणुण्णा दवागुण्णा खेत्ताणुण्णा कालाणुण्पा भावामुण्णा I Jain Educationa International For Personal and Private Use Only Page #69 -------------------------------------------------------------------------- ________________ 64 ] अंतः संगह संवर णिज्जर थितिकरणं चैव जीववुढिपथं । पदपवरं चैव तहा वीसमणुष्णाए णामाई ॥ छ ॥ गंदी समत्ता ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ Catalogue of Palm-Leaf Mss. in the Folios- 1 to 247 Language Sanskrit Author - Acarya Malayagiri 1292 V. S. Age of MS. आदि: (3) Nandisūtra-Vrtti (३) नन्दीसूत्रवृत्ति Jain Educationa International Extent - 7732 Granthas Size - 32 x 2.5 inches Condition Good ॥ ॐ नमो जिनाय ॥ जयति भुवनैकभानुः सर्वत्राविहतके वलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्द्धमानजिनः ॥ १ ॥ जयति जगदेकमंगलमपहतनिःशेषदुरितघनतिमिरम् । रविबिंबमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ २ ॥ इह सर्वेणैव संसारमध्यमध्यासीनेन जंतुना नारकतिर्यग्नरामरगतिनिबंधनविविधशारीरमानसानेकदुःखोपनिपातपीडितेन पीडानिर्वेदतः संसारपरिजिहीर्षया जन्मजरामरणरोगशोकाद्यशेषोपद्रवासंस्पृश्यपरमानंदरूपनिःश्रेयसपदमधिरोदुकामेन तदवाप्तये स्वपरसममानसीभूय स्वपरोपकाराय यतितव्यम् । अंतः सेत्तमित्यादि । तदेतत् श्रुतज्ञानं तदेतत् परोक्षमिति ॥ छ ॥ ध्ययनं पूर्व प्रकाशितं येन विषमभावार्थम् । तस्मै श्रीचूर्णिकृते नमोऽस्तु विदुषे परोपकृते ॥ १ ॥ मध्ये समस्त भूपीठं यशो यस्याभिवर्द्धते । तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने ॥ २ ॥ वृत्तिर्वा चूर्णिर्वा रम्याऽपि न मंदमेधसां योग्या । अभवदिह तेन तेषामुपकृतये यत्न एष कृतः ॥ ३॥ बह्वर्थमल्पशब्दं नंबध्ययनं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्रुतां लोकः ॥ ४ ॥ For Personal and Private Use Only Page #70 -------------------------------------------------------------------------- ________________ [65 Säntinātha Jain Bhandara, Cambay अर्हन्तो संगलं मे स्युः सिद्धाश्च मम मंगलम् । साधवो मंगलं सम्यग् जैनो धर्मश्च मंगलम् ॥ छ॥ इति श्रीमलयगिरिविरचिता नंद्यध्ययनटीका समाप्ता ॥ छ । ग्रं० ७७३२ ॥ सं० १२९२ वर्षे वैशाख शुदि १३ अयेह वीजापुरे श्रावकयोषधशालायां श्रीदेवभद्रगणि पं० मलयकीर्ति पं० अजितप्रभगणिप्रभृतीनां व्याख्यानतः संसारासारतां विचित्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० धणपालसुत सा रत्नपाल ठ० गजसुत ठ० विजयपाल श्रे० देल्हासुत श्रे० बील्हण महं० जिणदेव महं० वीकलसुत ठ० आसपाल श्रे० साल्हा ठ० सहजा सुत ठ० अरसीह सा० राहडसुत सा० लाहडप्रभृति समस्तश्रावकैः मोक्षफलप्रार्थकैः समस्तचतुर्विधसंघस्य पठनार्थं वाचनार्थं च समर्पणाय लिखापितम् ॥ छ। No. 39 (1) Anuyogadvārashtra-Brhadvācanā (१) अनुयोगद्वारसूत्र-बृहद्वाचना Folios - 55 Extent - 2000 Granthas Language - Prakrit Size-31.5x2.5 inches Age of MS. - 1301 V. S. Condition - Good आदि: ॥ ॐ नमो वीतरागाय ।। नाणं पंचविहं पण्णत्तं । तं जहा-आभिणिबोहियणाणं सुयगाणं । तत्थ चत्तारि णाणाई ठप्पाइं .ठवणिजाई । नो उदिस्संति । णो समुदिस्संति । णो अणुण्णविनंति । सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । अंत: सव्वेसि पि नयाणं बहुविहवत्तव्ययं निसामेत्ता । तं सवनयविसुद्धं जं चरगगुणट्ठिओ साहू ॥ छ । अणुओगदारा समत्ता ॥ छ । सोलस सयाणि चउरुत्तराणि गाहाण जाण सव्वग्गं । दुसहस्समणुठ्ठहछंदवित्तपरिमाणओ भणियं ॥ नगरमहादारा इव कम्मदाराणुओगवरदारा । अक्खरमत्ताबिंदू लिहिया दुक्खक्खयढाए ॥ छ । सं० १३०१ वर्षे आषाढ शु० १० शुक्रे धवलक्ककनगरनिवासिना माग्वाटवंशोद्भवेन व्य० पासदेवसुतेन गंधिकवेष्ठि धीणाकेन बृहद्धाता सीद्धाश्रेयोऽर्थं सवृत्तिकमनुयोगद्वारसूत्रं लेखयांचक्रे ॥ छ । उदकानलचौरेभ्यः मूषकेभ्यस्तथैव च । रक्षणीयं प्रयत्नेन यस्मात् कष्टेन लिख्यते ॥ छ । शुभं भवतु चतुर्विधश्रीश्रमणसंपत्य ॥ छ । Jain Educationa International For Personal and Private Use Only Page #71 -------------------------------------------------------------------------- ________________ 66 ] Catalogue of Palm-Leaf Mss. in the (2) Anuyogadvārasūtra-Vștti Folios - 56 to 237 Extent -5700 Granthas Language - Sanskrit Size -31.2x2.2 inches: Author - Maladhāri Hemacandrasuri Condition - Good Age of MS. - 1301 V. S. आदिः ॥ नमः वीतरागाय ॥ सम्यक्सुरेन्द्रकृतसंस्तुतिपादपद्ममुद्दामकामकरिराजकठोरसिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि वीरं विशुद्धतरबोधनिधिं सुधीरम् ॥ १ ॥ अनुयोगभृतां पादान् वंदे श्रीगौतमादिसूरीणाम् । निष्कारणबंधूनां विशेषतो धर्मदातृणाम् ॥ २ ॥ यस्याः प्रसादमतुलं संप्राप्य भवंति भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वंदे ॥ ३ ॥ इहातिगंभीरमहानीरधिमध्यनिपतितानर्थ्यरत्नमिवातिदुर्लभं संप्राप्य मानुषं जन्म, ततो लब्ध्वा त्रिभुवनैकहितश्रीमजिनप्रणीतबोधिलाभ, समासाद्य वित्यनुगुणं परिणामम् , प्रतिपद्य चरणधर्मम् , अधीत्य विधिवत् सूत्रम् , समधिगम्य तत्परमार्थम् , विज्ञाय स्वपरसमयरहस्यम् , तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम् । अंत: तदेवं समर्थित नयद्वारम् । तत्समर्थने च समर्थितानि चत्वार्युपक्रमादीनि द्वाराणि । तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ॥ छ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किंचिदिह वितथम् ॥ १ ॥ सूत्रमतिलंध्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥ २ ॥ छमस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ ३ ॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥ ४ ॥ श्रीप्रश्नवाहनकुलांबुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चै'छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥ १ ॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामाऽस्ति ।। २ ॥ Jain Educationa International For Personal and Private Use Only Page #72 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay 167 एतस्मिन् गुणरत्नरोहणगिरिर्गांभीर्यपाथोनिधि स्तुंगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमतपःस्वाचारचर्यानिधेः शान्तः श्रीजयसिंहसूरिरभवन्निःसंगचूडामणिः ॥ ३ ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥ ४ ॥ श्रीवीरदेवविबुधैः सन्मंत्राद्यतिशयप्रवरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने शक्तः ? ॥ ५ ॥ तथाहि आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं __ यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्रांबुधिनिर्यदुज्ज्वलवचःपीयूषपानोद्यतै___गीर्वाणैरिव दुग्धसिंधुमथने तृप्तिन लेभे जनैः ॥ ६ ॥ कृत्वा येन तपः सुदुष्करतरं विश्व प्रबोध्य प्रभो स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः। .. शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याशास्वनिवारितं विचरति श्वेतांशुशुभ्रं यशः ॥ ७ ॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसंपर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ ८ ॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानसुप्तस्थितिः सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरंतनमुनिक्षुण्णः समुद्योतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ।। ९ ॥ तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ १० ॥ ग्रंथाग्रं ५७००॥छ॥ संवत् १३०१ वर्षे अषाढ शुदि १० शुक्रेऽयेह धवलक्ककनगरनिवासिना प्राग्वाटवंशोद्भवेन व्य० पासदेव सुत गंधिक श्रे० धीणाकेन बृहद्धाता सीद्धाश्रेयोर्थ ससूत्रा मलधारिश्रीहेमचंद्रसूरिविरचिताऽनुयोगद्वारवृत्तिलेखयांचवे ॥ छ । मंगलं महाश्रीः । शुभं भवतु चतुर्विधश्रीश्रमणसंघस्य ॥ छ । Jain Educationa International For Personal and Private Use Only Page #73 -------------------------------------------------------------------------- ________________ 68 1 No. 40 Folios - 53 Language - Prakrit Author - Jinadasagani Mahattara आदिः - Anuyogadvārasūtra-Cūrni अनुयोगद्वारसूत्रचूर्णि ॥ ॐ नमो कोतरागाय ॥ कंचि पंचविहायारजाणयं तप्परूवणे अ उज्जुतं तद्विअं च गुरुं पणमिण जातिकुलरूवविणयादिगुणसंपन्नो य सीसो भाइ-भगवं ! तुम्भंतिए अणुयोगद्दारकमं समोतारं तदत्थं च णातुमिच्छामि । ततो गुरू तं सीसं विणयादिगुणसंपन्नं जाणिऊग तदरिहं च ततो भणाति -सुणेहि, कमि ते अणुओगद्दारत्थं तक्कमं च । अंतः Catalogue of Palm-Leaf Mss. in the सव्वे सिं० गाधा । सव्वेंत्ति मूलस्स दव्वभावभेदिणो अप्पप्पणो अभिप्पाएण वत्थुस्स रूवं जयंतीति या बहुविधा अगप्पगारा । एगस्स य णयस्स भेदा जे ते वक्तव्वया भगति | अहवा एगस्स वत्थुगो पज्जवा जे ते वक्तवता । अहवा वत्तवगं तं जीवादितत्त्वं सप्रभेदं णायव्वं णिसामेत्ता सोतुं, अवधारितं वा निसामितं । एतम्मि बहुविहगयवक्तव्वयपज्जयम्मि किं संवंणयविसुद्धं ? उच्यते । तं सव्व० इत्यादि । चरणमेव गुणो चरणगुणो । अहवा चरणं चारित्रं, गुणा खमादिया अणेगविधा, तेसु जो जहडिओ साधू सो सम्वणयसम्मतो भवतीति॥छ॥ कृतिः श्रीश्वेतांबराचार्य श्रीजिनदासगणिमहत्तरपूजपादानामनुयोगद्वाराणां चूणिः ॥ संवत् १३३३ वर्षे चैत्र शु० ११ बुधे येह धवल । Folios - 3 to 77 Language - Prakrit Author Bhadrabahusvāmī * No. 41 Kalpasūtra-Daśāśrutaskandhasūtra Astama-adhyayana कल्पसूत्र - दशाश्रुतस्कन्धसूत्र- अष्टम अध्ययन Age of MS. - 1333 V. S. Size - 31x2.5 inches Condition Good Jain Educationa International Age of MS. - c. Beginning of 15th cent. V. S. अंतः Extent - 1216 Granthas Size - 16.5 x 2.2 inches Condition Good पोसवणाको सम्मत्तो ॥ छ ॥ अमज्झयणं सम्मत्तं ॥ छ ॥ एकः सहस्रो द्विशतीसमेतः श्लिष्टस्तथा षोडशभिर्विदंतु । कल्पस्य संख्या कथिता विशिष्टा विशारदैः पर्युषणाभिधस्य ॥ ॥ ग्रं० १२१६ ॥ छ ॥ शुभं भवतु ॥ छ ॥ लेखकपाठकयोः ॥ छ ॥ For Personal and Private Use Only Page #74 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandāra, Cambay [69 No 42 (1) Kalpasūtra (Eigth Chp. of Daśāśrutaskandhasūtra ) (१) कल्पसूत्र (दशाश्रुतस्कन्धसूत्र-अष्टम-अध्ययन) Folios - 79 Age of MS. - c. First half of Language - Prakrit 14th cent. V.S. Author - Bhadrabāhusvāmi Size - 16.5 x 2.2 inches General Remarks - Folios 44 to 67 missing. Condition - Good (2) Kalikācārya-Katha (From Mālasudhiprakarantika) (२) कालिकाचार्यकथा (भूलशुद्धिप्रकरणटीकान्तर्गता) Folios - 79 to 108 Age of MS. - c. First half of Language - Prakrit 14th cent. V. S. [Author - Devacandrasuri] Size - 16.5x2.2 inches . [Date of Composition - 1146 V. S.] Condition - Good General Remarks - Folios 101 to 106 missing. आदि: ॥ ॐ नमो वीतरागाय ॥ अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे धरावासं नाम नयरं । तत्थ वइरिवारसुंदरीवेहव्वदिक्खागुरू वइरसीहो नाम राया । तस्स सयलंतेउरप्पहाणा मुरसुंदरी नाम देवी । तीसे य सयलकलाकलावपारगो कालयकुमारो नाम पुत्तो। अंत: सूरी वि य कालेणं जाणित्ता निययआयुपरिमाणं । संलेहणं विहेउं अगसणविहिणा दिवं पत्तो ॥ छ ॥ ॥ इति श्लोकार्थः ।। (3) Kalpasūtra-Tippanaka (Paryuşaņākalpa-Tippanaka) (३) कल्पसूत्र-टिप्पनक (पर्युषणाकल्प-टिप्पनक) Folios - 108 to 153 Size - 16.5 x 2.2 inches Language - Sanskrit Condition - Good Author - Pţthyicandrásūri Age of MS. - c. First half of 14th cent. V. S. General Remarks - Last Folio spoiled. Folio 115 missing. आदिः प्रणम्य वीरमाश्चर्यसेवधिं विधिदर्शकम् । श्रीपर्युषणाकल्पस्य व्याख्या काचिद्विलिख्यते ॥ १॥ . पंचमांगस्य सद्वृत्तेरस्य चोदृत्य चूर्णितः। ..... किंचित् कस्मादपि स्थानात् परिज्ञानार्थमात्मनः ॥ २ ॥ ते णं काले णं ति। ते इति प्राकृतशैलीवशात्तस्मिन् यस्मिन् भगवानत्रावतीर्ण इह Jain Educationa International For Personal and Private Use Only Page #75 -------------------------------------------------------------------------- ________________ 70 1 भरते । Catalogue of Palm-Leaf Mss. in the कारो वाक्यालंकारार्थः सर्वत्र द्रष्टव्यः । कालेऽधिकृतावसर्पिणीचतुर्थारके । तेणं ति तस्मिन् । यत्रासौ भगवान् देवानंदाया ब्राह्मण्या दशमदेवलोक प्रागत पुष्पोत्तरविमानाच्युतः । No. 43 Kālikācārya-Katha (From Mulaśudhiprakaraṇtika) कालिकाचार्यकथा ( मूलशुद्धिप्रकरणटीकान्तर्गता ) Folios - 47 Language Prakrit [ Author - Devacandrasūri ] [ Date of Composition - 1146 V. S. ] आदि: अंतः * अथ इव जंबुद्दीवे दीवे भारहे वासे धरावासं नाम नगरं । सूरी वि य कालेणं जाणित्ता निययआउपरिमाणं । संलेहणं विहेउं अगसणविहिणा दिवं पत्तों ॥ इति श्लोकार्थः ॥ ग्रं० ३९५ ॥ छ ॥ No 44 (1) Kalpasūtra ( Paryuşanākalpa ) (१) कल्पसूत्र (पर्युषणाकल्प ) Size - 14.5 x 1.5 inches Condition Good Folios - 154 Language - Prakrit Author - Bhadrabāhusvāmi Age of MS. - c. Latter half of 15th cent. V. S. पत्र १२४ थी १२६— Age of MS. - c. Latter half of 14th cent. V. S. Extent - 395 Granthas Size - 12.5 x 1. 7 inches Condition Good Jain Educationa International वंदामि फग्गुमित्तं च गोतमं धणगिरिं च वासि । सिवभूति मेच्छिगोत्तं कोसिया दोजन्त कण्हे य ॥ १ ॥ तं वंदिऊ सिरसा चित्तं वंदामि कासव[स] गोत्तं । क्खं कासवगोत्तं रक्खं पि य कासवं वंदे ॥ २ ॥ वंदामि अज्जनागं च गोतमं जेहिलं च वासिदूं । विहं मादरगोत्तं कालगमवि गोयमं वंदे ॥ ३ ॥ गोतमगुत्त कुमारं तुप्पलगं चेव भदगं वंदे | थेरं च अज्जवोढुं (वुड्ढं) गोतमगोत्तं णमंसामि ॥ ४ ॥ ते बंदिऊण सिरसा थिरसत्तचरित्तणाणसंपणं । थेरं च संघपालिय गोतमगोत्तं णमंसामि ॥ ५ ॥ For Personal and Private Use Only Page #76 -------------------------------------------------------------------------- ________________ Säntinatha Jain Bhandara, Cambay वंदामि अज्जहथि च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेव सुद्धस्स || ६ | वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपण्णं । जन्निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥ ७ ॥ हृत्थं कासवगोत्तं धम्मं सिवसाहगं पणिवयामि । सीहं कासवगतं धम्मं पिय कासवं वंदे ॥ ८ ॥ सुत्तस्थरयणभरिए खमदममद्दवगुणेहिं संपन्ने । देविड्ढिखमासमणे कासवगोत्ते पणिवयामि ॥ ९ ॥ मिउमद्दवसंपन्नं उवउत्तं णाणदंसणचरिते । अंतः ।। अट्ठमज्झयणं समत्तं । पज्जोसवणाकप्पो समत्तो ॥ इत्येवं ग्रंथसंख्या षोडश शतानि पंचाभ्यधिकानि १६०५ ग्रंथसंख्या ॥ छ ॥ थेरं च दितं पिय कासवगोत्तं पणिवयामि ॥ १० ॥ तत्तो य थिरचरित्तं उत्तमसम्मत्तसत्तिसंजुत्तं । दूसगणिखमासमणं माढरगोत्तं णमंसामि ॥ ११ ॥ तत्तो अणुओगधरं धीरं मइसागरं महासत्तं । सिरिगुत्तखमासमणं वच्छसगोत्तं पणिवयामि ॥ १२ ॥ तत्तो य नाणदंसणचरित्ततवसुट्ठियं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेयं ॥ १३ ॥ (2) Kālikācārya-Kathānaka (In verse) (२) कालिकाचार्यकथानक (पद्य) Extent - 100 Granthas Size - 14.5 x 1.5 inches Condition Good Folios - 155 to 166 Language Prakrit Author Bhāvadevasūri अंतः Age of MS. - c. Latter half of 15th cent. V. S. आदि: ॥ ॐ ० ० || अत्थित्थ भारहे वासे कमलाकेलिमंदिरं । तिलयं भू पुरंधीर धरावासं महापुरं ॥ १ ॥ Jain Educationa International तेण कालसूरीणं वसुपावं सुपनेण निम्मिया । सूरिणा भावदेवेण एसा संखेवओ कहा ॥ १० ॥ छ ॥ ॥ इति भावदेवसूरिकृतं कालिकाचार्यकथानकं समाप्तमिति ॥ छ ॥ * : 71 For Personal and Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 72 1 Catalogue of Palm-Leaf Mss. in the No. 45 (1) Kalpasūtra ( Paryuşanākalpa.) (१) कल्पसूत्र (पर्युषणाकल्प ) Folios - 89 Size - 13.5 x 2-2 inches Condition - Good Language Prakrit Author Bhadrabāhusvāmī Age of MS. - c. Latter half of 13th cent. v. s. Folios - 89 to 95 Language Prakrit Author Bhadrabāhusvāmi Age of MS. - c. Latter half of 13th cent. V. S. आदि: अंतः (2) Kalpasūtra-Niryukti (२) कल्पसूत्रनिर्युक्ति पजोसमणाकप्पणिजुत्ती सम्मत्ता ॥ छ ॥ - पजोसमणाए अक्खराई होति उ इमाई गोण्णाई । परियाय ववत्थवणा पज्जोसमणा इ पागइया ॥ १ ॥ वाले सुत्ते सूई कुडसीसग छत्तए अपच्छिमते । तिवस्सी अहियासि अह उत्तर विसेसो ॥ ६७ ॥ (3) Kalpasūtra - Curni ( Paryuşanākalpa-Cūrni ) with Tippani (३) कल्पसूत्र चूर्णि (पर्युषणाकल्पचूर्णि ) टिप्पणीसह Size - 13.5 x 2.2 inches Condition - Good Folios - 95 to 139 Language Prakrit Age of MS. - c. Latter half of 13th cent. v. s. आदि: Extent - 67 Gathās Size - 13.5 x 2.2 inches Condition - Good Jain Educationa International संबंध सत्तमासि फासेत्ता आगतो ताहे वासाजोग्गं उवहिं उप्पाएति । वासाजोगं च खेत्तं पडिलेहेति । एएण संबंधेण पज्जोसमणाकप्पो संपत्तो । तस्स दारा चत्तारि । अधिकारो वासावासजोग्गेण खेत्तेण । अंतः कारणे ओरेण विपज्जो सवेति । आसाढपुण्णिमाए एवं सव्वसुत्ताणं विभासा दोसदरिसणं हेतुः अववादो कारणं सहेतुं सकारणं भुज्जो २ पुणो २ उवदंसेति । परिसग्गहणात् सावगाण विकहिज्जति । समोसरणे कढिज्जति । पज्जोसमणाकप्पो ॥ वा ० धर्मरुचिगणिमिश्रैः पर्युषणाकल्पपुस्तिकेयं विजयसेनगणेर्वाचनाय दत्ता तेन च पं० धर्मकलसगणेः । * For Personal and Private Use Only Page #78 -------------------------------------------------------------------------- ________________ Säntinatha Jain Bhandara, Cambay No. 46 Folios 2 to 52 Language - Sanskrit Author - Pṛthvicandrasūri Age of MS. 1315 V. S. अंतः - Kalpasūtra-Tippanaka (Paryuṣaṇakalpa-Tippanaka कल्पसूत्र टिप्पनक (पर्युषणाकल्पटिप्पनक) टिप्पणकं समत्तं ॥ छ ॥ मंगलं महाश्रीः ॥ संवत् १३१५ वर्षे द्वितीय चैत्र शुदि ६ सोमे अह सल्लक्षणपुरे पर्युषणा * No. 47 Folios 102 Language Prakrit Author Bhadrabähusvämi Age of MS. c. Latter half of 14th cent. V. S. * १० No 48 (1) Kalpa-Curṇi (Paryuṣaṇā-Kalpa-Cūrṇi (१) कल्पचूर्णि (पर्युषणाकल्पचूर्णि ) Folios - 57 Language - Prakrit Age of MS. - c. First half of 14th cent. V. S. Kalpasūtra ( Paryuşanā - Kalpa ) कल्पसूत्र (पर्युषणाकल्प ) 1216 Granthas Extent Size 15.2 x 1.5 inches Condition Good Extent 670 Granthas Size 13.5 x 2.2 inches Condition Good Folios 57 to 64 Language Prakrit Author Bhadrabāhusvāmi Age of MS. c. First half of 14th cent. V. S. Jain Educationa International Folios 64 to 128 Language - Sanskrit Author Pṛthvicandrasūri Age of MS. c. First half of 14th cent. V. S. * (2) Kalpa-Niryukti (Paryuṣaṇā-Kalpa-Niryukti) (२) कम्पनिर्युक्ति (पर्युषणाकल्पनिर्युक्ति) Size 15.2 x 1.5 inches Condition Good (3) Kalpa-Tippanaka (Paryuṣaṇa-Kalpa-Tippanaka (३) कल्पटिप्पनक (पर्युषणाकल्प टिप्पनक) [ 73 Extent-67 Gāthās Size 15.2 x 1.5 inches Condition Good Extent 670 Granthas Size 15.2 x 1.5 inches Condition Good For Personal and Private Use Only Page #79 -------------------------------------------------------------------------- ________________ 74] Catalogue of Palm-Leaf Mss. in the No. 49 (1) Kalpa-Niryukti ( Paryusanā-Kalpa- Niryukti) । (१) कल्पनियुक्ति (पर्युषणाकल्पनियुक्ति) Folios -1 to 6 Extent - 67 Gathas Language -- Prakrit Size - 13.5 x 2.2 inches Author - Bhadrabāhusvämi Condition - Good Age of MS. - 1247 V. S. आदिः पज्जोसवणाए अक्खराइं होंति उ इमाइं गोण्णाई । परियायववत्थवणा पजोसवणा य पागइया ॥ १॥ अंत: वाले सुत्ते सूई कुडसीसग छत्तए अपच्छिमए । णाणट्ठि तवस्सी अणहितासि अह उत्तरविसेसो ॥ ६७ ॥ पजोसवणाकप्पो समत्तो ॥ छ । (2) Kalpasūtra-Cūrņi (Paryuşaņā-Kalpa-Cūrņi) (२) कल्पसूत्रचूर्णि (पर्युषणाकल्पचूर्णि) Folios - 6 to 55 Size - 13.5 x 2.2 inches Language - Prakrit Condition - Good Age of MS. - 1247 V. S. आदि: - संबंधो सत्तमासियं फासेत्ता आगतो ताहे वासाजोग्गं उवहिं उप्पाएति । वासाजोग्गं च खेत्तं पडिलेहेति । एतेण संबंधेण पजोसमणाकप्पो संपत्तो । तस्स दारा चत्तारि । अधिकारो वासाजोग्गेण खेत्तेण । अंतः समोसरणे वि कड्ढिजति । पजोसवणाकप्पो अट्ठमज्झयणं परिसमाप्तम् ॥ मंगलं महाश्रीः ॥ (3) Kalpasūtra (Eighth Adhyayana of Daśāśrutaskandhasūtra ) (३) कल्पसूत्र (दशाश्रुतस्कन्धसूत्र-अष्टमाध्ययन) Folios - 56 to 156 Age of MS. - 1247 V. S. Language - Prakrit Size - 13.5x2.2 inches Author - Bhadrabāhusvāmi Condition - Good General Remarks - Folios 96-99 missing. आदिः ॥ ॐ नमः सिद्धेभ्यः ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था । हत्थुत्तराहिं Jain Educationa International For Personal and Private Use Only Page #80 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay [ 75 चुते चत्ता गर्भ वकते । हत्युत्तराहिं गन्मातो गब्धं साहरिते । हत्थुत्तराहिं जाते हत्थुत्तरा हिं मुंडे भत्ता अगारातो अगगारियं पव्वते । हत्युत्तराहिं अनंते अणुत्तरे कसिणे पडिपुणे णिव्वाघाते णिरावरणे केवलवरणाणदंसणे समुप्पण्णे । सादिणा परिनिब्बुए । अंतः ---- अत्येतिया समणा णिग्गंथा तेणेव भवग्गहणेणं सिज्झति बुज्झति मुच्चति परिनिव्वंति सन्वदुक्खाणं अंत करेंति । अत्थेगतिया दोच्चेणं भवग्गहणेणं । सत्तट्ठ पुण भवग्गणाणि णातिक्कमति । तेणं कालेणं तेणं समएणं समणे भगवं० रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं बहूणं देवाणं बहूणं देवीणं मज्झगते एवं आइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ । अजो ! पज्जोसवणाकप्पे णामं अज्झयणे सभट्टं सहेउं सकारणं भुज्जो भुज्जो उवसंदंसेति त्ति बेमि ॥ पज्जोसवणाकप्पदसाअद्रुमज्झयणं समत्तं ॥ छ ॥ संवत् १२४७ वर्षे आसाढ सुदि ९ बुधेऽयेह श्रीभृगुकच्छे समस्त राजावलीविराजितमहाराजाधिराज-उमापतिवरलब्धप्रसाद - जंगम जनार्द्दनप्रतापचतुर्भुजश्रीमद्भीमदेवकल्याण विजराज्ये एतत्प्रसादावाप्तश्रीलाटदेशे निरूपित दंड श्री सोभनदेवेऽस्य निरूपणया मुद्राव्यापारे रत्नसीहप्रतिपत्तौ इह श्रीभृगुकच्छे श्रीमदाचार्य विजयसिंह सूरिपट्टोद्धरणश्रीमज्जिनशासनसमुचयआदेशेनामृत पयप्रपालक अबोध जनपथिकज्ञान श्रमपीलितकर्णपुटपेयपरममोक्षास्पदविश्रामश्रीमदाचार्यश्रीपद्मदेवसूरिशिष्याणां हेतोः परमार्थमंडपपर्युषणाकल्पं पं० साजणेन लिखितेति ॥ छ ॥ मंगलं महाश्रीः ॥ छ ॥ ग्रं० २२०० ॥ छ ॥ अंतः यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ (4) Kalikācārya-Katha ( From Mūlaśuddhiprakaranatika ) (४) कालिकाचार्यकथा ( मूलशुद्धिप्रकरणटीकान्तर्गता ) Folios - 27 Language Prakrit [ Author - Devacandrasūri ] [ Date of Composition - 1146 V.S.] Jain Educationa International अणसणविहिणा दिवं पत्तो ॥ इति श्लोकार्थः ॥ छ ॥ ग्रं० ३७० मंगलं महाश्रीः ॥ Age of MS. - c. Latter half of 13th cent. V. S. Extent - 370 Granthas Size - 13.5 x 2 inches Condition - Good * For Personal and Private Use Only Page #81 -------------------------------------------------------------------------- ________________ 761 Catalogue of Palm-Loaf Mss. in the No. 50 (1) Kalpasātra (Paryusana-Kalpa) (१) कल्पसूत्र (पर्युषणाकल्प) Folios - 100 Size - 12x2 inches Language - Prakrit Condition - Good Author - Bhadrabāhusvämi Age of MS.-c. Latter half of 14th cent. V. S. (2) Kalikācārya-Katha ( From Mulasuddhiprakaranatika) (२) कालिकाचार्यकथा (मूलशुद्धिप्रकरणटीकान्तर्गता) Folios - 101 to 132 Age of MS.-c. Latter half Language - Prakrit of 14th cent. V.S. [ Author - Devacandrasuri ] Size-12x2 inches ( Date of Composition - 1146 V. S.] Condition - Good General Remarks - Incomplete text. आदिः ___ अस्थि इहेव जंबूदीवे दीवे भारहे वासे धारावासं नाम नयरं । तत्थ वइरिवारसुंदरीवेहवदिक्खागुरू वइरसीहो नाम राया । तस्स य सयलंतेउरप्पहाणा सुंदरी नाम देवी । तीसे य सयलकलाकलावपारगो कालयकुमारो नाम पुत्तो। No. 51 (1) Kalpasūtra (Eighth Chapter of Daśāśrutaskandhasūtra ) (१) कल्पसूत्र (दशाश्रुतस्कन्ध-अष्टम अध्ययन) Folios - 87 Size - 14 x 2.2 inches Language - Prakrit Condition - Good Author - Bhadrabāhusvāmi Age of MS. -- c. Latter half of 14th cent. V. S. General Remarks - Fol. 86 a contains a miniature representation of the Samavasarana of Sri Mahāvira, while fol. 86 b contains two miniatures : one represents according to the label written below it the temple of Pārsvanātha at Jaisalmere (श्रीजेसलमेरो श्रीपार्श्वनाथविधिचैत्यम् ). Size of miniature : 1.7 x 2.2 inches. The second miniature represents Jineśvarasūri. See Jaina Citra Kalpa Druma Vol. I, fig. 104 and ibid p. 143 of Notes on Plates. Fol. 87a has a miniature representing सा• यशोधवलः । श्रे० माधलः । सा० सुन्दरी । श्रे० लाखी। The paintings are done on brickred back-ground and red, skyblue and black colours are used. Jain Educationa International For Personal and Private Use Only Page #82 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [77 अंत: पजोसवणाकप्पो सम्मत्तो अट्ठमज्झयणं सम्मत्तं ॥ छ । मंगलं महाश्रीः ॥ छ । शुभं भवतु श्रीश्रमणसंघस्य ॥ छ॥ श्रीमानकेशवंशे ध्वज इव विलसत्सद्गुणौधैर्बलक्षः श्रेष्ठ्यासीद् भावडाख्यः प्रथितपृथुयशःकिंकिणीकाणरम्यः तत्पुत्राः सच्चरित्रास्त्रय उदयमगुधांधलो माधलश्च श्रेष्ठी नागेंद्र इंद्राचलदृढविलसच्छुद्धसम्यक्त्वभाजः ॥ १ ॥ श्रीमद्देवगुरूज्ज्वलोज्ज्वलगुणोद्गानावदानार्जित___ स्फूर्जत्पुण्ययशस्ततेः प्रियतमाऽभून्माधलश्रेष्ठिनः । श्रीमद्दानतपःसुशीलकमलासद्भावनाद्याहत श्रीधर्माध्वनि जांधिकी सुविनयाद्यालंकृता लक्षिका ॥ २ ॥ साधुर्यशोधवल उज्ज्वल कीर्तिपात्रं दानेश्वरः स जनकोऽजनि बापु यस्याः । श्रीसुंदरी च जननी जगति प्रतीता सा लक्षिका तदनुरूपगुणेति युक्तम् ॥३॥ श्रीमत्सूरिजिनप्रबोधसुगुरोः सज्ञानदुग्धांबुधे क्यिात् स्फूर्जदगण्यपुण्यकमलाविस्फूर्तिसत्कार्मणम् । ज्ञानालेखनमाकलय्य विलसत्सद्भावना लक्षिका श्राद्धा लेखयति स्म वर्णरुचिरां श्रीकल्पसत्पुस्तिकाम् ।। ४ । वाऽसौ भुवि लक्षिका बहु ययैतत्पुस्तिकाव्याजतो __ मोहग्रीष्मकदर्थितांगिरतयेऽमंडि प्रपेवामृती। यस्यां ज्ञानसुधां निपीय नितरां निर्मोहतापाः सुखात् पंचानंतकबंधुरे शिवपुरे यास्यंति मोक्षाध्वगाः ।। ५ ।। नभःसरोवरे तारकौमुदे क्रीडतींदुना । यामिनीकामिनी यावत्तावनंदतु पुस्तिका ।। ६ ॥ छ । (2) Kalpasātra-Tippanaka (Paryusana-Kalpa-Tippanaka) (२) कल्पसूत्रटिप्पनक (पर्युषणाकल्पटिप्पनक) Folios - 49 Age of MS. -c. Latter half Language - Sanskrit of 14th cent, V. S. Author - Pfthyicandrasuri Size - 14x2.2 inches .. Condition - Good Jain Educationa International For Personal and Private Use Only Page #83 -------------------------------------------------------------------------- ________________ 78 1 अंतः ज पुण संजईण संभोइयाण कडूढंतिया न होज्जा तो अहापहाणाणं कुलाणं आसने पडियारे संलोए साहुसाहुणीण य अंतरे चिलिमिलि दाऊण दिवसओ कड्डिज्जइ । शेषं पूर्ववत् । इति निशीथचूर्णौ दशमोदेशके भणितं ॥ छ ॥ चंद्रकुलांबरशशिनश्चारित्र श्री सहस्रपत्रस्य । श्रीशीलभद्रसूरेर्गुणरत्नमहोदधेः शिष्यः ॥ १ ॥ अभवद्रादिमदहरः षट्तर्कांभोज बोधनदिनेशः । श्रीधर्मघोषसूरिर्बोधितशाकंभरीनृपतिः ॥ २ ॥ चारित्रांभोधिशशी त्रिवर्गपरिहारजनितबुधहर्षः । दर्शितविधिः शमनिधिः सिद्धांतमहोदधिः प्रवरः ॥ ३ ॥ बभूव श्रीयशोभद्रसूरिस्तच्छिष्यशेखरः । तत्पादपद्ममधुपोऽभूच्छ्री देवसेनगणिः ॥ ४ ॥ टिप्पनकं पर्युषणाकल्पस्यालिखदवेक्ष्य शास्त्राणि । तच्चरणकमलमधुपः श्री पृथ्वीचंद्रसूरिरिदम् ॥ ५ ॥ यद्यपि न स्वधा विहितं किंचित्तथापि बुधवर्णैः । संशोध्यमधिकमूनं यद्भणितं स्वपरबोधाय ॥ ६ ॥ ॥ छ ॥ श्रीपर्युषणाकल्प टिप्पनकं समाप्तमिति ॥ छ ॥ Folios - 26 Language - Prakrit [ Author - Devacandrasūri ] [ Date of Composition - 1146 V. S.] अंतः No. 52 Catalogue of Palm-Leaf Mss. in the (3) Kalikācārya - Kathā ( From Mūlaśuddhiprakaranatika) (३) कालिकाचार्यकथा ( मूलशुद्धिप्रकरणटीकान्तर्गता ) A Jain Educationa International Age of MS. - c. Latter half of 14th. cent. V. S. * Size - 14 x 2.2 inches Condition Good सूरी वि य कालेणं जाणित्ता निययआउपरिमाणं । संहणं विउ अणसणविहिणा दिवं पत्तो ॥ छ ॥ इति श्लोकार्थः ॥ छ ॥ Kalpasūtra & Kalikācārya - Kathā कल्पसूत्र तथा कालिकाचार्यकथा (पद्य) Language Prakrit Size - 14.5 x 2 inches General Remarks Leaves have stuck together. Condition - Bad Extent - Granthas 1216 & 211 respy. For Personal and Private Use Only Page #84 -------------------------------------------------------------------------- ________________ [79 Šantinātha Jain Bhandāra, Cambay कालि० आदिः जो कुणइ ससत्तीए । अंतः ॥ॐ नमः सर्वज्ञाय ॥ सूरिः श्रीगणनायकः किल यशोभद्राभिधेयः प्रभुः __श्रीशालि-सुमतीश्वरौ च सुगुरुः श्रीशांतिसूरिस्ततः । श्रीमानीश्वर-शालिसूरि-सुमति-श्रीशांतिसूरीश्वराः श्रीपंडेरगणे क्षमर्षिसहिताः कुर्वन्तु वो मंगलम् ॥ १॥ श्रीमद्धर्कटवंशेऽस्मिन् प्रसिद्धो वरदेवकः । भार्या पूनमती ख्याता शुद्धशीला गुणैकभूः ॥ २ ॥ तत्कुक्षी समुत्पन्नाः पंच पुत्राः सतां मताः । प्रथमो लक्ष्मीधराख्यो द्वितीयो नागुलाभिधः ॥ ३ ॥ तृतीयः पासडः ख्यातः कालीयाकश्चतुर्थकः । पंचमो जगदेवश्च दयादाक्षिण्यसंयुतः ॥ ४ ॥ पासडभार्याजेसिरिपुत्रः कुलधरस्ततः । प्रसिद्धो देवसिंहोऽस्ति कमलाकेलिमंदिरम् ॥ ५॥ पुत्रिका मोहिणीनामा शीलपात्रं विवेकभूः । प्रिया कुलधरस्यापि देवश्रीविनयप्रिया ॥ ६॥ ....................ऽस्ति बालोऽपि जनवत्सलः । कलत्रं देवसिंहस्य देमतिर्मतिशालिनी ॥ ७ ॥ तस्याः नयणसिंहाहः कृती पृथिमसिंहकः । पुत्रिका नयणपाता सौभाग्यादिगुणैर्युता ॥ ८ ॥ .....................स्य जगश्री रूपमालिनी । पुत्रः खीम्वसिंहोऽस्ति नागुर-चयजलकौ ॥ ९ ॥ तथा संति पुत्र्यस्तिस्रः छाडिका-केल-लीलुकाः । खीम्वसिंहस्य दयिता रूपिणी रूपशालिनी ॥ १० ॥ पुत्रौ लाखण-हरदेवौ ख्यातौ पृथिवीतले । कालीयाभार्याधणश्रीपुत्रौ धीणा-धरणिगौ ॥ ११ ॥ बूडाकलत्रं चाहिणी पुत्रः पदमसंज्ञकः । अन्यदा चिंतयामास मोहिनी श्राविका वरा । ज्ञानदानं परित्यज्य धर्मो नास्तीह क्सलः ॥ १२ ॥ Jain Educationa International For Personal and Private Use Only Page #85 -------------------------------------------------------------------------- ________________ 801 Catalogue of Palm-Leaf Mss. in the संसारविवरे क........वाहनं दुःखसागरे । पुस्तिका लेखयामास मोहिणी निजश्रेयसे ॥ १३ ॥ यावन्महीतले मेरुविचंद्रदिवाकरौ । यावद्रत्नाकराः सर्वे तावन्नंदतु पुस्तिका ॥ १४ ॥ No. 53_Kalpasutra ( Paryusana-Kalpa) कल्पसूत्र (पर्युषणाकल्प) Folios - 105 Extent - 1216 Granthas Language - Prakrit Size - 13.7 x 2.2 inches Author - Bhadrabāhusvāmi Condition - Good Age of MS.-c. Latter half of 14th cent. V.S. No. 54 (1) Kalpasātra ( Paryusana-Kalpa) (१) कल्पसूत्र (पर्युषणाकल्प) Folios - 139 Age of MS. - 1365 V.S. Language - Prakrit Size - 12.2 x 1.5 inches Author - Bhadrabāhusvämi Condition - Bad General Remarks - Leaves have stuck together, the ms. cannot be used. (2) Kalikācārya-Katha ( Verse) (२) कालिकाचार्यकथा (पद्य) Folios - 140 to 157 Extent -92 Gathas Language - Prakrit Size - 12.2x1.5 inches Age of MS. - 1365 V. S. Condition - Good आदिः पडिसिद्धं पि कुणंतो आणाए दव्ववेत्तकालस्स । सुज्झइ विसुद्धभावो कालयसूरि ब्व जं भणियं ॥ १ ॥ अक्षरार्थं पश्चादपि वक्ष्यामः । भावार्थस्तु कथानकेन तावदुच्यते नामेण धरावासं अत्थि पुरं जत्थ सव्वभयमुक्के । वेसमणेणं नासीकय व्व दीसंति धणनिवहा ॥ २ ॥ अंत: आलोइयपडिकतो सुद्धो सुरनरवरिंदनयचलणो। पालियचिरपरियाओ सूरी वि गओ अमरलोयं ॥ ९१ ॥ संखेवेणं कहियं कालगसूरीण संविहाणमिणं । वित्थरओ पुण नेयं निउणमईहिं निसीहाओ ॥ ९२ ॥ छ । कालिकाचार्यकथा समाप्ता ॥ छ । Jain Educationa International For Personal and Private Use Only Page #86 -------------------------------------------------------------------------- ________________ Sāntinātha Jain "Bhandāra, Cambay [81 (3) Kalikācārya-Katha ( Verse ) (३) कालिकाचार्यकथा (पद्य) Folios - 158 to 166 Extent - 52 Granthas Language - Sanskrit Size - 12.2 x 1.5 inches Author -Mahesvarasuri Condition - Good Age of MS. - 1365 v. s. . आदि: ॥ॐ नमः सर्वज्ञाय ॥ पंचम्यां विदितं पर्व चतुर्थ्यां येन निर्मितं । सांवत्सरीयं तस्योच्चैः कथा संप्रति कथ्यते ॥ १ ॥ धारावासपुरेऽपत्ये वैरसिंहस्य भूभृतः । अभूतां सुरसुंदरों काल[क]श्च सरस्वती ॥ २ ॥ अंत: स्तुत्वेतींद्रोऽन्यतो द्वारं विधाय तदुपाश्रयम् । गतो दिवं सूरिरपि प्रपाल्यायुर्ययौ दिवम् ॥ ५१ ॥ सांवत्सरीयं सत्पर्व चतुर्थ्यां येन निर्मितम् । युगप्रधानः सूरीन्द्रो जीयान्नित्यं स कालकः ॥ ५२ ।। इति श्रीपल्लीवालगच्छे श्रीमहेश्वरसूरिभिर्विरचिता कालिकाचार्यकथा समाप्ता ॥ छ ।। श्रीमालवंशोऽस्ति विशालकीर्तिः श्रीशांतिसूरिप्रतिबोधित डीडकाख्यः । श्रीविक्रमाद्वेदनभर्महर्षिव-सरैः (?) श्रीआदिचैत्य कारापित नवहरे च ॥ १ ॥ तस्य शाखा समुद्भत देवसिंहो गुणाधिकः । तत्सुतः कर्मसिंहस्याभूत् पुत्रोऽमलसिंहकः ॥ २ ॥ महीरोलनगोत्रे च मंडनो धांधकाभिधः । तत्सुताः त्रयः संजाता ऊदल-देदाकनामतः ॥ ३ ॥ गोत्रमंडन हालाक भग्नी यस्य चतुष्टयी । सीलालंकारधारी च आभू मनी च मइणला ॥ ४ ॥ षड्दर्शनभक्ता च श्रीरिवा हरिमंडनी। अर्दोगलक्ष्मी साद मलसिंहस्य पुण्यभुक् ॥ ५ ॥ पंच पुत्रा पवित्रा च पंच पुत्री सतीव्रता । कल्पवृक्षसमानेऽपि संघशासनसेवकान् ॥ ६ ॥ धारो रामाक-लाषाको जइतसिंहक-भीमको । ऊदी पूनी च चांदू च रुक्मिणी सोनणी तथा ॥ ७॥ ११ Jain Educationa International For Personal and Private Use Only Page #87 -------------------------------------------------------------------------- ________________ 82 1 Catalogue of Palm-Leaf Mss. in the धाराकपत्नी च सुव्रता जयश्री तदंगजा वेदमिवा चतुष्टय। सधर्मणौ षांषण-मदनकौ च रत्नस्य रत्नाकरतुल्यरूप धनसिंह वीर स्वजनप्रियश्च ॥ ८ ॥ रामापुत्रस्तु खेताकः पमो लाखाकनंदनः । जइतसीहसुतो हाल भीमापुत्री सलक्षणी ॥ ९ ॥ स्वश्रेयसे कारित कल्पपुस्तिका........पुण्योदयरत्नभूमिः । श्रीपल्लिगच्छे स्वगुणोकधाम्ना वाचिता श्रीमहेश्वरसूरिभिः ॥ १०॥ छ । नृपविक्रमकालातीत सं० १३६५ वर्षे भाद्रपदवदौ नवम्या तिथौ श्रीमेदपाटमंडले वऊगाग्रामे कल्पपुस्तिका लिखिता ॥ छ । उदकानलचौरेभ्यः मूषकेभ्यस्तथैव च । रक्षणीया प्रयत्नेन यत् कष्टेन लिख्यते ॥ १॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥ छ । संवत् १३७८ वर्षे भाद्रपद सुदि ४ श्रावक मोल्हासुतेन भार्याउदयसिरिसमन्वितेन पुत्रसोमा-लाखा-खेतासहितेन श्रावकऊदाकेन श्रीकल्पपुस्तिकां गृहीत्वा श्रीअभयदेवसूरीगां समर्पिता वाचिता च । No. 55 Avasyakasātra-Niryukti आवश्यकसूत्र-नियुक्ति Folios - 258 Extent - 2500 Gāthās, Language - Prakrit 3100 Granthas Author - Bhadrabāhusvāmi Size - 14x2.2 inches Age of MS.-c. First half of 15th cent. V.S. Condition-Good आदि: ॥ ॐ नमः सर्वज्ञाय ॥ . जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो। जगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ १॥ अंत: सव्वेसि पि णयाणं बहुविहवत्तव्वयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणद्वितो साहू ॥ ९३ ॥ गाथा २५०० ॥ पञ्चक्खाणज्झयणं समाप्तम् ॥ आवश्यकं सम्मत्तं । ग्रं. ३१००॥ Jain Educationa International For Personal and Private Use Only Page #88 -------------------------------------------------------------------------- ________________ Śäntinātha Jain Bhandāra, Cambay [ 83 No. 56 Avasyaka-Niryukti आवश्यक-नियुक्ति Folios - 288 Extent-2500 Gathas Language - Prakrit Size - 13.5x2 inches Author - Bhadrabāhusvāmi Condition - Good Age of MS.-c. Latter half of 13th cent. V. S. General Remarks - Folio 133th missing. आदिः जयइ जगजीवजोणी० । अंत: पचक्खाणनिज्जुत्ती समत्ता ॥ छ ॥ समाप्तं षड्विधमावश्यकम् ॥ छ । लेखकपाठकदाताराः शुभं भवतु ॥ मंगलं महाश्रीः ॥ छ । No. 57 Avasyaka-Niryukti आवश्यक-नियुक्ति Folios-209 to 371 Age of MS. - 1296 V. S. Language - Prakrit Size - 12-7x2.5 inches Author - Bhadrabāhusvāmi Condition - Good General Remarks - Bold handwriting. अंत: तं सवणयविसुद्धं जं चरणगुणढिओ साहू ॥ छ । संवत् १२९६ वर्षे भाद्रपद वदि ७ रविदिने वा० पाहटियोग्य आवश्यकपुस्तिका लिखापिता ॥ छ । No. 58 Anuyogadvara-Carni अनुयोगद्वारचूर्णि Folios-5 to 99 Age of MS. - c. First half Language - Prakrit of 14th cent. V. S. Author - Jinadāsa Gani Mahattara Extent - 2268 Granthas Date of Compo.-c. 7th cent. V.S. Size - 14.5x2.5 inches Condition - Good अंतः तेसु जो जहडिओ साधू सो सव्वणयसम्मतो भवतीति ॥ छ ॥ कृतिः श्रीश्वेतांबराचार्यश्रीजिणदासगणिमहत्तरपूजपादानामनुयोगद्वाराणां चूर्णिः ॥ छ । एवं ग्रन्थश्लोक २२६८ प्रमाणं ॥ छ । मंगलं महाश्री शुभं भवतुः ।। छ । No. 59 Avasyaka-corni ( Part I) आवश्यकचूणि (प्रथम खण्ड) Folios - 268 Size - 31.2 x 2.5 inches Language - Prakrit Condition - Good Age of MS.-c. First half of 14th cent. V.S. Jain Educationa International For Personal and Private Use Only Page #89 -------------------------------------------------------------------------- ________________ 84] Catalogue of Palm-Leaf Mss. in the आदि: ॥ नमो वीतरागाय ॥ नमो अरहताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं ।। एसो पंचनमोकारो । सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं । पढमं होइ मंगलं ॥ काऊण नमोकार तित्थयराणं तिलोयमहियाणं । आयरिय-उवझायाणं नमिऊण य सव्वसाहूणं ॥ कोइ सुसीसो आयरियकुलवासी जातिकुलरूवसुयायारसत्तविणयसंपन्नो ण दुगुंछओ अभीरू सत्तिओ विणत्तो गंभीरो अद्दीणो अरूसणो ण कुसीलो ण चवलो ण बहुभासी ण गारविओ ण तुरिओ... अंतः जो तुम्भेहिं अम्हं कहितो देवलोगो अम्हेहिं पच्चक्खं दिट्ठो । ताहे ते भगंति न तारिसो देवलोगो, अण्णारिसो, ततो अणंतगुगो। ततो ताणि अब्भधियजातहरिसाणि पव्वइतागि । एवं उस्सवेग सामाइयलंभो ॥ एवं आवस्सयचुण्णीए प्रथमखंडं समाप्तमिति ॥छ । मंगलं महाश्रीः ॥ छ । शुभं भवतु ॥ छ। छ॥ No. 60 Avasyaka-Cirni (Part II) आवश्यकचूर्णि (द्वितीय खण्ड) Folios - 257 Size -31.5x2.5 inches Language - Prakrit Condition - Good Age of MS.-c. First half of 14th cent. V. S. आदि: तेणं कालेणं २ दसण्णपुरं नाम नगरं होत्था। रिद्धस्थिमियसमिद्धं । मुदितजणुजाणवदं । आइण्णजणमणूसं । हलसतसहस्ससंकट्ठविकट्ठलट्ठपन्नत्तसेतुसीमं । अंत: इयाणिं नया ते य जहापुव्वं । तत्थ दुवे णया । अज्झयणणयो य करणनयो य । अज्झयणनयो-नायम्मि गिहियव्वे० गाधा । करणनयो सव्वेसि पि नयाणं० गाधा ॥ छ ॥ छ ।। इति आवस्सगनिज्जुत्तिचुण्णी समाप्ता ॥ छ । मंगलं महाश्रीः ॥ छ॥ . No. 61 Avasyakasātra-Sisyahita Vrtti (Part I-up to Caturvimsatistava) आवश्यकसूत्रशिष्यहितावृत्ति (प्रथम खण्ड-चतुर्विशतिस्तवपर्यन्त) Folios-366 . . Age of MS. - 1294 v. s. Language - Prakrit & Sanskrit Extent - 14940 Granthas Author - Ācārya Haribhadra, son of Yakini Size - 28.5 x 2.7 inches Mahattara Condition -Good.... Jain Educationa International For Personal and Private Use Only Page #90 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay General Remarks - Occasional marginal notes; leaves 364-366 worm-eaten, 366 torn to pieces. आदि: अंत: ॥ ॐ नमः सिद्धेभ्यः ॥ प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधून् । आवश्यकस्य विवृतिं गुरूपदेशादहं वक्ष्ये ॥ यद्यपि मया तथान्यैः : कृताऽस्य विवृतिस्तथाऽपि संक्षेपात् । तद्रुचिसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥ नयाः सामायिकवद् द्रष्टव्या इति ॥ छ ॥ चतुर्विंशतिस्तवटीका समाप्तेति ॥ छ ॥ संवत् १२९४ पोष शु० २ शुक्रे सा० सहदेव - लाहडेन आवश्यकप्रथमखंडं लिखापितं । ग्रं० १४९४० । गा० . सर्वांक श्लोक.... ॥ छ ॥ संवत् १२९४ पोष सुदि २ शुक्रे ॥ छ ॥ अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः No. 62 एवं निशम्य सम्यक् ततश्च निजभुजसमर्जितधनेन । आवश्यकाद्यखंडं सुपुस्तकं लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया ० ॥ २१ ॥ छ ॥ * āvaśyakasūtra-Sisyahitā - Vrtti ( Part II ) आवश्यक सूत्र - शिष्यहिता वृत्ति (द्वितीय खण्ड ) Folios - 227 Language - Prakrit & Sanskrit Author - Acarya Haribhadrasūri Jain Educationa International [85 इत्यादि [See क्रमांक ५] Age of MS. - c. Latter half of 13th cent. V. S. Size - 34 x 2.7 inches Condition Good General Remarks - This ms. is not the second part of No. 61, which is a part of some other ms. आदि: 1 वचनात् । तत्र च करोमि भयांत ! सामायिकं । सर्वं सावधं योगं प्रत्याख्यामि । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमपि अन्यं न समनुजाने । तस्य भयान्त ! प्रतिकामामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि । अधुना पदार्थः । अंतः- अथवा नैगमादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् For Personal and Private Use Only Page #91 -------------------------------------------------------------------------- ________________ 861 Catalogue of Palm-Leaf Mss. in the सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुर्यः स्यात् । सर्वनया एव भावनिक्षेपमिच्छंतीति गाथार्थः ॥ छ । शिष्यहितायां प्रत्याख्यानविवरणं समाप्तं ॥ छ । ___ व्याख्यायाध्ययनमिदं न्यायाद्यदवाप्तमिह मया कुशलम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥ समाप्ता शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्यजिनभद्रनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रमज्ञानाद्वयाख्यातं तद् बहुश्रुतैः । क्षतव्यं कस्य संमोहस्छमस्थस्य न जायते ॥ यदर्जितं विरचयता सुबोध्यां पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेव भूयाजिनोक्ते तु मते प्रयासः ॥ अन्यच्च संत्यज्य समस्तसत्त्वा मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च सर्वत्र माध्यस्थ्यमवाप्नुवन्तु ॥ छ । मङ्गलं महाश्रीः ।। शुभं भवतु ॥ छ॥ No 63 Avasyakashtra Laghu-Vrtti आवश्यकसूत्रलघुवृत्ति Folios -- 290 Age of MS. - 1445 V. S. Language - Sanskrit Extent - 12325 Granthas Author - Tilakācārya Size - 34.5 x 2.5 inches Date of Compo. - 1296 V. S. Condition - Good General Remarks - Fol. 1 contains a miniature painting (2.5x2.2 inches) of Mahavira. Fol. 2 contains a picture (2.5x2.2 inches) of the preceptor giving lesson to the disiple on Avasyakasutra. Fol.81 bears a long painting (7.5x2.2 inches) of Varddhamana and his 11 Ganadharas in the Samavasaraņa. This last is noteworthy is a big painting on palm-leaf. आदि: ॥ नमः श्रीपंचपरमेष्ठिने ॥ देवः श्रीनाभिसूनुर्जनयतु स शिवं............ .........कुलप्रोज्वला शालते स्म । संजाते संयमश्रीपरिणयनविधौ मांगलिक्ये त्रिलोकी लक्ष्म्या दूर्वांकुराणां ततिरिब पतितोदस्तहस्तद्वयाग्रात् ॥१॥ Jain Educationa International For Personal and Private Use Only Page #92 -------------------------------------------------------------------------- ________________ Säntinātka Jain Bhandara, Cambay [87 अंतः ॥ इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तम् || अत्र ग्रन्थाग्रं ६९८ तत्समाप्तौ समाप्तेयमावश्यकलघुवृत्तिः ॥ ग्रंथसर्वाग्रं १२३२५ ॥ छ । तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नति चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतयुतिः । साहित्यागमतर्कलक्षणमहाविद्यापगासागरः ___श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ॥ १ ॥ तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । तत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ॥ २ ॥ तत्पट्टोदयशैलशृंगमभजत् तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया कोऽप्यत्र भानुर्नवः । संप्राप्ताभ्युदयः सदैव तमसा नो जातु विच्छायितः नैवोच्चंडरुचिः कदाचिदपि न प्राप्तापरागस्ततः ॥ ३ ॥ विललास स्वैरं तत्पट्टप्रासादचंद्रशालायाम् । श्रीमान् शिवप्रभगुरुः संयमकमलाकृतासक्तिः ॥ ४ ॥ श्रीशिवप्रभसूरीणां तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाग् ॥ ५ ॥ एतां वृत्तिं लघुमविषमां सोऽहमावश्यकीयां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम् । तद् यत् किंचिद् रभसवशतो दृब्धमस्यामशुद्धं तत् संशोध्यं मयि कृतकृपैः सूरिभिस्तत्वविद्भिः ॥ ६ ॥ वृत्ति रचयता चैतां सुकृतं यन्मयाऽर्जितम् । भवे भवेऽहं तेन स्यां श्रुताराधनतत्परः ॥ ७ ॥ शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवते १२९६ वृत्तिरेषा विनिर्ममे ॥ ८ ॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां साहायकं चक्रुः श्रीपाप्रभसूरयः ॥ ९ ॥ शिष्योऽस्माकमिमां वृत्तिमखिन्नः शास्त्रतत्त्ववित् । अलिखत् प्रथमादर्श यशस्तिलकपंडितः ॥ १० ॥ Jain Educationa International For Personal and Private Use Only Page #93 -------------------------------------------------------------------------- ________________ 881 Catalogue of Palm-Leaf Mss. in the ससपादत्रिशत्यस्या श्लोकद्विषट्सहस्रिका १२३२५ । प्रत्यक्षरेण संख्यानादिति निश्चितवानहं ॥ ११॥ यावद्विजयते तीर्थ श्रीमद्वीरजिनेशितुः । तावदेषा मरालीव खेलतात् कृतिमानसे ॥ १२ ॥ छ । संवत् १४४५ वर्षे चैत्र वदि ३ सोमे श्रीस्तंभतीर्थे कायस्थज्ञातीय महं जानासुत म० मालाकेन लिखितम् ॥ छ । जैनत्वाव्यभिचारिभावसुभगाः सर्वेऽपि यस्मिन् जना स्तस्मिन् धर्मयशःसमृद्धिविशदे वंशे उकेशाह्वये । श्राद्धोऽभून्नरसिंह इत्यभिधया साधुः प्रसिद्धः सुधी स्तस्य प्रौढगुणा बभूव नयगादेवीति वित्ता प्रिया ॥ १॥ तयोरभूवंस्तनयास्त्रयोऽमी मुंजाल-माला-महिपालसंज्ञाः । मालाभिधस्तेषु विशेषधर्मी पुण्याय पाणिग्रहणे निषेधात् ॥ २॥ तेषु च महिपालस्याजनि माल्हणदेविनामिका पत्नी । तत्पुत्रा मेधा-नासण-सहदे-सालिगाः सुगुणाः ॥ ३ ॥ श्रीतपागच्छगगनालंकारैकविवस्वताम् । श्रीदेवसुंदरगुरुसूरीणामुपदेशतः ।। ४ ॥ माल्हणदेवी सुविशुद्भवासनाऽऽवश्यकस्य लघुवृत्तिम् । लेखयति स्म शरांबुधिशक्राब्दे १४४५ स्तंभतीर्थपुरे ॥ ५ ॥ सुराद्रिदंडस्थिति सिद्धतारामुक्तावलीकं वियदातपत्रम् । श्रीसंघराजोपरि यावदास्ते सत्पुस्तकं नंदतु तावदेतत् ॥ ६ ॥ छ । No. 64 Avaśyakasūtra-Haribhadrivịtti-Tippanaka आवश्यकसूत्रहारिभद्रीवृत्तिटिप्पनक Folios - 280 Age of MS. - 1297 V. S. Language - Sanskrit Size - 17.2 x 2.2 inches Authors - Maladhāri Hemacandrasuri Condition - Good General Remarks- Fols. 115, 116, 117/2, 118, 119, 161, 171, 278, 279 missing. आदि: ॥ ॐ नमो वीतरागाय ॥ जगत्त्रयमतिक्रम्य स्थिता यस्य पदत्रयी। विष्णोरिव तमानम्य श्रीमदायजिनेश्वरम् ॥ १ ॥ Jain Educationa International For Personal and Private Use Only Page #94 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandāra, Cambay [ 89 शेषानपि नमस्कृत्य जिनानजितपूर्वकान् । श्रीमतो वर्द्धमानांतान् मुक्तिशर्मविधायिनः ॥ २ ॥ समुपासितगुरुजनतः समधिगतं किंचिदात्मसंस्मृतये । संक्षेपादावश्यकविषयं टिप्पितमहं वच्मि ॥ ३ ॥ इह शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्त्तमाना विघ्नविनायकोपशांतयेऽभीष्टदेवतादिनमस्कारपुरःसरं प्रेक्षावतां प्रवृत्तये संबंधाभिधेयप्रयोजनकथनपूर्वकमेव प्रवर्त्तते । अयमपि भगवान वृत्तिकारः शिष्टसंघाताग्रणीरित्यनेनापि तत्समाचारः परिपालनीयः । नमस्कारोचितश्च देवताविशेषस्त्रिधा-अभीष्टाभिमताऽधिकृतभेदात् । तत्राभियुक्तैः सर्वै रेव मुमुक्षुभिरिज्यते पूज्यत इत्यभीष्टा, सा चासौ देवता च २ महावीरादिस्तीर्थकरविशेषः, सर्वे वा तीर्थकृत इति । एवमन्यत्रापि विशेषणसमासः कार्यः । तथाऽभिमन्यते श्रेयःप्रवृत्तैर्विनशतविघातकत्वेन निश्चीयत इत्यभिमता श्रुतदेवतादिः। तथाऽधिक्रियते प्रस्तुतशास्त्रप्रणेतृत्वेन संबंध्यत इत्यधिकृता गणधरादिः । इत्येवं त्रिविधस्यापि देवताविशेषस्य पूवार्द्धन स्तुतिविधायकं पश्चार्द्धन तु संबंधादिप्रतिपादकं श्लोकमाह । अंतः प्रत्याख्याननियुक्तिः समाप्ता । तत्समाप्तौ च श्रीमदभयदेवमूरिचरणांबुजचंचरीकश्रीहेमचंद्रसूरिविरचितं आवश्यकवृत्तिप्रदेशव्याख्याटिप्पनकं समाप्तमिति ॥ इति गुरुजनमूलादर्थजातं स्वबुद्ध्या यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपरचितमेतयत्र किंचित् सदोषं मयि कृतगुरुतोषैस्तत्र शोध्यं मुनीन्द्रैः ।। छमस्थस्य हि मोहः कस्य न भवतीह मोहवशगस्य ? । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ इति ॥ छ ।। ॥ ग्रं० ४६४० ॥ छ ॥ शिवमस्तु सर्वजगतः ॥ छ । मंगलमस्तु ॥ छ । संवत् १२९७ वैशाखवर्षे मार्ग वदि १ शनिवारे आवश्यकटिप्पनपुस्तिका ठ० आसपालयोग्या। No. 65 Paksikashtra with vrtti पाक्षिकसूत्र सवृत्तिक Folios - 199 Age of MS.-1309 v.s. Language - Prakrit & Sanskrit Extent - 2700 Granthas Author of Vštti - Yaśodevasūri Size - 17.5x2.2 inches Date of Compo. of the Vrtti-1180 v.s. Condition - Good अंत: एकादशशतैरधिकैरशीत्या विक्रमाद्गतैः ११८० । द्वे सहस्रे शतैरधिके सप्तभिग्रंथमानतः २७०० ॥ ११ ॥ छ । १२ Jain Educationa International For Personal and Private Use Only Page #95 -------------------------------------------------------------------------- ________________ 90 ] Catalogue of Palm-Leaf Mss. in the मंगलं महाश्रीः शुभमस्तु लेखकपाठकयोः ॥ छ ॥ संवत् १३०९ वर्षे माघ वदि १४ सोमे स्वस्ति श्रीमदाघाटे महाराजाधिराजभगवन्नारायणदक्षिणउत्तराधीशमानमर्द्दनश्रीजयसिंहदेव तत्पट्ट विभूषणराजश्री तेजसिंघविजय राज्ये तत्पादपद्मोपजीविनि महं० श्रीमल्हणप्रतिपत्तौ श्रीश्रीकरणादिसमस्तव्यापारान् परिपंथयतीत्येवं काले प्रवर्तमाने ठ० वयजन पाक्षिकवृत्तिर्लिखितेति ॥ छ ॥ शिवमस्तु श्री श्रमण संघस्य ॥ छ ॥ No. 66 Folios - 69 Language - 1 - Prakrit & Sanskrit Author of Vrtti - Yaśodevasüri Date of Compo. of Vrtti - 1180 V. S. General Remarks - Fol. 21 missing. आदि: अंतः * (1) Pāksikasūtra_with Vrtti (१) पाक्षिकसूत्र सवृत्तिक Age of MS. - 1296 V. S. Extent - 2700 Granthas Size - 29 x 2.2 inches Condition Good Jain Educationa International ॥ ॐ नमो वीतरागाय ॥ शिवशमैकनिमित्तं विघ्नौघविघातिनं जिनं नत्वा । वक्ष्यामि सुखविबोधां पाक्षिकसूत्रस्य वृत्तिमहम् ॥ १ ॥ एतच्चूर्ण्यनुसाराद् ग्रंथांतरविवरणानुसाराच्च । प्रायो विवरणमेतद्विधीयते मंदमतिनाऽपि ॥ २॥ समाप्ता चेयं शास्त्रानुसारिणी पक्षप्रतिक्रमणवृत्तिरिति ॥ छ ॥ चंद्रकुलांबरशशिनो भव्यांबुजबोधनैकदिनपतयः । गुणगणरत्नसमुद्रा आसन् श्री वीरगणिमिश्राः ॥ १ ॥ ये च शुद्धध्यानजलापनीतकलिला : सज्ज्ञानदीपालयाः निःसंगव्रतभारधारणरतास्तीत्रे तपस्युद्यताः । ग्रीवातपवेदनां गुरुतरां जेतुं सदोपस्थिता हेमंतेषु च शार्वरं हिमभरं सोढुं सदा निश्चलाः ॥ २ ॥ श्रीचंद्रसूरिनामा तेषां शिष्यो बभूव गुणराशिः । आनंदितभव्यजनः शंसितसंशुद्धसिद्धांतः ॥ ३॥ कलिकालदुर्लभानां गुणरत्नानां निधानमनवद्यम् । समयावदातबुद्धिस्तथाऽपरो देवचंद्रगणिः ४ ॥ For Personal and Private Use Only Page #96 -------------------------------------------------------------------------- ________________ śāntinātha Jain Bhandāra, Cambay 191 श्रीश्रीचंद्रनामसूरेः पादपंकजसेविना । दृब्धेयं प्रस्तुता वृत्तिः श्रीयशोदेवसूरिणा ॥ ५ ॥ गंभीरमेतदाएं न चोहने शक्तिरस्ति मम दक्षा । नापीह संप्रदायः सम्यग् बहवश्च पाठगमाः ॥ ६ ॥ शास्त्रानुसारात् सुखबोधपाठैरात्मीयशक्त्या विवृतं तथापि । यच्चेह किंचिद्वितथं निबद्धं तत्रास्तु मिथ्या मम दुष्कृतं हि ॥ ७॥ अणहिलपाटकनगरे सौवर्णिकनेमिचंद्रसत्कायाम् । वरपौषधशालायां राज्ये जयसिंहभूपस्य ॥ ८ ॥ विशारदैः सूरिवरैविहारिभिर्विशोधिता यत्नपरायणैरियम् । तथापि यन्न्यूनमुताधिकं पदं तच्छोधनीयं कुशलैः कृपापरैः ॥ ९॥ शुभाशयवशाचेह यन्मया सुकृतं कृतम् । तेन भूयान्ममाभ्यासः सर्वदैव जिनागमे ॥ १० ॥ एकादशशतैरधिकैरशीत्या विक्रमाद्गतैः ११८० । द्वे सहस्र शतैरधिके सप्तभिग्रंथमानतः २७०० ॥ ११ ॥ (2) Paksikasātra-Curni (२) पाक्षिकसूत्रचूर्णि Folios - 69 to 78 Extent - 400 Granthas Language - Prakrit Size - 29 x 2.2 inches Age of MS. - 1296 V. S. Condition - Good General Remarks - A blank fol. of this ms. bears the following: ॥ सं० १४८९ वर्षे ज्ये० वदि पत्र ३५४ मलबारनां वर्य पृथुल संचयः ॥ श्री ॥ आदिः ॥ ॐ नमो जिनाय ॥ नित्यं विशुद्धमनसोऽपि साधवः शुद्धवाग्योगकायक्रियाकारिणश्च नित्यं संक्षेपतोपपेता विभागशोऽष्टादशशीलांगसहस्रयुक्ताः। संक्षेपतः सर्वसावद्ययोगनिवृत्ताः विभागशोऽष्टादशपापस्थानविवर्जका अपि । अंत:____पुणोट्ठिया कयकीकम्मा देवसियं खामति । ति पंच सत्त वा खामेउं । सेसं देवसिय पूर्ववत् । कुर्वति यावत् समाप्तमिति ।। छ ॥ अनुष्टुप्भेदेन छंदसा ग्रंथाग्रं चत्वारि शतानि ४०० ॥ छ॥ पाक्षिकप्रतिक्रमणचूर्णी समाप्तेति ॥ छ ॥ शुभं भवतु सकलसंघस्य । मंगलं महाश्रीः ॥ छ । पाक्षिकचूर्णिवृत्तिग्रंथाग्रं ३१०० एकत्रिंशत् शतानि ।। संवत् १२९६ वैशाख सुदि ३ गुरौ इहैव वीजापुरे श्रीनागपुरीयश्रावकैः पोषधशालायां सिद्धांत Jain Educationa International For Personal and Private Use Only Page #97 -------------------------------------------------------------------------- ________________ 92] Catalogue of Palm-Leaf Mss. in the शास्त्रं पूज्यश्रीदेवेंद्रसूरि-श्रीविजयचंद्रसूरि-उपाध्यायश्रीदेवभद्रगणेाख्यानतः संसारासारतां विचिंत्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसा विचिंत्य श्रीनागपुरीय वरहुडियासंताने सा० आसदेव सुत सा० नेमडसुत सा० राहड जयदेव सा० सहदेव तत्पुत्र सा० षेढा गोसल सा राहडसुत जिणचंद्र धणेसर लाहड देवचंद्रप्रभृतीनां चतुर्विधसंघस्य पठनार्थ वाचनार्थ चाऽऽत्मश्रेयोर्थ लिखापितम् ।। छ॥ अस्तीह श्रेष्ठपर्वप्रचयपरिचितः माइंदाप्तप्रतिष्ठः ० इत्यादि [ See क्रमांक ५] इत्याकर्ण्य ततो निजधनेन पाक्षिकसुशास्त्रवरचूर्णिः। दशवैकालिकविवृतेश्च पुस्तकं लेखयामास ॥ २०॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया० ॥२१॥ छ । No. 67 Caityavandana-Vandanaka-Pratyākhyāna-Pratikramanasutra Vrtti चैत्यवन्दना-वन्दनक-प्रत्याख्यान-प्रतिक्रमणसूत्रवृत्ति Folios - 107 Extent - 1271 Granthas Language - Sanskrit Size - 13.7 x 1.7 inches Author - Kulaprabhasūri Condition - Good Age of MS.-c. Latter half of 13th cent. V. S. आदिः ॥ॐ नमो वीतरागाय ॥ प्रणम्य विघ्नसंघातघातिनः परमेष्ठिनः । श्रीचैत्यवंदनादीनां व्याख्या काचिद्विधीयते ॥ चैत्यवंदना च त्रिधा । यदागमः । नवकारेण जहन्ना दंडगथुइजुयल मज्झिमा नेया । संपुन्ना उक्कोसा विहिणा खलु वंदणा तिविहा ।। संपूर्णा च चैत्यवंदनैर्यापथिकी प्रतिक्रम्यैव कार्या । पत्र २४ ॥ इति श्रीकुलप्रभाचार्यविरचिता चैत्यवंदनालघुवृत्तिः॥छ।। ग्रंथाग्रं २७८ ॥छ। पत्र ४९ ॥ इति श्रीकुलप्रभाचार्यकृता वंदनकलघुवृत्तिः ॥छ॥ ग्रंथाग्रं २७४ ॥ छ । पत्र ९८ ॥ इति प्रतिक्रमणसूत्रविवरणं ॥ प्रतिक्रमणसूत्रोक्ताश्चातिचारा ज्ञानादिपंचविधाचारविषयाः । तत्राचारपंचकस्वरूपनिरूपणाय नाणम्मि दंसणम्मीत्यादिगाथाष्टकं व्याख्यायते । Jain Educationa International For Personal and Private Use Only Page #98 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandara, Cambay [93 अंत: अनेन ग्रहणकाल उक्तः । तत ऊर्द्व युनक्ति च प्रवर्त्तयति च यथोक्तं षट्त्रिंशल्लक्षणमाचारमिति सामर्थ्यागम्यते । कथं ? यथास्थानं यथासामर्थ्यं ज्ञातव्योऽसौ वीर्याचारः । आचाराचारवतोः कथंचिदव्यतिरेकादिति । व्याख्यातं नाणंमि दंसणंमीत्यादि गाथाष्टकम् । तद्वयाख्याने च व्याख्यातं प्रतिक्रमणसूत्रम् । श्रीसुमतिसिंहगणधरशिष्यलवः श्रीकुलप्रभाचार्यः । संक्षिप्तरुचिहितार्थं समासतो व्यधित वृत्तिमिमाम् ।। , न्यूनाधिकत्वमुत्सूत्रमत्रोक्तं यत् प्रमादतः । सुधीभिः साधुभिः शोध्यं तत् परानुग्रहोद्यतैः ॥ छ । इति श्रीकुलप्रभाचार्यविरचिता श्रीचैत्यवंदनावंदनकप्रत्याख्यानप्रतिक्रमणसूत्रवृत्तिः समर्थयांचक्रे ॥ छ । भद्रं भवतु चतुर्विधश्रीश्रमणसंघस्य ॥ छ॥ No. 68 Caityayandana-Vandanaka-Pratyakhyāna-Pratikramanasūtra ___Vrtti चैत्यवन्दना-वन्दनक-प्रत्याख्यान-प्रतिक्रमणसूत्रवृत्ति Folios - 2 to 136 Extent - 1271 Granthas Language - Sanskrit Size - 13.7x1.5 inches Author - Kulaprabhācārya Condition - Good Age of MS. - C. Latter half of 13th cent. V. S. अंत: इति श्रीकुलप्रभाचार्यविरचिता श्रीचैत्यवंदना-वंदनक-प्रत्याख्यान-प्रतिक्रमणसूत्रवृत्तिः समर्थयांचक्रे ॥ छ ॥ ग्रंथानं वंदनकादीनां वृत्तौ मानं विनिश्चितम् । सैकसप्ततिकान्यत्र शतानि द्वादश ध्रुवम् ॥ अंकतोऽपि समग्रग्रंथाग्रं १२७१ ॥ छ । भद्रं भवतु चतुर्विधश्रीश्रमणसंघस्य ॥ छ । No. 69 (1) Caityavandanāsātra-Curni (१) चैत्यवन्दनासूत्रचूर्णि Folios - 107 Age of MS. - 1244 V. S. Language - Prakrit Extent - 845 Granthas Author - Yaśodevasūri Size - 11.5x2 inches Date of Composition - 1174 V. S. Condition - Good आदि: इच्छामि पडिक्कमिउं इरियावहिंयाए इत्यादि जाव तस्स मिच्छामि दुक्कडं ति एयस्स वक्खाणं-इच्छामि अभिलसामि पडिकमिउं नियत्तिउं इरियावहियाए विराहणाए Jain Educationa International For Personal and Private Use Only Page #99 -------------------------------------------------------------------------- ________________ 94] Catalogue of Palm-Leaf Mss. in the ति । अणेण करणकालो दंसिओ, मिच्छामि दुक्कडं इत्यनेन तु अवसाणकालो त्ति । अंतः भावीयमुदारत्तं वट्टियम्यं उत्तमनाए, वज्जियव्वो परपरिवाओ, न कायव्वा अप्पइति ॥ छ ॥ Folios 107 to 182 Language Prakrit Author-Yaśodevasūri Age of MS. - 1244 V. S. General Remarks - Folios 136 and 138 to 140 missing. आदि: - अंतः वेयमुणिरुदसंखे १९७४ वरिसे चिइवंदणाइ सुत्तस्स । विवरणमेयं रइयं सिरिमज्जसएवसूरीहिं ॥ ग्रंथाग्रं ८४५ ॥ छ ॥ (2) Vandanakasūtra- Cūrni (२) वन्दनकसूत्रचूर्णि पणत्था आईए इमा गाहा सुयसागरपारगए अणुओगधरेऽभिवंदिय मुणिदे | वंदविहाणसुत्तस्स विवरणं किं पि टिप्पेमि || तत्थ ताव इमस्स वंदणविहिपगरणस्स सुयसमुद्दनिस्संदबिंदुरूवरस मंगलाभिधेय Jain Educationa International Extent - 707 Granthas Size - 11.5 x 2 inches Condition Good अह वंदणगविहाणं भणामि संखेवचित्थरे मोत्तुं । मंदमई हिथं तत्थ य एगट्टिया उ इमे ॥ सव्वस्स वि देवसियह दुचितियह दुब्भासियह दुच्चैट्ठियह इच्छाकारेण संदिसह इच्छं तस्स मिच्छामि दुक्कडं ति । सुगमो य इमो ॥ छ || सिरिज सोदेवसूरिरइया बंदणयचुणी सम्मत्ता ॥ छ ॥ ग्रंथानं ७०७ ॥ Folios - 182 to 223 Language - Prakrit Author Yaśodevasūri Date of Compo. - 1182 V. S. आदि: (3) Pratyākhyānasūtra - Cūrni (३) प्रत्याख्यान सूत्रचूर्णि Age of MS. - 1244 V. S. Extent - 329 Gathās, 400 Granthas Size - 11.5 x 2 inches Condition Good तबझाणानलनिदड्ढटुकम्मिंत्रणं जिणं नमिउं पचक्खाणसरूवं भणामि सुत्तागुसारेण ॥ For Personal and Private Use Only Page #100 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay अंतः पइदिणमुवओगाओ लेसेणाहारगोयरं पायं । अहयं पच्चक्खाणं बोच्छं नवकारमाईयं ॥ २ ॥ आवस्सय पंचासय-पणवत्थुयविवरणाणुसारेणं । पञ्चक्खाणसरूवं भणियं जसभदसूरीहिं ॥ २८ ॥ पच्चक्रखर गणणाए गंथपमाणं सयाणि चत्तारि । नयणवसुरुद्दमाणो ११८२ विक्कमनिववच्छरो एत्थ ॥ २९ ॥ संवत् १२४४ वर्षे ज्येष्ठ वदि ५ रवौ प्रत्याख्यानविवरणं लिखितमिति ॥ छ ॥ लिखितं ब्रा० लक्ष्मीधरेणेति ॥ छ ॥ No. 70 (1) Pākṣikasūtra and Pākṣika Kṣāmaṇakasūtra (१) पाक्षिकसूत्र तथा पाक्षिक क्षामणकसूत्र Folios – 54 to 78 Language Prakrit Age of MS. - 1284 V. S. अंतः Jain Educationa International Folios - 79 to 174 Language Prakrit Author Bhadrabahusvāmī Age of MS. - 1284 V. S. आदि: (2) Oghaniryukti (2) atafayfa Size - 13.7 x 2.2 inches Condition - Good Extent – 1149 Gathās Size - 13.7 x 2 inches Condition - Good ॥ नमः सर्वज्ञाय ॥ अरहंते वंदित्ता चोदसपुव्वी तहेब दसपुव्वी । एकारसंग सुत्तत्थधारए सव्वसाहू य ॥ १ ॥ ओहेण उ निज्जुत्तिं वोच्छं चरणकरणाणुओगाओ । अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाणं ॥ २ ॥ [ 95 एसा ओहसमायारी जुंजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं अणेगभवसंचियमणंतं ॥ एसा अणुग्गहत्था फुडवियडविसुद्भवंजणा इणमो | एक्कारसहिं एहिं अहिं अहिएहिं संगहिया ११०८ ॥ छ ॥ For Personal and Private Use Only Page #101 -------------------------------------------------------------------------- ________________ 96 1 Catalogue of Palm-Leaf Mss. in the गाथा ११४९ ॥ संमत्ता ओहनिज्जुत्ती ॥ छ ॥ संवत् १२८४ वर्षे फाल्गुनामावस्या सोमेऽये श्रीमदाघाटदुर्गे समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीजैत्र सिंहदेवकल्याणविजयराज्ये तन्नियुक्तमहामात्यश्रीजगत्सिंहे समस्तमुद्राव्यापारान् परिपंथयतीत्येवं काले प्रवर्त्तमाने सा० ऊद्धरसूनुना समस्तसिद्धांतोद्धारैकधुरंधरेण विशुद्धसिद्धांतश्रवणसमुद्भूतप्रभूत श्रद्धातिरेकेण परमार्हत सा० हेमचंद्रेण दशवैतालिकसूत्र - पाक्षिकसूत्र - ओघ - निर्युक्तिसूत्र पुस्तिका लेखिता । लिखिता च ठ० सोहडसुत श्रवगोपासक ठ० महिलणसुत खेमसिंहेन ॥ छ ॥ शिवमस्तु संघस्य ॥ छ ॥ No. 71 Folios - 1 to 86 Language - Prakrit Author - Bhadrabahusvāmi Age of MS. - 1209 V. S. आदिः - अंत: (1) Oghaniryukti (१) ओघनिर्युक्ति Jain Educationa International Extent – 1176 Gathās Size - 14.2 x 2 inches Condition - Good ॥ ॐ नमः सर्वज्ञाय ॥ दुवो कमालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे || नवमय पञ्चक्खाणाभिहाणपुवस्स तइयवत्थूओ । वीसइमपाहुडाओ तत्तोहा णीणिया जइया || सो उ उवक्कमकालो तयत्थनिग्विग्घसिक्खणत्थं च । आई कयं चि पुणो मंगलमारंभए तं च । अरहंते वंदित्ता चोदसपुथ्वी तहेव दसपुव्वी । एक्कारसंग सुत्तत्थधारए सव्वसाहू य ॥ एसा अणुग्गहत्था फुडवियडविसुद्धवंजणा इणमो । एक्कारसहिं सहिं अहिं अहिएहिं संगहिया || ११७६ । ओघनिर्युक्तिः समाप्ता ॥ छ ॥ (2) Pindaniryukti (२) पिण्डनिर्युक्ति Folios - 87 to 139 Language - Prakrit Author Bhadrabāhusvāmī Age of MS.-1209 V. S. Extent - 708 Gāthās Size - 14.2 x 2 inches Condition Good For Personal and Private Use Only Page #102 -------------------------------------------------------------------------- ________________ [97 Sāntinātha Jain Bhandāra, Cambay आदिः ॥ॐनमः सिद्धेभ्यः ॥ पिंडे उग्गम उप्पायणेसणा संजोयणा पमाणे य । इंगाल धूम कारण अट्टविहा पिंडनिज्जुत्ती ॥१॥ अंत: एसो आहारविही जह भणिओ सव्वभावदंसीहि । धम्मावस्सगजोगा जेण न हायंति तह कुज्जा ॥ जा जतमाणस्स भवे विराहणा सुत्तविहीसमग्गस्स ॥ सा होति निजरफला अज्झत्थविसोहिजुत्तस्स ॥ छ । संवत् १२०९ कार्तिक वदि १२ सोमे पुस्तिकेयं लिखितेति ॥ छ । मंगलं महाश्रीः ॥ छ । No. 72 Dasavaikalikaniryukti दशवैकालिकनियुक्ति Folios - 74 Extent - 446 Granthas Language - Prakrit Size -11.5x1.5 inches Author - Bhadrabāhusvāmi Condition - Good Age of MS.-c. First half of 13th cent. V. S. No. 73 (1) Dasavaikalikasutra Folios - 1 to 57 Language - Prakrit Author - Sayyambhavasūri Age of MS. - C. First half of 13th cent. V.S. Extent - 700 Granthas Size -14x1.7 inches Condition - Good (2) Paksikashtra and Ksamanakasutra (२) पाक्षिकसत्र तथा क्षामणकसत्र Folios - 58 to 82 Extent - 300 Granthas Language - Prakrit Size -14x1.7 inches Age of MS. - c. First half of 13th cent. V.S. Condition - Good General Remarks - Fol. 57 & 82 bear picture-decorations. आदिः अण्णाणमोहदलणी जणणी वरनाणभवियलोयस्स । सिरसा सहरिसभावो पणमामि सया सुयादेविं ॥१॥ तित्थंकरे य तित्थे अतित्थसिद्धे य तित्थसिद्धे य । Jain Educationa International For Personal and Private Use Only Page #103 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss. in the अंतः गुजरवंससमुभवसोभनभंडारियस्स धूयाए ।........(खंडित) No. 74 Daśayaikālikasutra Folios - 60 Language - Prakrit Author - Sayyambhayasūri Age of MS. - c. Latter half of 14th cent. V.S. Size - 12.2 x 1.7 inches Condition - Good No.75 Dasavaikalikasutra दशवैकालिकसूत्र Folios-53 Age of MS. - c. Latter half Language - Prakrit of 14th cent. V.S. Author - Sayyambhavasūri Size - 14x2.2 inches Condition - Good आदि: ॥ नमोऽहते ॥ धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो । देवा वि तं णमंसंति जस्स धम्मे सया मणो ॥१॥ अंतः अप्पा खलु सययं रक्खियन्वो, सबिदिएहिं सुसमाहिएण । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुञ्चइ । त्ति बेमि ॥ छ। सेजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपियरं दसकालियस्स निजूहगं वंदे ॥ मणगं पडुच्च सेजंभवेण निज्जूहिया दसऽज्झयणा । वेयालिया य ठविया तम्हा दसवेयालियं नाम ॥ छ । दसकालियं सम्मत्तं ॥ छ । No 76/I (1) Dasavaikalikashtra (१) वशवैकालिकसूत्र Folios - 73 Age of MS. - c. Latter half Language - Prakrit of 14th cent. V.S. Author - Sayyambhavasūri Size-14.2x2 inches Condition - Good Jain Educationa International For Personal and Private Use Only Page #104 -------------------------------------------------------------------------- ________________ Såntinātka Jain Bhandara, Cambay 199 (2) Paksikasātra (२) पाक्षिकसूत्र Folios-73 to 102 Size - 14.2x2 inches Language - Prakrit Condition - Good Age of MS.-c. Latter half of 14th cent. V.S. आदि: अन्नाणमोहदलणी जणणी सुयनाणभवियलोयस्स । सिरसा सहरिसभावो पणमामि सुयाय सुयदेविं ॥१॥ तित्थंकरे इ तित्थे अतित्थसिद्धे य तित्थसिद्धे य । सिद्धे जिणे य रिसि महरिसी य नाणं च वंदामि ॥२॥ अंत: सुयदेवया भगवई नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं जेसिं सुयसायरे भत्ती ॥ छ । पाक्षिकप्रकरणं समाप्तमिति ।। छ । (3) Paksika Ksamanaka (३) पाक्षिक क्षामणक Folios-102 to 104 Size - 14.2x2 inches Language - Prakrit Condition - Good Age of MS.-c. Latter half of 14th cent. V.S. अंतः ॥क्षामणकसूत्रं समाप्तमिति ॥ छ । (4) Pagāmasijjaya-Sramanapratikramanasātra (४) पगामसिज्जाय-श्रमणप्रतिक्रमणसूत्र Folios - 104 to 110 Size-14.2x2 inches Language - Prakrit Condition - Good Age of MS.-c. Latter half of 14th cent. V. S. आदिः इच्छामि पडिक्कमिउं पगामसेजाए निगामसेज्जाए संथाराउव्वत्तणाए परियत्तणाए आउंटणाए पसारणाए छप्पइयसंघट्टणाए । अंत: खामेमि सव्वे जीवा सव्वे जीवा खमंतु मे। मेत्ती मे सव्वभूएसु वेरं मझ न केणइ ॥ एवमहमालोइय निंदिय गरहिय दुगंछियं सव्वं । तिविहेण पडिक्कतो वंदामि जिणे चउव्वीसं ॥ छ । शुभं भवतु ।। Jain Educationa International For Personal and Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 100.] Catalogue of Palm-Leaf Mss. in the (5) Ajitasantistava (५) अजितशान्तिस्तव Folios - 111 to 117 Extent -42 Gathas Language- Prakrit . Size--14.2x2 inches Author - Nandisena Condition - Good Age of MS. - C. Latter half of 14th cent. V. S. आदि: अजियं जियसव्वभयं संतिं च पसंतसव्वगयपावं । जइगुरुसंतिगुणकरे दो वि जिणवरे पणिवयामि ॥ १ ॥ गाहा । अंत: जो पढइ जो य निसुणइ उभओ कालं पि अजियसंतिथयमेयं । तस्स पसमंति रोगा पुवुप्पन्ना वि नासंति ॥ ४०॥ जइ इच्छह परमपयं अहवा कित्ती सुवित्थडा भुवणे । ता तेलोक्कुद्धरणे जिणधम्मे आयरं कुणह ॥ ४१॥ श्रीमते शांतिनाथाय नमः शांतिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चिताहये ॥ ४२ ॥ छ । (6) Pravrajyavidhāna (६) प्रव्रज्याविधान Folios-118 to 120 Extent -24 Gathas Language - Prakrit Size-14.2x2 inches Age of MS.-c. Latter half of 14th cent. V. S. Condition - Good आदिः संसारविसमसायरभवजलवडियाण संसरंताणं । जीवाण कह वि जइ होइ जाणवत्तं व मणुयत्तं ॥१॥ तत्थ वि बोही जिणदेसियंमि धम्मंमि निक्कलंकमि । पव्वजापरिणामो सुकयपुन्नस्स जइ होइ ॥२॥ अंत: दो चिय हुंति गईओ साहसवंताण धीरपुरिसाण । वेल्लहलकमलहत्था रायसिरी अहव पवना ॥ २३॥ जइ इच्छसि मोक्खपयं अहवा कित्ती सुवित्थडा भुवणे । ता तियलोकुद्धरणे जिणधम्मे आयरं कुणह ॥ २४ ॥ पञ्चजाविहाणं समत्तं ॥ छ॥ Jain Educationa International For Personal and Private Use Only Page #106 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay Folios - 120 to 125 Language Prakrit Author Devavācaka Age of MS. - c. Latter half of 14th cent. V. S. - (7) Sthavirāvalī (७) स्थविरावली Folios - 126 to 136 Language Prakrit Author - Jinavallabha Gani Age of MS. - c. Latter half of 14th cent. V. S. अंतः अंत: (8) Pindaviśuddhiprakarana (८) पिण्डविशुद्धिप्रकरण Folios - 137 to 153 Language - Sanskrit Author - Sobhanamuni Age of MS. - c. Latter half of 14th cent. V. S. आदि: Extent – 50 Gathās Size - 14.2 x 2 inches Condition Good इति पिंडविशोधिप्रकरणं समाप्तम् ॥ छ ॥ (9) [ Sobhanastuti ] Caturvimśikā ( ९ ) [ शोभनस्तुति ] चतुर्विशिका Extent - Kāvyas 96 Size - 14.2 x 2 inches Condition Good Jain Educationa International ॥ समाप्ता चेयं चतुर्विंशतिका समाप्ता ॥ छ ॥ * Extent - 103 Gathās Size - 14.2 x 2 inches Condition Good ॥ ॐ नमः श्रीसर्वज्ञाय ॥ भव्यांभोजविबोधनैकतरणे ! विस्तारिकर्मावलीरंभासामज ! नाभिनंदन ! महानष्टापदाभासुरैः । भक्त्या वंदितपादपद्म ! विदुषां संपादय प्रोज्झितारंभासाम ! जनाभिनंदन ! महानष्टापदाभासुरैः ॥ १ ॥ No. 76/2 Folios - 36 Language Prakrit Author Bhadrabähusvāmi Age of MS. - c. Latter half of 13th cent. V. S. General Remarks - Nos. 76 / 1 & 76 / 2 are one bound ms. आदि: Daśavaikälikasūtra-Niryukti दशवैकालिकसूत्रनिर्युक्ति Extent - 441 Gathas Size - 14.2 x 2 inches Condition Good सिद्धिगतिमुवगयाणं कम्मविसुद्धा सव्वसिद्धाणं । मिणं दसकालिय णिज्जुति कित्तइस्सामि ॥ २ ॥ [ 101 For Personal and Private Use Only Page #107 -------------------------------------------------------------------------- ________________ 1021 Catalogue of Palm-Leaf Mss. in the अंत: आणंदअंसुपायं कासी सेजंभवा तहिं थेरा। । जसभदस्स य पुच्छा कहणा य वियालणा संघे ॥ ३९ ॥ णायम्मि गिहियव्वे अगिण्हियव्वम्मि चेव अथिम्मि ।। जयन्वमेव इइ जो उवएसो सो णओ णामं ॥ ४४०॥ सव्वेसि पि णयाणं बहुविहवत्तव्वयं णिसामेत्ता । । तं सव्वणयविसुद्धं जं चरणगुणदिओ साहू ॥ ४४१ ॥ छ। चूलियज्झयणनिज्जुत्ती समत्ता ॥छ॥ दसवेयालियणिज्जुत्तीओ समत्ताओ ॥छ॥ No. 77 Uttarādhyayanasūtra JETTETTAELE Folios -- 178 . Size - 13x1.5 inches Language - Prakrit Condition - Good Age of MS.- 1236 V. S. अंत: मंडलियसमावासियलेखकसोहीयनामेण । सुहिसज्जणिकवच्छलठक्कुरकेसवसुपुत्तेण ॥१॥ संवत् बारछत्तीसइ १२३६ माघमाससुकिलपक्खम्मि । तीयाए सुकवाराए फुडं लिहिया वरपुत्थिया एया ॥२॥ मंगलं महाश्रीः ।। शुभं भवतु लेखकपाठकयोः ।। No. 78 Uttaradhyayanasūtra ( Incomplete and Illustrated) ___ उत्तराध्ययमसूत्र (अपूर्ण, सचित्र) Folios - 190 Size-13x2.2 inches Language - Prakrit Condition - Good Age of MS. - c. Latter half of 13th cent. V. S. General Remarks - Fols. 17 to 20, 46, 101, 102, 117, 119 to 121, 130 and 185 to 188 missing. Folio 1 contains a miniature painting (size : 1.5x2.2 inches ) representing Parsvanātha, in green, sitting in the padmāsana. Folio 2 has a miniature (size: 1.5x2.2 inches) of Sarasvati, on a lotus, showing the lotus and the varada mudra in her right hands and carrying the vinã and the book in the left ones. Her swan vehicle is shown near the left leg. She is painted yellow in complexion, wearing a black bodice and a yellow lower garment. Jain Educationa International For Personal and Private Use Only Page #108 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay 1103 Folio 189 has a miniature (size: 1.5x2.2 inches) of the goddess Ambikā, four-armed, and sitting under the shade of a mango-tree. Her two right hands show the mango-bunch and the varada mudrā while she carries the citron and her child with her two left hands. The lion vehicle is sitting on her left. ___Folio 189 has another miniature (Size : 1.2x2.2 inches) of the goddess Cakreśvari, seated on a lotus, showing the disc (cakra) in two upper hands, and the varada mudra and the kalasa in the two lower ones. Folio 190 has a miniature (size: 1.7x2 inches) showing aJaina nun and a śråvikā. In front of the nun is the sthāpanā. No. 79 (1) Dasavaikalikasātra-Niryukti (१) दशवकालिकसूत्रनियुक्ति Folios - 16 Extent - 445 Gāthas Language - Prakrit 556 Granthas Author - Bhadrabāhusvämi Size-29x2.5 inches ... Condition - Good मादिः दसकालियणिज्जुत्तिं कित्तइस्सामि ॥१॥ अंतः आणंदअंसुपायं कासी सेज्जंभवा तहिं थेरा। जसभहस्स य पुच्छा कहणा य वियारणा संघे ॥ ४३ ॥ णायम्मि गेण्हियव्बे अगेण्हियन्वम्मि चेव अथिम्मि । जइयव्वमेव इइ जो उवएसो सो णओ णामं ।। ४४ ।। सव्वेसि पि णयाणं बहुविहवत्तव्वयं णिसामेत्ता। तं सव्वणयविसुद्धं जं चरणगुणढिओ साहू ॥ ४५ ॥ दसकालियणिज्जुत्ती समाप्ता । गाथा ४४५ ॥ श्लो० ५५६ ॥ (2) Dasavaikalikashtra-vrtti (२) दशवैकालिकसूत्रवृत्ति Folios - 170 (3) Size - 29 x 2.5 inches Language - Sanskrit Condition - Good Author - Ācārya Haribhadra General Remarks - Fols. 10, 100, 102, 162 missing. Last two fols. only in pieces. आदिः ॥ नमः श्रुतदेवतायै ॥ जयति विजितान्यतेजाः सुराऽसुराधीशसेवितः श्रीमान् । विमलनासविरहितत्रिलोकचिंतामणिवीरः ।। Jain Educationa International For Personal and Private Use Only Page #109 -------------------------------------------------------------------------- ________________ 104 1 Catalogue of Palm-Leaf Mss. in the इहार्थतस्तत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धस्य पूर्वगतोद्धृतस्य शारीरमानसातिकटुकदुःखसंतानविनाशहेतोर्दशकालिकाभिधानस्य शास्त्रस्याऽतिसूक्ष्मस्य महार्थगोचरस्य व्याख्या प्रस्तूयते अंत: समाप्ता दशवैकालिकटीका ॥ छ ॥ दवैकालिकटीका... महत्तराया याकिन्या धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण टीकेयं शिष्यबोधनी ॥ I No. 80 Folios - 272 Language - Prakrit & Sanskrit Author - Sayyambavasūri, Commentator Daśavaikālikasūtra_with Commentary दशवैकालिकसूत्र सटीक Age of MS. - 1314 V. S. Extent 700+7000 Granthas Size - 22.7 x 2.2 inches Condition Good Tilakācārya Date of Composition - 1304 V. S. आदि: * General Remarks - Fol. 1 contains a miniature painting of Sri Neminatha and fol. 2 bears a picture of a teacher and his disciple in lesson. Fol. 272 bears a picture-decoration in red and black colours, size of each miniature 2.5 x 2.2 inches. Jain Educationa International ॥ नमः श्रीपंचपरमेष्ठिभ्यः ॥ अर्हन्तः प्रथयन्तु मंगलममी शृंगारयन्तः सदा पादांभोज रजः कणैः क्षितिवधूं काश्मीरलेशैरिव । तत्त्वार्थैकविदां सुवर्णरचनामाकर्ण्य येषां मुखात् तत्तद्भावनया रसेन लभते कल्याणकोटिं जनः ॥ १ ॥ देव: केवलसंपदे भवतु वः श्रीनाभिराजांगभू रंगानां क्रमतः स्थितिं गुरुतया विज्ञाय चिश्चक्षुषा । वृद्धायाः श्रुतसंपदोऽनुसमयं यांत्याः प्रभोराज्ञया । यावद् दुःप्रसभाभिधं गुरुमतो हस्तावलंबं ददौ यः कृत्वा दशकालिकं मुनिपतिः शय्यंभवः सोऽवतात् ॥ ४ ॥ शय्यंभवस्य श्रुतरत्नसिंधोः सर्वस्वभूतं दशकालिकं यत् । उद्घाटच बह्वर्थसुवर्णकोशं तद्भव्यसुग्राह्यमहं करोमि ॥ ५ ॥ For Personal and Private Use Only Page #110 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhamplāra, Cambay अंतःइति श्रीतिलकाचार्यविरचितायां दशवैकालिकटीकायामुत्तरचूलिकायाष्टीका समाप्ता ॥ छ। तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नति श्चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतद्युतिः । साहित्यागमतर्कलक्षणमहाविद्यापगासागरः ___श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ॥ १॥ तत्पट्टलक्ष्मीश्रवणावतंसाः, श्रीधर्मघोषप्रभवो बभूवुः ।। तत्पादपने कलहंसलीलां, दधौ नृपः श्रीजयसिंहदेवः ॥२॥ तत्पद्रोदयशैलशृंगमभजत्तेजस्विचूडामणिः __श्रीचक्रेश्वरसूरिरित्यभिधया कोऽप्यत्र भानुर्नवः । संप्राप्लाभ्युदयः सदैव तमसा नो जातु विच्छायितो नैवोच्चंडरुचिः कदाचिदपि न प्राप्तापरागस्ततः ॥ ३ ॥ विललास स्वैरं तत्पट्टप्रासादचंद्रशालायाम् । श्रीमान् शिवप्रभगुरुः संयमकमलाकृतासक्तिः ॥ ४ ॥ श्रीशिवप्रभसूरीणां तेषां शिष्योऽस्मि मंदधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाग् ॥ ५ ॥ एतां सोऽहं विषमदशवैकालिकग्रंथटीका . ... तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम् । तद् यत्किंचिद् रभसवशतो दृब्धमस्यामशुद्धं तत् संशोध्यं मयि कृतकृपैः सूरिभिस्तश्वविद्भिः ॥ ६ ॥ टीका रचयता चैतां यन्मया सुकृतं कृतम् । भवे भनेऽहं सेन स्यां श्रुताराधनतत्परः ॥ ७ ॥ विक्रमनृपात् त्रयोदशशतमितसंवत्सरेषु यातेषु । टीका विनिर्ममेऽसौ गच्छति चतुरुत्तरे वर्षे १३०४ ॥८॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां साहायकं चक्रुः श्रीपमप्रभसूरयः ॥ ९॥ शिष्योऽस्माकमिमा टीकां यशस्तिलकपण्डितः । अलिखत् प्रथमादर्शे शोधयित्वाऽर्थतत्ववित् ॥ १०॥ इह श्लोकसहस्राणां सप्तकं सर्वसंख्यया ७००० । प्रत्यक्षरेण संख्याय निश्चिकाय कविः स्वयम् ॥११॥ ..११ Jain Educationa International For Personal and Private Use Only Page #111 -------------------------------------------------------------------------- ________________ 106] यावद् विजयते तीर्थं श्रीमद्वीरजिनेशितुः । तावदेष मरालीव खेलतात् कृतिमानसे ॥ १२ ॥ छ ॥ ७००० ग्रंथाग्रं सप्त सहस्राणि सकलमपि संपूर्णानि ॥ Catalogue of Palm-Leaf Mss. in the शुभमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः । दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ अग्ने रक्षेज्जले रक्षेद् रक्षेत् शिथिलबंधनम् । कष्टेन लिख्यते शास्त्रं पुत्रवत् प्रतिपालयेत् ॥ २ ॥ श्रीप्रज्ञातिलकसूरीणां दशवैकालिकपुस्तकमिदं । पं. माणिक्यतिलकेन शोधितं । मंगलं महाश्रीः ॥ Jain Educationa International सुखमनुपमं स श्रीने मिस्तनोति तनूमतां दिशि दिशि गता यस्य स्फाराः शरीरमरीचयः । भुवनमहिते राजीमत्या विवाहमहोत्सवे मदनजयिनः संराजंते शरा इव तेजिताः ॥ १ ॥ अतुच्छगांभीर्यनिवासभूमिर्नदीनभावप्रथितः पृथिव्याम् । केशवंशोऽस्ति पयोधिकल्पचित्रं तु जागर्त्ति जिनो यदन्तः ॥ २ ॥ तस्मिन्नादिमपुरुषावुभावभूतां नितांतकांतगुणौ । प्रथम दानामा वरणिगनामा द्वितीयश्च ॥ ३ ॥ तत्राभूद् भूतहिता वाल्देविर्वरणिगस्य सद्गृहिणी । आनखशिखाग्रमग्र्यैः परिपूर्णा विमलगुणनिवहैः ॥ ४ ॥ तस्यामभूद् वरणिगस्य सुतः सुतीर्थवित्तव्ययार्जितयशाः किल देवचंद्रः । एकं बभूव खलु देवसिरिः कलत्रं, तस्य प्रशस्यमपरं ननु देमतेति ॥ ५ ॥ देवचंद्रस्य देवश्रीकुक्षिजस्तनुजोऽजनि । थिरचंद्रः कलासांद्रः सुता नायकनामिका ॥ ६ ॥ तस्यैव देमतकलत्रसमुद्भवोऽभूत्, प्रज्ञाचणः सलखणः प्रथमस्तनूजः । आचारचारुरपरो धनदेवनामा, गांभीर्यधैर्यशममुख्यगुणावुभौ च ॥ ७ ॥ थिरदेविरभूद् भार्या थिरचंद्रस्थातिविश्रुतौदार्या । असपत्नगुणं पत्नीयुगलं जज्ञे सलखणस्य ॥ ८ ॥ For Personal and Private Use Only Page #112 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandara, Cambay [107 आद्या सहवदेविः सहदेविश्चापरा परार्थपरा । धनदेवस्य च समजनि सधर्मिणी धाहिणि/रा ॥ ९॥ थिरदेवीदयितायां थिरचंद्रस्याभवन्नथांगरहाः । ऐरावतदंता इव चत्वारो निर्मलात्मानः ॥ १० ॥ आद्यस्तेषु समस्तशस्तगुणवर्गः पासणागः सुधी धर्मोद्धारकृदामणाग इति विख्यातो द्वितीयस्तथा । शांतः शांतिकुमार इत्यधिगतो बुद्ध्या तृतीयः पुन स्तुर्यः संयमधुर्यधीर्महणसिंहः सिंहशूरोऽस्यहो ! ॥११॥ राजीमतीति तेषां भगिनी भग्नातिमात्रमोहबला । यन्मानसे मरालीलीलायितमातनोति कृपा ॥ १२॥ पाहिणिः पासणागस्य गेहिनी गुणमंदिरम् । आमश्रीरामणागस्य दाराश्वाचारपारगाः ॥ १३॥ शांता शांतिकुमारस्य पाल्हुकेति सधर्मिणी । कलाकलापसंपन्ना मूर्तिश्चांद्रमसी यथा ॥ १४॥ सुतवती दुहिताद्वयमादिमा, सलखणस्य च सहवगेहिनी । अभिधया प्रथमाऽजनि छाहिणिः, शमपरा त्वपरा ननु रूपिणिः ॥ १५॥ द्वितीया प्रेयसी तस्य सहदेविरजीजनत् । वोढारं ललितादेव्याः पासवीरं तनूद्भवम् ॥ १६ ॥ धनदेवस्य च दयिता धाहिणिनाम्नी सुतत्रयमसूत । धर्मार्थकामनाम्नः पुरुषार्थास्त्रीन् क्रिया यद्वत् ॥१७॥ नेमाकः प्रथमस्तेषु प्रथमो धर्मकर्मणि । द्वितीयोऽप्यद्वितीयोऽस्ति क्षमी लक्ष्मीधराभिधः ॥ १८ ॥ तार्तीयीकः सुकृतद्रुमालवालः पुनः सहजपालः । एषां धर्मकरसा स्वसाऽथ माल्हेऽभिधानाऽस्ति ॥ १९ ॥ नागमतेति कलत्रं नेमाकस्यास्ति निर्मलचरित्रम् ।। लक्ष्मीधरस्य दयिता लक्ष्मश्रीः सकलजंतुहिता ॥२०॥ सीतेव विमलशीला सीतादेवीति सहजपालस्य । विनयालंकृतहृदया दयाविलासान्विता दयिता ॥ २१॥ अंगजाः पासणागस्य परोपकरणोल्वणाः। संभवो धनसिंहश्वासपालश्चेति सन्त्यमी ॥ २२॥ Jain Educationa International For Personal and Private Use Only Page #113 -------------------------------------------------------------------------- ________________ 108.] Catalogue of Palm-Leaf Met, this लाहिणि-पातूसंज्ञं जिनचरणाराधने सदाभिज्ञम् । भगिनीयुगलं जज्ञे विज्ञममीषां मतिप्राज्ञम् ॥ २३ ॥ अंगभूरामणागस्य केलिसिंहः कलागृहम् । तस्यास्ति शीलसंपन्ना कमलश्रीः सधर्मिणी ॥ २४ ॥ फूदी समस्ति किल शांतिकुमारपुत्री, नेमासुता मतिमती ननु रत्नदेविः । लक्ष्मीधरस्य दयिता खलु नायकेति, बद्धादरा सुकृतकर्मणि पर्वणीव ॥२५॥ इतश्च सद्धर्मकर्मसु रतः सहृदामणागः, पादांबुजं निजगुरोरुपसेवमानः । शुश्राव भावपरिचुंबितचित्तवृत्तिर्ज्ञानानुभावमिति बुद्धिधनः कदापि ॥२६॥ तद्यथामोहांधकारहरणैकदिवाकरस्य संसारवारिनिधिदुर्द्धरवाडवाग्नेः । चारित्रराजसचिवस्य शिवस्य बन्धो निस्य कः किल गुणौघवदावदः स्यात् ? ॥२७॥ दुष्षमादोषतश्चैतत् पुस्तकाधीनतां गतम् । तल्लेखनमतः पुण्यद्रुमदोहदसोदरम् ॥ २८॥ अथाऽऽमणागो निजवल्लभायाः, आमश्रियः श्रेयसषुण्यहेतोः । व्यलेखपत् श्रीदशकालिकस्य, वृत्ति समाश्रुतसाररूपाम् ।। २९ ॥ भुवमानलेंदु १३१४ संख्ये विक्रमसंवत्सरे प्रवृत्ते च । संघसमक्षमिदानीं सद्व्याख्या कारयामास ॥ ३० ॥ सुग्नम् ।। राजहंसाविमौ यावत् क्रीडतः पुष्करान्तरे । वाच्यमानं बुधैस्तावदिदं नंदतु पुस्तकम् ।। ३१ ।। मंगलं महाश्रीः ॥ छ ।। शुभं भवतु ।। प्रशस्तिः समाप्ता ।। छ । No. 81 (1) Kalikacaryakatha (१) कालिकाचार्यकया Folios-5 Extent - 106 Granthas Language - Prakrit Size -24.7x2 inches Author - Dharmaghosasuri (?) Condition - Good Age of MS.-c. First half of 15th cent. V. S. Jain Educationa International For Personal and Private Use Only Page #114 -------------------------------------------------------------------------- ________________ Sanknálha Jain Bhändåta, Camboy 1109 आदि: ॥ ॐ नमो वीतरागाय ॥ हयपडिणीओ कइतित्थउन्नई जयउ कालगायरियो । विजाणंदरिसीण य देविंदो धम्मकित्तिधरो ॥ १॥ मगहेसु धरावासम्मि वइरसीहो निवो पिया तस्स । मुरसुंदरि त्ति पुत्तो य कालओं सरसई दुहिया ॥२॥ कुमरो कयाइ पत्तों स वाहयालीइ चूयवणमझें । निसुणई गुणंधराइरियपासओ धम्मकहमेवं ॥ ३ ॥ अंत: इय सन्चन्थ अमोहा सीमंधरसामिवन्नियगुणोहा । कालयगुरू तमोहा दिवंगया हणियजणमोहा ॥ ४ ॥ कप्प-निसीह कहावलिपभियणुसारेण इय महाइसया । कालयसूरिपबंधा बद्धा विमुणंतु मुणी (?) ॥ ५ ॥ ॥ श्रीकालिकाचार्यकथा ॥ छ॥ (3) Kalikācāryakatha ( Prose) (२) कालिकाचार्यकथा (गद्य) Folios - 6 to 20 Extent - 400 Granthas.. Language - Prakrit Size - 24.7 x 2 inches Age of MS. - c. First half of 15th cent. V. S. Condition -Good आदि: ___ अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे धरावासं नाम नवरं । तत्थ य वइरिवारसुंदरीवेहव्वदिक्खागुरू वइरसीहो नाम राया । तस्सय सयलंतेउरप्पहाणा सुरसुंदरी नाम देवी । तीसे य सयलकलाकलावपारओ कालयकुमारो नाम घुत्तो। No 82 Uttarādhyayanašttrå Bșhadvștti-Palyavștti उत्तराध्ययनसूत्र बृहवृत्ति-पाइयवृत्ति Folios -395. Extent - 13345 Granthas Language - Sanskrit Size - 28x2.2 inches Author - Vadivetala Santisuri of . Condition - Good Thāra padragaccha General Remarks - Fols. 235-236 missing. आदि: ॥ॐ नमो बीतरागाय ।। शिवदाः सन्तु तीर्थेशा बिश्नसंघातघातिनः । भवकूपोवृतो येषां बाग् करत्रायते भृणाम् ॥ १॥ Jain Educationa International For Personal and Private Use Only Page #115 -------------------------------------------------------------------------- ________________ 110] Catalogue of Palm-Leaf Mss.- in the समस्तवस्तुविस्तारे व्यासर्पत्तैलवजले । जीयाच्छ्रीशासनं जैनं धीदीपोद्दीप्तिवर्धनम् ॥ २ ॥ यत्प्रभावादवाप्यन्ते पदार्थाः कल्पनां विना । सा देवी संविदे नः स्तादस्तकल्पलतोपमा ॥३॥ व्याख्याकृतामखिलशास्त्रविशारदानां, सूच्यप्रवेधकधियां शिवमस्तु तेषाम् । यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिविभिद्य विहितोऽद्य ममापि गम्यः ॥ ४ ॥ अध्ययनानामेषां यदपि कृताश्चूर्णि-वृत्तयः कृतिभिः । तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधौ ॥ ५॥ इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयम् । यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिख मयाऽधिगतः। अंत: ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायां जीवाजीवविभक्तिनामकमध्ययनं समाप्तम् ॥... अस्ति विस्तारवाना गुरुशाखासमन्वितः। . आसेव्यो भव्यसार्थानां श्रीकोटिकगणद्रुमः ॥ १॥ तदुत्थवैरशाखायामभूदायतिशालिनि ।। विशाला प्रतिशाखेव श्रीचन्द्रकुलसन्ततिः ॥ २ ॥ तस्याश्चोत्पद्यमानच्छंदनिचयसहक्काचकर्णान्वयोत्थः श्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिंजल्कपानात् । श्राशान्त्याचार्य,गो यदिदमुदगिरद् वाङ्मधु श्रोत्रपेयं तद्भो भव्यास्त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥ ३ ॥ श्रीभिल्लमालकुलशेखरशान्त्यमात्यनिपिताणहिलपाटकचैत्यगेहे । भातृव्यसम्पकमहत्तमकारितोरुसौवर्णरम्यकलशान्वयमूर्तिकीत्तौ ॥ ४ ॥ श्रीशांतिसूरिरकरोद् गुणसेणसूरिवाचोत्तराध्ययनशासनवृत्तिमेनाम् . प्रख्यापिता तदनु तद्गुणसर्वदेवसत्सूरिणाऽनणुगुणैकविशिष्यवर्गः ॥६ सिद्धांतस्वाध्यायव्यसनतयाऽन्यासु वृत्तिषु सतीषुः । यद् विरचितेयमपरा तत्सद्भिर्मर्षणीयं मे ॥६॥ Jain Educationa International For Personal and Private Use Only Page #116 -------------------------------------------------------------------------- ________________ :111 Santinaiha Jain Bhandāra, Cambay iii यस्याभूद् गुरुरागमे गुणनिधिः श्रीसर्वदेवाह्वयः सूरीशोऽभयदेवसूरिरवनिख्यातः प्रमाणेऽपि च । तस्येयं सुगुरुद्वयादधिगतस्वल्पात्मविद्यागुण- : प्रख्याताय चिरं भुवि प्रचरतु श्रीशांतिसूरेः कृतिः ॥ ७ ॥ सट्टकश्रेष्ठिना श्रेष्ठश्रेयोनिःश्रेयसार्थिना। . . लिखितं गुरुभक्त्या स्यात् (स्तात्) प्रथमं प्रतिपुस्तकम् ॥ ८ ॥ अनाथपिंडदादीनां चेष्टितं चेष्टितैर्निजैः। जैनश्रद्धायतं(युतः) श्राद्धः स तुल्यः केन कथ्यताम् ? ॥ ९॥ छ । श्रीश्रीमालपुरीयधर्कटमहावंशः सुपर्वाकुलः सच्छायः सरलः सुमूलसहितः ख्यातोऽस्ति भूमंडले । यक्षाख्योऽथ बभूव तत्र गुणभृन्मान्यः क्षितीशैरपि ज्यायोवृत्तविभूषितोऽमलतनुर्मुक्ताफलप्रोज्ज्वलः ॥ १॥ विहितविशदचित्तः पात्रविन्यस्तवित्तः, प्रतिदिनशुभचर्यः सूत्सृतः शिष्टचर्यः। निरुपमशमभूमिः सद्यशःश्रीनिधानं, नयविनयवरिष्ठः श्रावकः सत्प्रतिष्ठः ॥२॥ यस्याजितस्त्रिभुवनप्रभुरेक एव, चित्ते निवृत्तभवसंगतिहेतुदोषः । तच्छासनोदितनयानुगता च वृत्तिर्वाक्काययोरुचितभाषणकृत्यपूता ॥ ३ ॥ उदारता दक्षिणता कृतज्ञता, विवेकिता सजनसंगचित्तता । इत्यादयो यत्र गुणा निरागसः, प्रीत्या स्वजातेरिव वासमाययुः ॥ ४ ॥ पत्नी बभूव सा तस्य यशोदेवी विवर्जिता । दूषणैर्गुणरत्नौघखानिर्निधूतकुग्रहा ॥५॥ अथाऽभूवन् सुतास्तस्याश्चत्वारोऽतिविचक्षणाः । देवचन्द्र इति ज्येष्ठः प्रद्युम्नाख्यस्तथाऽपरः ॥ ६ ॥ शान्तेर्गेहमथो शान्तिर्यशोभूमिस्तथाऽऽजडः । प्रधानलोकपालस्य चतस्रो नीतयो यथा ॥ ७ ।। स्वर्गेऽपि ते निर्मलधर्मकर्मनिर्मापकाः कौशलशालिशीलाः । विशिष्टलोकैरभिनंदनीयाः, नरार्थवत् ख्यातिमवापुरुाम् ॥ ८ ॥ अथासौ श्रीयशोदेवी संवेगाक्षिप्तमानसा । एकदा चिन्तयामास संसारं वीक्ष्य दुस्तरम् ॥ ९ ॥ यथा आयुर्वायुविधूतरूतलतिकालोलं वयो विस्फुर द्वियुद्दीप्तिचलं स्मराततरुणीभ्रूभंगुरा श्रीरपि । Jain Educationa International For Personal and Private Use Only Page #117 -------------------------------------------------------------------------- ________________ 1121 Catalogue of Palm-Leaf Mssr in the संसारे करिकर्णताललरलं सौख्यादि सर्व यत स्तस्मादक्षयसौख्यमोक्षकदहो ! धर्मः परं सेव्यते ॥ १० ॥ प्रभवति स च ज्ञानात् तच्चाहदागमतः स च प्रतिकलगलत्प्रज्ञै यो विना नहि पुस्तकम् । इति तदमलं चक्षुः पुंसां कुबोधविषौषधं शिवसुखकरं लेख्यं लोकद्वयोहितकृत् परम् ॥ ११ ॥ कामोद्दामदवे कषायशबराकीर्णे दुरन्तो...... . ................संकुले भवमहारण्येऽनिशं भ्राम्यताम् । मूढानां दृढमङ्गिनां विषयतृट्खेदच्छिदै तन्यते धन्यैर्जनमतं विलेख्य विधिना ज्ञानामृताम्भःप्रपा ॥ १२ ॥ युक्तं च ज्ञानदानं यदिह जिनपतिः केवलालोकमान्य त्रैलोक्यं बोधयिष्यन् समवसृतिगतः पूर्वमेवाख्यदेवम् । भो भव्याः ! मोक्षसौख्यप्रणिहितमतिभिर्ज्ञानमादौ विमृग्य पश्चात्तनिश्चितायां सुकृतकृति सदा वर्तितव्यं क्रियायाम् ॥१३॥ यतः अज्ञानतः कृत्यविधौ प्रवृत्तो, न प्राप्नुयाँदैहिकमप्युपेयम् । स्वर्गापवर्गोद्भबसोल्यरूपं, पारत्रिक किं पुनराइतोऽपि ? ॥ १४ ॥ झाल्या चिन्तितमेतदस्तविविधव्यापद्वजं भक्तिवाः सेकादुत्कटकंटकोत्करमिषप्रोद्भूतपुण्यांकुरः । अर्हत्ताकरसर्वसार्ववचनव्यालेखनाभ्युद्यतः शान्तिः पुस्तकमेतदर्थमनघं व्यालेखयामास सः ॥१५॥ मंगलम् ॥ No. 83 Uttarādhyayanasätra with Sukhabodhá Vrtti उत्तराध्ययनसूत्र सुखबोधावृतिसहित Folios - 413 Age of MS.-1308 V.S. Language - Prakrit & Sanskrit Extent-5000+12000 Granthas Author of Vrtti - Deyendra Gani alias Size - 32.5 x 2.5 Inches Nemicandrasuri Condition - Good Date of Composition of Vrtti- 1129 V.S. General Remarks -- Fol. 341 missing. Fols. 1 & 411 contain beautiful miniature paintings of Tirthankara along with attendant male & female chowrie-bearess, Fol. 2 bears a beautiful picture of the preceptor giving lesson to the disciple. A portion of all these three pictures has been rubbed off, Jain Educationa International For Personal and Private Use Only Page #118 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [ 113 आदि: ॥ॐ नमो जिनशासनाय ॥ प्रणम्य विघ्नसंघातघातिनस्तीर्थनायकान् ।। सिद्धांश्च सर्वसाधूंश्च स्तुत्वा च श्रुतदेवताम् ॥ . आत्मस्मृतये वक्ष्ये जडमतिसंक्षेपरुचिहितार्थं च । एकैकार्थनिबद्धां वृत्तिं सूत्रस्य मुखबोधाम् ॥ बह्वाद् वृद्धकृताद्गंभीराद्विवरणात् समुद्धृत्य । अध्ययनानामुत्तरपूर्वाणामेकपाठगताम् ।। अन्तराणि पाठांतराणि सूत्रे च वृद्धटीकातः । .. बोद्धव्यानि यतोऽयं प्रारंभो गमनिकामात्रम् ॥ .. तानि च षट्त्रिंशद्भवन्ति । तत्र विनयमूलत्वाद्धर्मस्य प्रथमं विनयाध्ययनम् । तस्य चेदमादिसूत्रम् ॥ छ । अंत:नियुक्तिकार एतन्माहात्म्याद्याह । जे किर भवसिद्धीया परित्तसंसारिया य जे भव्वा । ते किर पढंति एए छत्तीसं उत्तरज्झाए ॥ तम्हा जिणपन्नत्ते अणंतगमपज्जवेहिं संजुत्ते । अज्झाए जहजोगं गुरुप्पसाया अहिजिज्जा ॥ योग उपधानादिव्यापारस्तदनतिक्रमेण यथायोगमित्युत्तराध्ययनटीकायां सुखबोधायां षट्त्रिंशमध्ययनं समाप्तम् ॥ छ । अस्ति विस्तारवानुर्ध्या गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां श्रीकोटिकगणद्रुमः ॥ १ ॥ तेदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव श्रीचंद्रकुलसन्ततिः ॥ २॥ तस्याश्चोत्पद्यमानच्छदनिचयसकाचवर्णान्वयोत्थ श्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिंजल्कपानात् । श्रीशान्त्याचार्यभृङ्गः प्रवरमधुसमामुत्तराध्यायवृत्ति विद्वल्लोकस्य दत्तप्रमुदमुदगिरद् यां गभीरार्थसाराम् ॥ ३॥ Jain Educationa International For Personal and Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 114] Catalogue of Palm-Leaf Mssin the तस्याः समुद्धता चैषा सूत्रमात्रस्य वृत्तिका । एकपाठगता मन्दबुद्धीनां हितकाम्यया ॥ ४ ॥ आत्मसंस्मरणार्थाय तथा मंदधिया मया । अतोऽपराधमेनं मे क्षमन्तु श्रुतशालिनः ॥५॥ आसीच्चन्द्रकुलोद्भूतो विख्यातो जगतीतले । अक्षमाराजितोऽप्युच्चैः यः क्षमाराजितः सदा ॥६॥ धर्मः सुमूर्त्तिमानेव सौम्यमूर्तिः शशांकवत् । वर्जितश्चाशुभैर्भावै रागद्वेषमदादिभिः ॥ ७॥ . सुनिर्मलगुणैर्नित्यं प्रशान्तैः श्रुतशालिभिः । प्रद्युम्न-मानदेवादिसूरिभिः प्रविराजितः ॥ ८॥ विश्रुतस्य महीपीठ बृहद्गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः सूरिरुद्योतनाभिधः ॥ ९ ॥ तस्य शिष्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे दोषैलेंभे पदं न तु ॥ १० ॥ देवेन्द्रगणिश्चेमामुद्धतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचंद्राचार्यवचनेन ॥ ११॥ शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तत्र च मिथ्यादुष्कृतमस्तु कृतमसंगतं यदिह ।। १२ ॥ अणहिलपाटकनगरे दोहटिश्रेष्ठिसत्कवसतौ च । संतिष्ठता कृतेयं नवकरहरवत्सरे ११२९ चैव ॥ १३ ॥ पट्टिकातोऽलिखच्चेमां सर्वदेवाभिधो गणिः । आत्मकर्मक्षयायाथ परोपकृतिहेतवे ॥१४॥ दोहट्टिश्रेप्रिना चास्या लेखिता प्रथमा प्रतिः । जिनवाक्यानुरक्तेन भक्तेन गुणवजने ॥ १५ ॥ अनुष्टुभां सहस्राणि गणितक्रिययाऽभवत् । द्वादश ग्रन्थमानं तु वृत्तरस्या विनिश्चितम् ॥ छ॥ . अङ्कतोऽपि १४००० ॥ छ । सं. १३०८ वर्षे ज्येष्ठ वदि ७ बुधे । Jain Educationa International For Personal and Private Use Only Page #120 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay 1115 ॥ ॐ नमो जिनागमाय ॥ प्रशस्यधर्मप्रभवः सुपर्वा विशालशाखो वरपत्रशोभः । महीभृतां मौलिषु माननीयः श्रीधर्कटानां प्रथितोऽस्ति वंशः ॥ १॥ साढाकनामा सुविशुद्धमध्यस्त्रासादिदोषैः परिवर्जितश्च । अजायतास्मिन् कुमुदावदातो मुक्तामणिस्विरकान्तिदीप्रः ॥ २॥ समुद्र इव गंभीरः शशाङ्क इव शीतलः । दानवर्षी गज इव साढाकः श्रावकोऽभवत् ॥ ३ ॥ साढाकस्य सुताः पंच जज्ञिरे पाण्डवा इव । येऽर्थिसंघातजातानां कौरवाणां क्षयं ब्यधुः ॥ ४ ॥ सर्वेऽपि धर्मरसिकाः सर्वेऽपि हितभाषिणः । पुमर्थसाधनपराः सर्वे जनहितैषिणः ॥ ५ ॥ आद्य आशाधरस्तेषां प्रमुखो गुणशालिनाम् । महीधरो द्वितीयस्तु गुणग्रामैकमंदिरम् ॥ ६ ॥ वोल्हाकनामा समभूत्तृतीयो हारवद् गुणी । शशांककाशसंकाशयशःपूरितभूतलः ॥ ७॥ यशोवीरश्चतुर्थोऽभूदानेश्वरशिरोमणिः । लोकोत्तरचरित्रोऽभूत् पंचमः पाजस्तथा ॥ ८ ॥ महीधरस्य संजज्ञे संजातोज्ज्वलपुत्रका । गेहिनी देहिनीव श्रीमहाश्रीरिति संज्ञिता ॥ ९ ॥ केल्हणो नाम संजज्ञे तनयः सनयस्तयोः । सद्गुरुचरणद्वन्द्वसमाराधनतत्परः ॥१०॥ अजायत प्रिया तस्य कमलश्रीमहाशया। सत्यापितसुभद्रादिसतीलोका गुणैर्नि जैः ॥ ११ ॥ सागरा इव लावण्यकलिताश्चतुराशयाः । अजायन्त सुधर्मिष्ठाश्चत्वारस्तनयास्तयोः ।। १२ ।। चन्दनादपि मनोज्ञवागभूदाय एष कडकस्ततः पुनः । रासलः सहजधर्मकर्मठो येसलस्तु गुणराशिषेशलः ॥ १३ ॥ Jain Educationa International For Personal and Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 116.] Catalogue of Palm-Leaf Mss. in the गाङ्गकस्तदनु गाङ्गवारिणा सन्निभः शुचितया विचक्षणः । देवपूजनरतो निरंतरं वासनारसनिवासमानसः ॥ १४ ॥ वल्लभास्तदनु जज्ञिरे क्रमात् शीलभूषणविभूषिताङ्गकाः । भर्तृपादपद्मकदृष्टयो मूर्तिभाज इव संगताः श्रियः ॥ १५॥ पल्योऽभूवन् कुलोत्पन्नाः निःसपत्नाः प्रियंवदाः । पद्मश्रीश्चेति राज्यश्री लक्ष्मीः श्रीरिति संज्ञिताः ॥ १६ ॥ पद्मश्रियास्त्रयः पुत्राः संजाताः शुद्धबुद्धयः । प्रवाहा इव गङ्गाया जगतीपावनक्षमाः ॥ १७॥ प्रथमो मोहनस्तेषां जनमानसमोहनः । द्वितीयो विजयपालो बालोऽपि हि महामतिः ॥ १८ । तृतीयो लिंवदेवाख्यो मातुरत्यन्तवल्लभः । सहकारसमाकारो निवासः संपदामिव ॥ १९ ॥ आल्हका च सुता जाता बाल्यादपि महासती। तपःकर्मणि सर्वस्मिन् निरता विरता भवात् ॥ २० ॥ द्वितीया महणू नाम संजाता तनया तया । राज्यश्रिया सुता जाता बउल्लू नामविश्रुता ॥२१॥ श्रिया च तनया जाता गोसली नाम रूपभाक् । प्रवर्द्धमाना चन्द्रस्य कलेव विमलाकृतिः ॥ २२ ॥ तथा यशोवीरस्य सन्ताने सुतो नरपतिस्तथा । शिरपालश्च संजातः शान्तिगस्तत्सुतोऽभवत् ॥ २३ ॥ पाजडस्य प्रिया जज्ञे जयश्री म विश्रुता । तया सुतद्वयं जातं छाडा-आसलनामकम् ॥ २४ ॥ छाडाकस्य प्रिया जज्ञे लीलीरिति विशालवाक् । आसलस्य तथा जाता जाया आसमतिः शुभा ॥ २५ ॥ . . . .. .. . . .. .. . . .. . . . .. . . ......... ॥ २६॥ .......... Jain Educationa International For Personal and Private Use Only Page #122 -------------------------------------------------------------------------- ________________ Santinátha Jain Bhandāra, Cambay [117 ...... .....शया। इत्येवमादिसकलं साढाकस्य कुटुंबकम् ॥ २७॥ इतश्चश्रीमान् सत्त्वगृहं गभीरिमनिधिनिःशेषभूभूषणैः व्याकीर्णः शुचिसाधुरत्ननिकरैः पाठीनपीठान्चितः । संसेव्यः सुमनोभिरक्षयगुणज्ञानामृतोत्कंठितै ......... ॥ २८॥ ..........................................। .................... ॥ १॥ ........................... ....................तयशोवादिसूरिस्ततश्च । सूरिः श्रीसर्वदेवस्तदनु समभवद्वादिवृन्दैकवंद्यः श्रीमान् प्रद्युम्नसूरिः सकलकलिमलक्षालने वारिपूरः ॥२॥ इत्येवमादिप्रमुखेषु सूरिवर्येषु गच्छत्सु कथावशेषम् । भद्रेश्वरः सूरिरजायतास्मिन् ........................ ॥ ३ ॥ .....................। ............................................. ॥ ४॥ ............................................. .भवत् । अक्लेशेन बभार मारविजयी श्रामण्यभारं पृथग् ___ भागीकृत्य सुदुर्वहं स्ववपुषा सैकादशांगेन यः ॥ ५ ॥ श्रीसिद्धसेनसूरिस्तत्पट्टविशेषको जयति यस्य । कलिकोपमानसहिता दशनावलिरेव न तपःश्रीः ॥ ६ ॥ ...................भव्यार] विन्दप्रतिबोधहेतुः । ततो विवस्वानिव मानदेवः सूर्यिशःपूरितदिग्वितानः ॥ ७ ॥ ततोऽभूचारुचारित्रचर्यामर्यादयांबुधिः । श्रीमद्रत्नप्रभाचार्यो धुर्यों माधुर्यशालिनाम् ॥ ८ ॥ Jain Educationa International For Personal and Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 118 ] Catalogue of Palm-Leaf Mss. in the Jain Educationa International तत्पादाम्भोजभृंगः प्रवरगुणयुतः सर्वसिद्धांत वेदी ...... . हतवपुः शर्करामिष्टवाक्य न्यासः श्रेयः शिवश्रीं दिशतु भुवि सदा सूरिदेवप्रभोऽथ ॥ १० ॥ व्याख्यास्यतस्तस्य गुरोर्मुखाब्जाज्जैनागमं संसदि साधुवृत्तः । कुटुंबयुक्तः कटुकों महात्मा सुश्राव सिद्धांतरहस्यमेतत् ॥ ११ ॥ . त्रैलोक्य लक्ष्मीरपि चक्रे मुक्ति .. ................ स्वायत्ता विदधे च दुर्गतिगतिस्तेनैव रुद्धाऽऽत्मनः । येन स्वं भुजपंजरार्जितमिदं वित्तं गुरोराज्ञया 1 सिद्धान्ताद्भुत पुस्तकस्य लिखने साफल्यमारोपितम् ॥ १२ ॥ ॥ १४ ॥ पीयूष तिनालिकेर कलितं चंद्रप्रभाचंदनम् । याचन्मेरुकरे गभस्तिकटके धत्ते धरित्र्यंगना 118 11 इत्याकर्ण्य वचः सुधाकवचितं वक्त्रांबुजात्सद्गुरोः साधुः साधितमुक्तिमार्गमतिकः सद्भावनाभावितः । वर्षे सिद्धिवियत्कृशानुविधुभिः [ १३०८] संख्याकृते श्रेयसे पित्रोः सुंदरमुत्तराध्ययनकं ग्रन्थं मुदाऽलीलिखत् ॥ १३ ॥ न केवलं पुस्तकमेकमेव विलेखयामास .. मंगलमस्तु । प्रशस्तिरियं कृता लिखिता च श्रीरत्नाकरसूरिभिः ॥ For Personal and Private Use Only 1 ताचन्नन्दतु पुस्तकः सुगुरुभिर्व्याख्यायमानो बुधैः ॥ १५ ॥ Page #124 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandara, Cambay [119 No. 84 Uttarădhyayanasūtra with Sukhabodhã Vrtti उत्तराध्ययनसूत्र सुखबोधावृत्तिसहित Folios - 301 Age of MS. - c. First half of Language - Sanskrit, Prakrit and Apabhramsa 14th cent. V. S. Author - Nemicandrasuri Size -31x2-7 inches Date of Composition of Vrtti - 1129 V.S, Condition - Good अंत:अस्ति विस्तारवाना० इत्यादि [ See क्रमांक ८३] श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥ ११ ॥ शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तस्य च मिथ्यादुष्कृतमस्तु कृतमसंस्कृतं यदिह ॥ १२ ॥ ॥छ ॥ मंगलं महाश्रीः ॥ छ । शुभं भवतु ॥ छ॥ ॐ ॥ प्राग्वाटवंशेऽजनि मोहणारख्यः श्रेष्ठी प्रिया तस्य मुहागदेवी । तयोः सुतो नागडनामकोऽभूत् तस्यापि भार्या सलपू प्रसिद्धा ॥ १ ॥ तयोस्तु नारायणनामधेयः पुत्रोऽभवत् स्फूर्जितभागधेयः । चित्रं गुरुत्यागकृतादरोऽपि यः सर्वदा धार्मिकलोकधुर्यः ॥ २॥ तस्याऽभूत् कडुयामिख्योऽनुजो धरणिगस्तथा । तयोः प्रियतमा लाखू जासलेति यथाक्रमम् ॥ ३॥ नारायणस्य संजज्ञे हसलेति सधर्मिणी । रत्नपालोऽभिधानेन पुत्रोऽभूद् हृदयप्रियः ॥ ४ ॥ जैनधर्मधुराधुर्यः श्रेष्ठी नारायणोऽन्यदा। । श्रीमद्देवेन्द्रसूरीणामिति वाक्यामृतं पपौ ।। ५ ॥ • तथाहिविषयसुखपिपासोर्गेहिनः कास्ति शीलं ? करणवशगतस्य स्यात्तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावनाः किं ? तदिह नियतमेकं दानमेवास्य धर्मः ॥ ६ ॥ तच्च त्रिधा सर्वविदो विदन्ति ज्ञानामयोपग्रहदानभेदात् । तत्रापि विश्वकविकासनेन सज्ज्ञानदानं प्रवरं वदन्ति ॥ ७ ॥ Jain Educationa International For Personal and Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 120 ] Catalogue of Palm-Leaf Mss. in the कालादिदोषान्मतिमांद्यतश्च तच्चाधुना पुस्तकमन्तरेण । न शक्यते कर्तुमतोऽत्र युक्तं भव्यस्य सत्पुस्तकलेखनं हि ॥ ८ ॥ एवं निशम्य सम्यक् श्रेष्ठी नारायणो विमलबुद्धिः । इदममलमुत्तराध्ययनपुस्तकं लेखयामास ।। ९ ।। यावद् व्योमसरोवरे विलसतः पक्षद्वयालंकृतौ ज्योतिर्जालजटालनिर्मलजले श्रीराजहंसाविह । अज्ञानप्रसरान्धकारनिकरप्रध्वंसदीपोपम स्तावन्नन्दतु पुस्तकोऽयमनिशं व्याख्यायमानो बुधैः ॥१०॥छ॥ No.85 Uttaradhyayanasūtra with Sukhabodhā Vrtti उत्तराध्ययनसूत्र सुखबोधावृत्तिसहित Folios - 440 Age of MS. - 1352 V. S. Language - Prakrit, Sanskrit Extent -2000+12000 Granthas and Apabhramsa Size -33x2.5 inches Author of Vștti - Nemicandrasūri Condition - Good Date of Composition - 1129 V. S. General Remarks - Fol. 1 contains three paintings of (1) Mahavira with Parikara, (2) Mahavira in Samavasarana, & (3) Sudharmaswami, Tambu and Prabhava with pupils. This last illustration bears the titles : “जम्बूकुमारः श्रीसुधर्मस्वामी श्रीप्रभवः”. Size of miniatures - 2.5 x 2.2 inches each. Folio 2 contains three more miniatures, one of an acārya teaching his disciple, another of lay Jainas (Sravakas) attending the discourse, and the third of lay Jaina ladies ( śrāvikās ) and nuns attending the discourse of the teacher, shown in the first miniature. Size of miniatures - 2.7 x 2.2 inches, and 2.5x2.2 inches respy. Folio 438 has three miniatures : (1) Labelled as श्रीशत्रुअये श्रीआदिनाथ राइणि पुण्डरीकपादुका पाल्हणपुरात् संघः with Sahu Asadhara standing in front of the Lord, the name सा. आसधरः written below his figure. (2) Represents a Jaina ācārya with pupil and Samghapati Asadhara with his wife, while in the (3) miniature we have Jaina śrāvakas and śrāvikās worshipping Parsvanātha. Size of miniatures-2.7x2-2 inches. अंत: तदनतिक्रमेण यथायोगमित्युत्तराध्ययनटीकायां सुखबोधायां षट्त्रिंशमध्ययनं समाप्तम् ॥ छ ॥......... [ See ग्रंथकारप्रशस्ति क्रमांक ८३] Jain Educationa International For Personal and Private Use Only Page #126 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay १६ Jain Educationa International स श्रीवीरजिनो जीयाद्यस्य पादनखांशवः । विकाशे भव्यराजीवराजेस्तरुणभानवः ॥ १ ॥ श्रुत्वा वटावाप्ति[...]मुख्यमुच्चैहिंसाफलं यत्र दयाप्रधानाः । धर्म्येषु कृत्येषु जना यतन्ते पुरं तदत्रास्ति दयावटाख्यम् ॥ २ ॥ तत्राऽभवत्कुमरसिंह इति प्रसिद्धः श्रेष्ठी जिनेशपदपंकजबद्धरागः । सम्यक् त्रिवर्गनिरतोऽपि सुधर्मकामः प्राग्वाटवंशतिलकः सदनं गुणानाम् ॥ ३ ॥ नाम्ना कुमरदेवीति तस्य जज्ञे सधर्मिणी । शीलादिभिर्गुणैः शुभैः सुलसामनुकारिणी ॥ ४ ॥ तयोस्तनूजाः क्रमशो बभूवुः पंचप्रपंचाचरणेन वित्ताः । तत्रापि धुर्यो नयमार्गनिष्ठो देदाकनामा सुगुणैर्गरिष्ठः ॥ ५ द्वितीयः किल झांझाकस्तृतीयः सांगणाभिधः । धनपालश्चतुर्थस्तु पंचमोऽभयडाभिधः ॥ ६ ॥ आद्यस्य सीलपात्रं विंझलदेवी बभूव सुकलत्रम् । देवगुरुविनयनम्रा धांधलदेवी द्वितीयस्य ॥ ७ ॥ श्रृंगारदेव्यभिधया शुचिशीला सांगणस्य जायाऽभूत् । धनपालस्य तु दयिता सलषणदेवीति सुयथार्था ॥ ८ ॥ आल्हणदेवी संज्ञा जज्ञे जाया पुनः कनिष्ठस्य । देदाकस्य तनुभुवोऽजयसिंहप्रभृतयोऽभूवन् ॥ ९ ॥ धर्मकर्मरते नित्यं गुरुलज्जाविभूषणे । देदादीनां स्वसारौ द्वे लील-हंसी बभूवतुः ॥ १० ॥ अथ संस्तारकदीक्षां प्रपद्य जनके सुरालयं प्राप्ते | देदाकः सकुटुम्बः शुश्रावैवं सुगुरुवाक्यम् ॥ ११ ॥ मनुष्यत्वादिदुष्प्रापां लब्ध्वेमां द्वादशांगिकाम् । धर्म एव विधातव्य इहामुत्र सुखार्थिना ॥ १२ ॥ यद्यपि स चतूरूपः प्ररूपितस्तीर्थनायकैर्भविनाम् । गृहिणस्तथापि सुकरो विशेषतो दानधर्मोऽत्र ॥ १३ ॥ For Personal and Private Use Only [ 121 Page #127 -------------------------------------------------------------------------- ________________ 122 1 सोऽपीह ज्ञानाभयधर्मोपष्टंभदानतस्त्रिविधः । तत्राद्यमेव दानं विशेषतः परमपद हेतु ॥ १४ ॥ सूत्रार्थदानसाहाय्यकरणपुस्तक लिखापनाद्यैः स्तः । बहुधा तथापि पुस्तक लेखन.. श्रीजैनसिद्धान्तविलेखनं यः श्राद्धः सुधीः कारयति स्वशक्त्या । भुक्त्वा गवेशत्वमवाप्य सर्वे लक्ष्मीमसौ याति पदं प्रकृष्टम् ॥ १६ ॥ इति देदाः श्रेष्ठी श्रुत्वा स कुटुम्बसंयुतो मुदितः । समगृह्णीत सुवृत्ति सदुत्तराध्ययनसूत्रस्य ॥ १७ ॥ प्रभासेते महीपीठे यावच्चन्द्रदिवाकरौ । वाच्यमानो बुधैस्तावदेष नन्दतु पुस्तकः ॥ १८ ॥ छ ॥ Catalogue of Palm-Leaf Mss. in the ............. || शुभं भवतु सर्वसंघस्य ॥ छ ॥ मुख्यग्रन्थलेखक श्रेष्ठिन आशाधरस्य खण्डिता प्रशस्तिः ] . नेव सफलीक्रियते सदा ॥ १४ ॥ आशाघरस्तदाचः संघपतिः सप्ततीर्थ सुप्रतीतः निर्मलकीर्त्तिर्देसलसंज्ञस्तस्यानुजन्मा च ॥ १५ ॥ लावण्यपात्रं किल लूणसिंहस्तयोर्लघुः पापगजैकसिंहः । न्यायार्जितैर्यस्य धनैः सदैव साधुत्वभावं हि व्रतं विनैव ॥ १६ ॥ रत्नश्रीः सद्भार्या तेषामाद्यस्य श्रीरिवाभाति । ********* Jain Educationa International ॥ १५ ॥ भोली लाछिर्लावण्यसिंहस्य ॥ १७ ॥ ततः सोहगसंज्ञा च शीलादिगुणभूषिता । तृतीयतु दुहिते कस्मीरी - मातुकाभिधे ॥ १९ ॥ रत्नश्री कुक्षिजाः, पुत्र्यश्वतस्रश्चतुराशयाः । माणिका प्रथमा तासां शोभितोभयपक्षका ॥ १८ ॥ सहजपाल इति प्रथमः सुतः सहजसद्गुणतः सुमनोमतः । भुवनपेसल देसलसं [ज्ञितः], द्वितीयः साहणाभिख्यः ख्यातः स्वगुणसम्पदा । जिनांहिकमले भृंगस्तृतीयः समराभिधः ॥ २१ ॥ कृतदुःकृततानवः ॥ २० ॥ For Personal and Private Use Only Page #128 -------------------------------------------------------------------------- ________________ Šantinātha Jain Bhandāra, Cambay | 123 ऋजुता सुसखी यस्याः सा झणकूस्तनूरुहा । रंभाभिधा तदन्या च देसलस्य शुभात्मनः ।। २२॥ सहजलदेवी जाया मायामुक्तस्य सहजपालस्य । राजमतिः सत्कान्ता साहणसाधोस्तु सद्बुद्धेिः] ॥ २३ ॥ [सुतो] लावण्यसिंहस्य सामन्तः समतायुतः । तल्लघुः सांगणश्चापि कुलधूर्धवलः किल ॥ २४ ॥ पुण्यपानीयसंपर्काद् वृद्धिं याति कुलद्रुमे । आशाधरो विशुद्धात्मा चिन्तयामास चेतसि ॥ २५ ॥ श्रुताधीनं कलौ धर्म नैव तत्पुस्तकं विना । पुस्तकानि तु लिख्यन्ते लेखकैलब्धवेतनैः ॥ २६ ॥ विचिन्त्येति स्वचित्तेन पित्रोः पुण्याय भावतः । उत्तराध्ययनस्येह ससूत्रं वृत्तिपुस्तकम् ॥ २७॥ सिद्धसूरिगुरोराज्ञां बिभ्राणः शिरसा भृशम् । करेष्वग्नीन्दु १३५२ वर्षेऽत्र व्यलीलिखदवाचयत् ।। २८ ॥ युग्मम् ।। एवं संघाधिपोऽसौ विशदगुणमयः साधुआशाधराह्वः पित्रोः पुण्याय हर्षादतिरुचिरमिदं पुस्तकं वर्ण्य वर्णम् । ................व्रतानां कलितमसि सतामुत्तराध्यायवृत्तेः विद्वल्लोकस्य चित्तप्रशमसुखकरं कारयामास विज्ञः ॥२९॥ आशाधर ! तवापूर्वा कीर्तिवल्ली समुद्गता । आलवालेव दुष्काले निर्जले दोनदानतः ॥ ३० ॥ श्रीदेवगुप्तसूरीणां शिष्यः समुदि संसदि । पासमूर्तिस्तदादेशात् किमप्यर्थमभाषत ॥ ३१ ॥ ................जस्येह पुष्पदन्तौ स्थिराविमौ । गुरुभिर्वाच्यमानोऽयं तावन्नन्दतु पुस्तकः ॥ ३२ ॥ छ । संवत् १३५२ वर्षे वर्षाकाले श्रीउपकेशगच्छे ककुदाचार्यसंताने श्रीसिद्धसूरिप्रतिपत्तौ सा० देसलसंताने सा० गोसलात्मजसंघपतिआशाधरेण श्रीउत्तराध्ययनवृत्तिः ससूत्रा कारिता ॥ Jain Educationa International For Personal and Private Use Only Page #129 -------------------------------------------------------------------------- ________________ Uttara 124 ] Catalogue of Palm-Leaf Mss. in the No. 86 Uttarādhyayanasūtra with Sukhabodhā Vrtti उत्तराध्ययनसूत्र सुखबोधावृत्तिसहित Folios - 477 Age of MS. - 1296 V. S. Language - Prakrit, Sanskrit Extent - 14000 Granthas Author - Nemicandrasuri Size - 33.7 x 2.5 inches Date of Composition of Vrtti-1129 V. S. Condition - Good अंत:सं. १२९६ चैत्र व० १० सोमे ॥ बभूव भूतलाभोगवित्तप्राग्वाटवंशजः । शिष्टाचाररतः श्रेष्ठी धीनाको नामधेयतः ॥ १॥ तत्कलत्रं तु पद्मश्रीः शमश्रीरिव केवला । अभवत् पासचंद्राख्यस्तयोः सूनुः सुधार्मिकः ॥ २॥ पौत्रस्तु गुणपालाख्यो धीनाकश्रेष्ठिश्चान्यदा । श्रीदेवेन्द्रमुनीन्द्रस्य देशनामशृणोदिति ॥ ३॥ ज्ञानाभयोपग्रहदानभेदादानं त्रिधा सर्वविदो वदंति । तत्रापि तीर्थात्रुटिकारणेन सुज्ञानदानं प्रवरं गदंति ॥ ४ ॥ कालादिदोषान्मतिमांद्यतश्च तन्नो भवेत् पुस्तकमंतरेण । चलश्रिया शाश्वतसौख्यकारि तल्लेखनं युक्तमतः सतां हि ॥ ५ ॥ श्रुत्वेति श्रेष्टिधीनाकः स्वश्रेयोऽर्थमलेखयत् । पुण्यं श्रीउत्तराध्यायलधुसद्वृत्तिपुस्तकम् ॥ ६॥ यावजयी जैनवरेंद्रधर्मो यावच्च खेऽमू चरतोऽर्कचंद्रौ । तावत् क्षितौ नंदतु पुस्तकोऽयं वावच्यमानो विदुषां समूहैः ॥ ७ ॥ No. 87 (1) Niśćeșasiddhāntavicāra (upto Vyavahārasaptama Uddeśa) (१) निश्शेषसिद्धान्तविचार (व्यवहारसप्तमोद्देशपर्यन्त) Folios - 129/1 to 210 Age of MS. - 1212 V. S. Language - Prakrit, Sanskrit Size -- 14 x 2 inches Author - Candrakirti Condition - Good Date of Composition - 1212 V. S. General Remarks - (1) Ācārāngādi-Anga-Upānga-gata vicāra Fols. 129/1-147. (2) Nisithasutragata Vicāra & Gathas , 147-183. (3) Kalpagata Vicāra , 184-195. (4) Vyavahārasūtra Vicāra up to 7th Uddeśa Fols.195-210. Jain Educationa International For Personal and Private Use Only Page #130 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदि: विचारास्तु लिख्यते यथा असा भरसन्निभे फणगपसाहिए । सयमेव लुंचई केसे धिइमंता ववस्सिया ॥ १ ॥ इत्युत्तराध्ययनेषु ॥ छ ॥ से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा जे भवंतारो उउबद्धयं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुजो संवसंति । अयमाउसो ! कालाइकंतकिरिया वि भवइ । अर्थस्तु आगंतारादिषु ये भगवंतः ऋतुबद्धमिति शीतोष्णकालयोर्मासकल्पमुपनीय अतिवाह्य वर्षासु वा चतुरो मासानतिवाह्य तत्रैव पुनः कारण आसते । अयमायुष्मन् ! कालातिक्रांतवसतिदोषः संभवति । इति मासकल्पवर्षाकल्पानंतरं न स्थातव्यम् ॥ छ ॥ अंतः अम पक्खिए मोतुं वायणाकालमेव य । पुकारणे वाई गमणं होअकारणे ॥ १ ॥ व्यवहारे सप्तमस्य समर्थितानि ॥ छ ॥ अष्टमे तु यथा । ग्रंथाग्रं २७०० ॥ छ ॥ (2) NiśŚeşasiddhāntavicāra-beginning with the 8th Uddeśa (२) निश्शेषसिद्धान्तविचार - अष्टमोद्देश Age of MS. - 1212 V. S. Extent - 2000 Granthas Size - 13.7 x 2 inches Condition Good Folios-1-20 Language - Prakrit, Sanskrit Author Candrakirti Gani Date of Composition - 1212 V. S. आदि: ॥ व्यवहारे सप्तमस्य समर्थितानि । अष्टमे तु -- उच्चारं पासवणं अणुपंथे चेव आयरंतस्स । लहुओ य होइ मासो चाउम्मासो य वित्थारो ॥ १ ॥ छ ॥ नवमे यथा [ 125 चेइयदव्वं विभया करेज्ज कोई नरो सयट्ठाए । समणं वा सोवहियं विक्केज्जा संजयट्ठा ॥ १ ॥ Jain Educationa International चूर्णिर्यथा - चेइयद्रव्यं हृत्वा चोरा विभएन । तत्थ कोइ अप्पणगं भागं समणाणं देज्ज । जो वा संजयं सोवहियं विक्विणित्ता तं फासुगं समणाणं देज्ज तं किं कप्पइ न 1 कप्पइ वा ? । उच्यते इत्याह । For Personal and Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 126 ] Catalogue of Palm-Leaf Mss. in the अंत: तए णं सा चेलणा देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं पंचविहेणं अभिगमेणं अभिगच्छइ । सेणियरायं पुरओ कटु ठिया चेव तिविहाए पज्जुवासणाए पज्जुवासइ ॥छ । इति दशाश्रुतविचाराः समर्थिताः ॥ छ । शिष्यांभोजदिवाकरस्य पुरतः श्रीधर्मघोषप्रभोः सिद्धांतं विमलाख्यसूरिगणभृशिष्येण संशृण्वता । स्मृत्यर्थ गणिचंद्रकीर्त्तिकृतिना केचिद्विचारा वराः संत्येते परिपिंडिताः परिलसत्सिद्धातरत्नाकरात् ॥ छ । इति निःशेषसिद्धांतविचाराः समर्थिताः ॥ छ ॥ इति निःशेषसिद्धांतविचाराः सहस्रद्वयमानाः समाप्ताः ॥छ॥ (3) Pratisthā-vidhi (३) प्रतिष्ठाविधि Folios -21-22 Size - 13.7x2 inches Language - Sanskrit Condition - Good Age of MS. - 1212 V. S. अंत: स्नातो लिप्तश्च गंधैः धृतसदशयुगो विद्यया क्लृप्तरक्षो मुद्रावान् दिक्पतिभ्यः प्रचुरतरबलिं संयतः संप्रदाय । नंदावर्तस्य पूजां तदनु वितनुते देवताकंकणार्चा पंचांगो मंत्रपाठो मलयजतिलकः पुष्पमालाधिरोपः ॥ १॥ सप्तधान्यकरत्नांबु पंचधात्वंगघर्षणम् । मृत्कषायांबु मांगल्यमूली चाष्टकमजनम् ॥ २ ॥ प्रतिष्ठादेवताहानं स्नानं जातीफलादिभिः ।। स्नानं सर्वोषधिस्नानी वासचंदनकुंकुमैः ॥ ३ ॥ कर्पूरस्नानमुद्रासुरभिकरयुगालेप्यगात्रानुलेपः पुष्पारोपः सपुष्पः प्रतिसरकरणं वासनिक्षेपणं च । वेदीन्यासोऽथ कृत्यः सदशयुगधृता सर्पिरापूर्णदीपाः देयाः सार्दा यवारास्तदनु बलिशरावाणि पूर्णो बलिश्च ॥ ४ ॥ देयो दिग्देवताभ्यो बलिरुदकयुतो भूतसार्थे सधूपः वस्त्राच्छादस्तदंतेऽञ्जलिभिरथ तथा सप्तसस्याभिषेकः । पुष्पारोपो विधेयस्तदनु पुनरिहारात्रिकं वंदनं स्या चैत्यानां चाधिवासः प्रतिकृतिविषयः स्यात्तथोत्सर्गमार्गः ॥ ५॥ Jain Educationa International For Personal and Private Use Only Page #132 -------------------------------------------------------------------------- ________________ Šantinātha Jain Bhandāra, Cambay [ 127 श्रुतदेव्यादिदेवीनां कायोत्सर्गान् विधाय च । ततः पातालमित्यादि पठन् पुष्पांजलिं क्षिपेत् ॥ ६॥ अयं अधिवासनाविधिः ॥ कृत्वा शांतिबलिं प्रणम्य च जिनान् धूपं क्षिपेदादरा दासादस्तदनंतरं चलजिने दर्भायधः स्थापयेत् । अन्यस्यास्तु कुलालचक्रकमृदा युक्तं च रत्नासनं स्थाप्यं मंत्रयुतं स्थिरीकृतिकृते मंत्रं न्यसेदादरात् ॥ ७ ॥ सौवीरमधुसर्पिभी रूप्यकचोलकस्थितैः । नेत्रोन्मीलनं कुर्यात् सूरिः स्वर्णशलाकया ॥ ८ ॥ घृतपूरितकचोलकदधिमांडादर्शदर्शनं चैव । सौभाग्यमंत्रपवनं मुद्रा सौभाग्यपदपूर्वा ॥ ९ ॥ कर्पूरचंदनसमालभनं प्रतिष्ठा मंत्राभिमंत्रितमथापि च पुष्परोपः । वासान् क्षिपेत्तदनु धूपविधिं विदध्यान्मंत्रं न्यसेत् पुनरियं खल चक्रमुद्रा ॥१०॥ धूपोद्ग्राहणबहुबलिचंदनतिलका भवंति कर्तव्याः । दध्यक्षतावमिणने कार्ये चतुरादिभिः स्त्रीभिः ॥ ११॥ कर्तव्यो लवणावतारणविधिः पश्चात्तथाऽऽरात्रिकं भूतेभ्यः प्रचुरो बलिः पुनरधो रत्नासनस्थापनम् । अस्मिंश्चोपविशंतु तीर्थपतयो जातप्रतिष्ठां पठन् - पुष्पाणामिह चांजलिं प्रतिक्षिपेदेवं पठंश्चादरात् ॥ १२ ॥ इदं पुष्पं गृह्णन्तु जिना इदं पुष्पं गृह्णन्तु जिना इति श्रुतदेव्यादिदेवीनां कायोत्सर्गात् । जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए । आचंदसूरियं तह होउ हमा सुप्पइट्ठ त्ति । अयं प्रतिष्ठाविधिः समर्थितः ॥ छ॥ (4) Prayascittavicāra (४) प्रायश्चित्तविचार Folios - 23 Size-13.7x2 inches Language - Sanskrit Condition - Good Age of MS. - 1212 V. S. Jain Educationa International For Personal and Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 128 1 आदि: (5) Niśśeşasiddhāntaparyāya ( ५ ) निश्शेषसिद्धान्तपर्याय Folios - 24 to 111 Language - Prakrit, Sanskrit Author Candrakirti Gani Date of Composition - 1212 V. S. General Remarks - Fol. 110 bears an excellent picture-decoration. १ पंचवस्तुकपर्याय २ आचारांगपर्याय ३ सूत्रकृतांगपर्याय ४ स्थानांगपर्याय Jain Educationa International ५ समवायांगपर्याय ६ भगवती सूत्रपर्याय ७ प्रश्नव्याकरणपर्याय ८ जीवाभिगमपर्याय ९ प्रज्ञापनोपांगपर्याय १० निशीथचूर्णीपर्याय ११ कल्पपर्याय १२ व्यवहारपर्याय पंचकल्पपर्याय Catalogue of Palm-Leaf Mss. in the १३ १४ दशाश्रुतस्कंधपर्याय १५ जीतकल्पपर्याय १६ पाक्षिकसूत्रपर्याय १७ ग्रंथकतादि प्रशस्ति पंचवस्तुकस्य यथा Age of MS. 1212 V. S. Extent - 1670 Granthas Size - 13.7 x 2 inches Condition Good पत्र २४-२८ पत्र २८-३१ पत्र ३१-३३ ३३-३७ पत्र ३७-३९ पत्र ४० पत्र पत्र ४० पत्र ४०-४१ पत्र ४१-४२ पत्र ४३-७१ ७२-९० ९१-९४ ९४-९९ पत्र ९९ - १०५ पत्र १०६ - ११० पत्र ११० पत्र ११० - १११ पत्र पत्र पत्र चिइवंदण १ रयहरणं २ अट्ठा ३ सामाइयस्स उस्सग्गो ४ । सामाइयतियकड्ढण ५ पयाहिणं चेव तिक्खुत्तो ६ ॥ १ ॥ For Personal and Private Use Only Page #134 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay निर्यूहकः गवाक्षः । hd भणति एकारसमो दंडओ | १७ मुहपोत्तिय १ रयहरणं २ दोन्नि निसेज्जाओ ४ चोलपट्टो य ५ । संथारु ६ त्तरपट्टो ७ तिन्नि य कप्पा मुणेयव्वा १० ॥ २ ॥ अप्पडिलेहि दोसा आणाई अविहिणा वि ते चेव । तम्हा उसिक्खियव्वा पडिलेहा सेवियव्वा य ३॥ 1 द्रव्यपरिच्छेदपूर्वमिति द्रव्यं वासाः । मा हासिष्ट ओहाक् त्यागे, मायोगे सिचि अद्यतन्यां प्रयोगः । गलप्रव्रजिताऽविधिपरिपालनादिना इति मिष्टान्नादिना गलप्रव्रजितस्याऽविधिपालनादिना । पहवंते प्रभवति विद्यमाने । तानन्विषतो तानंतान् । किक्किसिघाणं जीवविशेषः । अम्हं पुण नत्थि एतन्मतमिति शेषः । भाणकोणाः पात्रबंधकोणाः । ताहे उवओगं वञ्चइ | पंचहि इति पंचभिः पूर्वोक्तैः स्थानैः । अंतः - Jain Educationa International पाक्षिकवृत्तौ पक्खसंधी अमावास्या । तो कह निज्जुतीऽणुम इति आवश्यकनिर्युक्तिः । उत्सन्नवधादिलिंगगम्यं इति उत्सन्नं बाहुल्यतः । अत्र वृद्धसंप्रदायः – हत्थुत्थरणं खरडं १ कोयवओ बूरट्टिया २ पावारो सलोमपडओ ३ नवओ जीणं ४ दढगालि धोयपोत्ती, सदसवत्थं ति भणियं होइ ५ । रालग कंगू ॥ छ ॥ संवत् १२१२ आषाढ वद १२ गुरौ लिखितेयं सिद्धांतोद्धारपुस्तिका लेखक देवप्रसादेनेति ॥ छ ॥ ग्रंथाग्रं १६७० द्वितीयखंडम् ॥ छ ॥ शिष्यांभोजवनप्रबोधनरवेः श्रीधर्मघोषप्रभोः वत्क्रांभोजविनिर्गताः कतिपयाः सिद्धांतसत्का अमी । पर्याया गणिचंद्रकीर्त्तिकृतिना संचित्य संपिंडिता: स्वस्य श्री विमलाख्यसूरिगणभृच्छिष्येण चिंताकृते ॥ छ ॥ आस्ते श्रीमदखर्वपर्वततिभिः सर्वोदयः क्ष्मातले छायाच्छन्नदिगंतरः परिलसत्पत्रावलीसंकुलः । सेवाकारिनृणां नवीनफलदोऽप्यश्रांत सांद्रद्युति [129 निश्छिद्रः सरलत्वकौतुककरः प्राग्वाटवंशः सताम् ॥ मौक्तिकहारसंकाशः समासीत्तत्र वीहिलः । श्रावको गुणसंयोगान्नराणां हृदये स्थितः ॥ For Personal and Private Use Only Page #135 -------------------------------------------------------------------------- ________________ 130] Catalogue of Palm-Leaf Mss, in the समजनि धनदेवः श्रावकस्तस्य सूनुः प्रथितगुणसमुद्रो मंजुवाणीविलासः । गगनवलयरंगत्कीर्तिचंद्रोदयेऽस्मिन् लगति न च कलंका खंजनं यस्य सत्काः ।। तस्य च भार्या यशोमती, तयोश्च पुत्रः गुणरत्नैकरोहणाचलः धर्मचंदनद्रुममलयः कीर्तिसुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठी । तस्य च-- आंबीति नाम्ना जनवत्सलाऽभूद् भार्या यशोदेवगृहाधिपस्य । यस्याः सतीनां गुणवर्णनायामाचैव रेखा क्रियते मुनींद्रैः ॥ तयोश्च पुत्रा उद्धरण-आम्बिग-बीरदेवाख्या बभूवुः । सोली-लोली-सोखीनामानश्च पुत्रिकाः संजज्ञिरे । अन्यदा च सिद्धांतलेखनबद्धादरेण जिनशासनानुरंजितचित्तेन यशोदेवश्रावकेण सिद्धांतविचारपर्यायपुस्तिका लेखयामास । पूज्यश्रीविमलाख्यसूरिंगणभृच्छिष्यस्य चारित्रिणो योग्याऽसौ गणिचंद्रकीर्तिविदुषो विद्वजनानंदिनी। शास्त्रार्थस्मृतिहेतवे परिलसज्ज्ञानप्रपा पुस्तिका ___ भक्तिप्रांचितयत्युपासकयशोदेवेन निर्मापिता ॥ यावच्चंद्ररवी नभस्तलयुषौ यावच्च देवाचलो _यावत् सप्तसमुद्रमुद्रितमही यावन्नभोमंडलम् । यावत् स्वर्गविमानसंततिरियं यावच्च दिग्दंतिन स्तावत् पुस्तकमेतदस्तु सुधियां व्याख्यायमानं मुदे ॥ छ॥ इति प्रशस्तिः समाप्ता ॥ छ ।। (6) Katicit Siddhanta Vicara and Parvava (६) कतिचित् सिद्धान्तविचार तथा पर्याय Folios - 11 Size - 13.7x2 inches Language - Prakrit, Sanskrit Condition - Fair Age of MS. - c. Latter half of 15th cent. V.S. Jain Educationa International For Personal and Private Use Only Page #136 -------------------------------------------------------------------------- ________________ No. 88 Folios - 318 II PRAKARANA SECTION ( प्रकरण विभाग ) अंतः Folios - 1-50 Language Prakrit Author - Dharmadāsa Gaņi Age of MS. - 1290 V. S. आदि: अंत: A Prakarana Manuscript प्रकरण प्रन्थ Jain Educationa International Sie (1) Upadeśamālā Prakarana (१) उपदेशमाला प्रकरण Extent - 542 Gathas Size - 16 x 2.2 inches Condition Good Folios 50-54 Language - Prakrit Author Devavācaka Age of MS. 1290 V. S. आदि: Language - Prakrit, Sanskrit नमिऊजिनवरिंदे इंदन रिंदच्चिए जगपईवे । जाव य लवणसमुदो जाव य नरखेत्तमंडिओ मेरू । ताव य रइया माला जयम्मि थिरथावरा होउ ॥ ५४२ ॥ उपदेसमालाप्रकरणं समाप्तम् || छ || मंगलं महाश्रीः ॥ ७ ॥ (2) Sthaviravali Prakaraṇa-Nandisūtramangalagāthā (२) स्थविरावली प्रकरण - नन्दिसूत्रमङ्गलगाथा Folios 54-60 Language Prakrit Author Siddhasenasūri Age of MS. - 1290 V. S. जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जे अन्ने भगवंते कालियसुयभाणुओगिए धीरे । ते पणमिण सिरसा नाणस्स परूवणं वोच्छं ॥ ५० ॥ एवं थेरावलिया सम्मत्ता ॥ छ ॥ (3) Ekavimśatisthana Prakarana (३) एकविंशतिस्थान प्रकरण Extent – 64 Gathās Size - 16 x 2.2 inches Condition Good Extent - 50Gāthās Size - 16 x 2.2 inches Condition - Good For Personal and Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 132 1 आदिः अंतः अंतः (4) [ Brhat ] Sangrahani Prakarana ( ४ ) [ बृहत् ] संग्रहणी प्रकरण Folios - 60-93 Extent - 383 Gathas Language - Prakrit Size - 16 x 2.2 inches Condition - Good Author Jinabhadra Gani Kṣamāśramaņa Age of MS. - 1290 V. S. आदि: चवण विमाणा नयरी जणया जणणीओ रिक्ख रासीओ । इय एकवीस ठाणा उद्धरिया सिद्धसे सूरीहिं । चवीसजिणावराणं असेससाहारणा भणिउं ॥ ६४॥ ॥ इति श्रीसिद्धसेनसूरिविरचितैकविंशतिस्थानकं समाप्तम् ॥ छ ॥ अंतः Catalogue of Palm-Leaf Mss. in the Folios - 94-97 Language :- Prakrit Age of MS. - 1290 V. S. आदि: निवियअटुकम्मं वीरं नमिऊण तिगरणविद्धं । उद्भियं सुयाओ पुन्वायरियकयमहव समईए । खमिव्व सुयहरेहिं तव सुयदेवयाए य ॥ ३८३ ॥ || संग्रहणीप्रकरणं समाप्तम् ॥ Jain Educationa International (5) [ śrāvaka]_Pratikramanasūtra-Vandittusūtra (५) [ श्रावक ] प्रतिक्रमणसूत्र - वंदित्तसूत्र Folios - 98-109 Language - Prakrit Author - Jinacandra Gaņi Age of MS. - 1290 V. S. Extent - 50Gathās Size - 16 x 2.2 inches Condition - Good वंदित सव्वसिद्धे धम्मायरिए य सव्वसाहू य । तिविहेण पडिक्कतो वंदामि जिणे चउव्वीसं ॥ ५० ॥ एवं पडिक्कमणसूत्रं समाप्तम् ॥ छ ॥ ( 6 ) Navapada Prakarana (६) नवपद प्रकरण For Personal and Private Use Only Extent - 138 Gathas Size - 16 x 2.2 inches Condition - Good Page #138 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदिः - अंतः नमिऊण वद्धमाणं मिच्छं सम्मं वयाई संलेहा । इय नवपयं तु एयं लिहिअं सीसेणे कक्कसूरिस्स । गणिणा जिणचंदेणं सरणटुमणुग्गहट्टं च ॥ १३८ ॥ ॥ इति नवपदप्रकरणं समाप्तम् ॥ छ ॥ Folias - 109-152 Language - Prakrit Age of MS. - 1290 V. S. आदि: अंतः— (7) āvaśyaka-niryukti- sanksepa (७) आवश्यक निर्युक्तिसंक्षेप Size - 16 x 2.2 inches Condition Good -- अंतः आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्ठाइ काव्वो ।। ५५ ।। दारं ॥ काउस्सग्गनिज्जुत्ती सम्मत्ता ॥ छ ॥ मंगलं महाश्रीः ॥ Folios - 153-157 Language Prakrit Author Santisūri Age of MS. - 1290 V. S. आदि: (8) Jivavicāra Prakarana (८) जीवविचार प्रकरण Jain Educationa International Extent - 52 Gathās Size - 16 x 2.2 inches Condition - Good वणवं वीरं नमिऊण भणामि अबुहबोहत्थं । एसो जीववियारो संखेवरुईण जाणणाहेउं । संखित्तो उद्धरिओ रुद्दाओ सुयसमुद्दाऔ ॥ ५२ ॥ समाप्तोऽयं जीवविचारः ॥ Folios - 157-164 Language Prakrit Age of MS. - 1290 V. S. (9) Kşetrasamāsa Prakarana [ Gathoddhāra (९) क्षेत्रसमास प्रकरण [ गाथोद्धार ] Extent - 86 Gathas Size - 16 x 2.5 inches Condition - Good For Personal and Private Use Only [138 Page #139 -------------------------------------------------------------------------- ________________ 134 Catalogue of Palm-Leaf Mss. in the आदि: नमिऊण सजलजलहरनिभस्सणं वद्धमाणजिणवसभं । समयक्खेत्तसमासं वोच्छामि गुरूवएसेणं ॥१॥ अंतः सयभुरमणपरियंता अवरंतो जाव रज्जुमाणेण । एएण रज्जुमाणेण लोगो चउदसरज्जुओ ॥ ८६ ।। ॥ क्षेत्रसमासप्रकरणं समाप्तम् ॥ (10) Karmavipaka Prakarana-Pracina Prathama Karmagrantha (१०) कर्मविपाकप्रकरण-प्राचीन प्रथम कर्मग्रन्थ Folios - 164-177 Extent - 168 Gathas Language - Prakrit Size - 16x2.3 inches Author - Garga Rși Condition - Good Age of MS. - 1290 V.S. (11) Pindavisuddhi Prakarana (११) पिण्डविशुद्धि प्रकरण Folios - 178-187 Extent-103 Gathas Language - Prakrit Size - 16x2.2 inches Author - Jinayallabha Gani Condition - Good Age of MS. - 1290 V. S. आदि: देविंदविंदवंदियपयारविंदेऽभिवंदिय जिणिंदे । वुच्छामि सुविहियहियं पिंडविसोहि समासेण ॥१॥ अंत: इच्चेयं जिणवल्लहेण गणिणा जं पिंडनिजुत्तिओ किंचि पिंडविहाणजाणणकए भन्वाण सव्वाण वि । वुत्तं सुत्तनिउत्तमुद्रमइणा भत्तीए सत्तीए तं सव्वं भव्वममच्छरा सुयहरा बोहिंतु सोहिंतु य ॥३॥ ॥ इति पिंडविशुद्धिप्रकरणं समाप्तम् ॥ (12) Ārādhanākulaka-Paryantārådhana Prakarana (१२) आराधनाकुलक-पर्यन्ताराधना प्रकरण Folios-187-193 Extent - 69 Gathas Language - Prakrit Size - 16 x 2.2 inches Author - Somasūri Condition - Good Age of MS. - 1290 V. S. Jain Educationa International For Personal and Private Use Only Page #140 -------------------------------------------------------------------------- ________________ [ 135 Säntinātha Jain Bhandāra, Cambay आदिः नमिऊण भणइ एवं भयवं ! समओचियं समायससु । तत्तो वागरइ गुरू पज्जंताराहणं एयं ॥ १॥ अंत: सिरिसोमसूरिरइयं पज्जंताराहणं पसमजणणं । जं अणुसरंति सम्म लहंति ते सासयं ठाणं ॥ ५९॥ आराधनाकुलकं समाप्तम् ॥ छ । (13) Aturapratyākhyāna [ Prakirnaka] (१३) आतुरप्रत्याख्यान [प्रकीर्णक] Folios - 193-196 Extent..43 Gathas Language - Prakrit Size - 16 x 2.2 inches Age of MS. - 1290 V. S. Condition - Good आदिः अरहंता मंगलं मज्झ अरहंता मज्झ देवया ।। अरहंते कित्तइत्ताणं वोसिरामि त्ति पावगं ॥१॥ अंतः संजोगमूला जीवेण पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्वं तिविहेण वोसिरे ॥ ४३ ॥ छ । आउरपञ्चक्खाणं सम्मत्तं ॥ छ । (14) Samvegamanjarikulaka (१४) संवेगमंजरीकुलक Folios - 196-198 Extent-33 Gathas Language - Prakrit Size - 16 x 2.2 inches Author - Devabhadrasūri Condition - Good Age of MS. - 1290 V.S. आदि: सद्देसणमलयानिलमंजरियविसुद्धभावसहयारो । अंत: सुलहा भवलच्छीलद्धमणुयसिरिदेवभहस्स ॥ ३१।। संवेगमंजरिमिमं सवणावयंसभावं० ॥ ३३ ॥ संवेगमंजरीकुलकं समाप्तम् ॥ छ॥ Jain Educationa International For Personal and Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 1361 Catalogue of Palm-Leaf Mss. in the (15) Vairāgyakulaka कुलक Folios - 199-201 Extent-22 Gathas Language - Prakrit Size - 16x2.2 inches Author - Devendra Sadhu Condition - Good Age of MS. - 1290 V. S. आदिः जम्मजरामरणजले नाणाविहवाहिजलयराअन्ने । भवसायरे अपारे दुलहं खलु माणुसं जम्मं ॥१॥ अंत: ता मा कुणसु पमायं इंदियवसगो य मा तुमं होसु । देविंदसाहुमहियं सिवसुक्खं जेण पाविहिसि ॥ २२॥ छ । (16) Bhāvanākulaka (१६) भावनाकुलक Folios-201-202 Extent - 15 Gathas. Language - Prakrit Size - 16 x 2.2 inches Author - Dhaneśwarasuri Condition - Good Age of MS. - 1290 V. S. आदि: गुरुवेयणविहुरेण वि जिणसासणभाविएण सत्तेण । सुहझाणसंधणथं सम्मं परिभावियध्यमिणं ॥१॥ अंत: इय भावणाइ व वज्जिय तं होसुः धम्मझाणरओ । जेण हयसयलकम्मो सिवसुक्खधणेसरो होसि ॥ १५॥छ । (17) Navatattva Prakarana (१७) नवतत्त्व प्रकरण Folios - 202-204 Extent-21 Gathas. Language -- Prakrit Size - 16 x 2.2 inches Age of MS. - 1290 V. S. Condition - Good आदि: जीवाऽजीवा पुग्नं पायाऽऽसव संवरो य निजरणा । बंधो मुक्खो य तहा नव तत्ता हुंति नायव्वा ॥ १ ॥ अंत: अंतोमुहुत्तमित्तं पि फासियं हुज जेहिं सम्मत्तं । तेसिं अवड्ढपुग्गलपरियट्टो चेव संसारो॥२१॥ छ॥ . Jain Educationa International For Personal and Private Use Only Page #142 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [137 (18) Samyaktvakulaka (१८) सम्यक्त्व कुलक Folios -204-205 Extent - 17 Gathas Language - Prakrit Size -16x2.5 inches Age of MS. - 1290 V. S. Condition - Good आदि: चउ सद्दहण तिलिंगं दस विणय ति सुद्धि पंचगयदोस । अट्ठ पभावण भूसण लक्खण पंचविहसंजुत्तं ॥ १॥ अंत: सम्मट्ठिी जीवो विमाणवजं न बंधए आउं । जइ वि न सम्मत्तजढो अह व न बद्धाउओ हुज्जा ॥ १७॥ छ॥ (19) Dharmalaksana (१९) धर्मलक्षण Folios -205-206 Size - 16 x 2.2 inches Language - Sanskrit Condition - Good Age of MS. - 1290 V. S. आदिः धर्मार्थ क्लिश्यते लोको न च धर्म परीक्षते । कृष्णं नीलं सितं रक्तं कीदृशं धर्मलक्षणम् ? ॥१॥ अंतः ___ संयमो नाम प्राणिदया इंद्रियनिरोधश्चेति । तपो नाम इच्छानिरोधः । त्यागो नाम निर्ममत्वं । अकिंचन्यं नाम निःपरिग्रहत्वं । ब्रह्मचर्य नामामैथुनत्वम् । एष दशलक्षणो धर्मः सर्वज्ञैः परिकीर्तितः । ज्ञात्वा चैव हि कृत्वा च गच्छंति परमं पदं ॥ छ । धर्मलक्षणं समाप्तम् ॥ छ॥ (20) [Prasnottara] Ratnamalika (२०) [प्रश्नोत्तर] रत्नमालिका Folios-206-208 Extent - 28 Aryas Language - Sanskrit Size - 16x2-2 inches Author - Vimalasūri Condition - Good Age of MS.-1290 v. s. आदि: कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कंठस्थितया विमलप्रश्नोत्तररत्नमालिकया ? ॥ १॥ १८ Jain Educationa International For Personal and Private Use Only Page #143 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss, in the 138] अंत: इति कंठगता विमलप्रश्नोत्तररत्नमालिका येषाम् ॥ ते मुक्ताभरणा अपि विभांति विद्वत्समाजेषु ॥२७॥ रचिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं कंठगता कं न भूषयत्ति ? ॥२८॥ ॥ रत्नमालिका समाप्ता ॥ छ । (21) Atmānusāsana (२१) आत्मानुशासन Folios-209-215 Age of MS. - 1290 V. S. Language - Sanskrit Extent - 77 Aryas Author - Parsvanaga Size - 16 x 2.2 inches Date of Composition - 1042 V. S. Condition - Good आदि: सकलत्रिभुवनतिलकं प्रथमं देवं प्रणम्य सर्वज्ञम् । आत्मानुशासनमहं स्वपरहिताय प्रवक्ष्यामि ॥१॥ अंत: इति पार्श्वनागविरचितमनुशासनमात्मनो विभावयताम् । सम्यग्भाधेन नृणां न भवति दुःखं कथंचिदपि ॥ ७६ ।। द्वयर्गलचत्वारिंशत्समधिकवत्सरसहस्रसंख्यायाम् । भाद्रपदपूर्णिमास्यां बुघोत्तराभाद्रपदिकायाम् ॥ ७७ ॥ आत्मानुशासनं समाप्तम् ॥ छ । सं० [१२] ९० माह वदि १ साहु० सहदेव पुत्र० खेढा गोसलमात्रा सौभागदेवि योग्य लिखापिता । (22) Yogasastra-First Four Prakasas (२२) योगशास्त्र-आद्यप्रकाशचतुष्क Folios-216-252 Extent -500 Granthas Language - Sanskrit Size - 16 x 2.2 inches Author -Hemacandrācārya Condition - Good Age of MS. - 1290 V. S. आदि: ॥ अर्हम् ॥ नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥१॥ अंत: प्रसन्नवदनः पूर्वाभिमुखो वाऽप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३५ ॥ Jain Educationa International For Personal and Private Use Only Page #144 -------------------------------------------------------------------------- ________________ Santinātħa Jain Bhandāra, Cambay [: 1801 इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचंद्रविरचितेऽध्यात्मोपनिषनाम्नि संजातपटबंधे श्रीयोगशास्त्रे चतुर्थप्रकाशः ॥ छ ॥ ग्रं० ५०० ॥ छ॥ (23) Upāsakadasaigasātra (२३) उपासकदशाङ्गसूत्र Folios-253-303 Extent - 812 Granthas Language - Prakrit Size - 16x2.2 inches Age of MS. - 1290 V. S. Condition - Good (24) Navatattvana Bhedo (२४) नवतत्त्वना मेदो Folios - 304 to -? Size - 16 x 2.2 inches Language - Gujarāti Condition - Good Age of MS.- 1290 V. S. आदि: जीव चउदहा भेद १४ एकें० सूक्ष्म अ० एकेंद्रउ सूक्ष्म पर्याप्तउ एके० बा० अ० एकेंद्रउ बादरु पर्याप्तउ बेंदिउ अपर्याप्तउ ॥ छ । (25) Pratyākhyāna Devavandanaka Vandanaka Sūtras (२५) प्रत्याख्यान देववंदनक वंदनक सूत्रो Folios -?-318 Size - 16 x 2.2 inches Language - Prakrit Condition - Good Age of MS.-1290 V. S. देववंदणवंदणकं समाप्तम् ॥ छ । संवत् १२९० वर्षे माघ वदि १ गुरु दिने वरहुडिया नेमडसुत साहु सहदेव पुत्र सा० षेढा गोसलेन मातृ सौभाग्यदेवियोथ लिखापितम् ॥छ॥ शुभं भवतु लेखकपाठकयोः ॥ छ । लिखितं विजापुरे । लिखापितं लाहडेन । लिखितं पंडित अमलेण ॥ छ । No. 89 Paicasātra -पंचसूत्र Folios - 16 Size -16x2.2 inches Language - Prakrit Condition - Good Age of MS.-c. Latter half of 13th cent. V.S... . आदिः ॥3॥ नमो वीतरागाणं सव्वतणं देविंदपूइयाणं जहट्टियवत्थुवाईणं तेलोक्कगुरूणं अरहंताणं भगवंताणं Jain Educationa International For Personal and Private Use Only Page #145 -------------------------------------------------------------------------- ________________ 140 ] Catalogue of Palm-Leaf Mss. in the अंत: एसा करुण त्ति वुच्चइ । एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेयससाहिगि त्ति ।। छ । पञ्चज्जफलसुत्तं ॥ समत्तं पंचसुत्तं ॥ छ॥ A Prakarana Manuscript प्रकरण ग्रन्थ No.90 Folios - 178 Language - Prakrit & Sanskrit (1) Upadesamāla Prakarana (१) उपदेशमाला प्रकरण Folios - 37 Extent - 543 Gathas Language - Prakrit Size - 14.5x2.5 inches Author - Dharmadāsa Gani Condition - Good Age of MS. - C. Latter half of 13th cent. V. S. (2) Upadesamala Prakarana-Puspamala Prakarana (२) उपदेशमाला प्रकरण-पुष्पमाला प्रकरण Folios - 37-70 Extent-505 Gathas Language - Prakrit Size - 14.5 x 2.5 inches Author - Maladhāri Hemacandrasuri Condition - Good Age of MS.-c. Latter half of 13th cent. V. S. (3) Yogasastra-First Four Prakasas (३) योगशास्त्र-आद्यप्रकाशचतुष्क Folios - 70-98 Age of MS. -- c. Latter half Language - Sanskrit . of 13th cent. V. S. Author - Hemacandrācārya Size - 14.5 x 2.5 inches Condition - Good (4) Vitaragastotra (४) वीतरागस्तोत्र Folios-98-110 Age of MS. - C. Latter half Language - Sanskrit of 13th cent. V. S. Author - Hemacandrācārya Size-14.5x2.5 inches Condition - Good आदि: यः परात्मा परंज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनंति यम् ॥ १॥ अंत: श्रीहेमचंद्रप्रभवाद् वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ॥ ९॥छ । Jain Educationa International For Personal and Private Use Only Page #146 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandara, Cambay [ 141 इति वीतरागस्तोत्रे आशीस्तवो विंशः प्रकाशः ॥ छ ॥ विंशतिवीतरागस्तवाः समाप्ताः ॥ छ॥ (5) Brhatsarigrahani Prakarana (५) बृहत्संग्रहणी प्रकरण Folios-111-145 Extent-523 Gathas Language - Prakrit Size - 14.5x2.5 inches Author - Jinabhadra Gaņi Ksamāśramaņa Condition - Good Age of MS. - c. Latter half of 13th cent. V. S. आदि: निद्ववियअट्रकम्मं वीरं नमिऊण तिगरणविसुद्धं । नाणमणंतमहत्थं ता संगहणि त्ति नामेणं ॥ १॥ अंत: जाव य मदरसेलो जाव य गयणम्मि तारयसमूहो । तावेसा संगहणी लिहिया थिरथावरा होउ ।। ५२२ ॥ अक्खरमत्ताहीणं जं मे लिहियं अयाणमाणेणं । तं सव्वं खमह महं जिणवयणविणिग्गया वाणी ॥ छ ॥ संगहणीसुत्तं संमत्तं ।। छ। (6) Jambudvipa Ksetrasamāsa Prakarana (६) जम्बूद्वीप क्षेत्रसमास प्रकरण Folios - 145-151 Extent - 89 Gāthās Language - Prakrit Size - 14.5x2.5 inches Age of MS.-c. Latter half of 13th cent. V.S. Condition - Good आदि: नमिऊण सजलजलहरनिभस्सणं वद्धमाणजिणवसभं । समयक्खित्तसमासं वुच्छामि गुरूवएसेणं ॥ १॥ अंतः छत्तीसं च सहस्सा तइया मेहला समक्खाया। एयं मेरुपमाणं भणियं तियलुक्कदंसीहिं ॥ ८९ ॥ खित्तसमासपगरणं सम्मत्तं ॥ छ । (7) Dharmopadesamala Prakarana (७) धर्मोपदेशमाला प्रकरण Folios-151-158 Extent -101 Gathas Language - Prakrit Size - 14.5 x 2.5 inches Age of MS.-c. Latter half of 13th cent. V.S. Condition -Good Jain Educationa International For Personal and Private Use Only Page #147 -------------------------------------------------------------------------- ________________ 142] Catalogue of Palm-Leaf Mss. in the आदि सिज्झउ मज्झ वि सुयदेवि! तुझ सरणाओ सुंदरा झत्ति । धम्मोवएसमाला विमलगुणा जयपडाय व्व ॥१॥ अंत: मइभेएण जमाली पुबग्गहियम्मि हवइ गोविंदो । संसग्गि सागभिक्खू गुट्ठामाहिल अभिनिवेसे ॥ १०१॥ इति धर्मोपदेशमालाप्रकरणं समाप्तम् ॥ छ॥ (8) Vivekamanjari Prakarana ( Folios -158-167 Language - Prakrit Author - Āsada Date of Composition - 1248 V. S. विवेकमंजरी प्रकरण Age of MS.- c. Latter half of 13th cent. V. S. Extent - 144 Gathas Size - 14.5x2.5 inches Condition - Good आदि: सिद्धिपुरसत्थवाहं वीरं नमिऊग चरमजिगनाहं । सवणसुहारससरियं वोच्छामि विवेकमंजरियं ॥ १ ॥ सिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण । इय आसडेण रइयं वसुजलहिदिणेसवरिसम्मि ॥ ४४ ॥ इति विवेकमंजरीप्रकरणं समाप्तम् ॥ छ । (9) Egunatisi Bhayana (९) एगुणतीसीभावना Folios-168-169 Extent-30 Gathas Language - Prakrit Size - 14.5 x 2.5 inches Age of MS. - c. Latter half of 13th cent. V. S. Condition -Good आदिः संसारम्मि असारे नत्थि सुहं वाहिवेयणापउरे । जाणंतो इह जीवो न कुणइ जिणदेसियं धम्मं ॥१॥ अंत: संसारे हयविहिणा महिलारूवेण मंडियं पासं ।। बझंति जाणमाणा सुयाणमाणा य बझंति ॥ ३० ॥ ॥ एगुणतीसीभावना समाप्ता ॥ छ.।। शुभं भवतु समस्तसंघस्य ॥ छ ।। Jain Educationa International For Personal and Private Use Only Page #148 -------------------------------------------------------------------------- ________________ Santinātka Jain Bhandāra, Cambay [143 (10) Sravakavidhi Kulaka (१०) श्रावकविधि कुलक Folios- 170-171 Extent - 21 Gathas Language - Prakrit Size - 14.5 x 2.5 inches Author - Dhanapăla Condition - Good Age of Ms.-c. Latter half of 13th cent. V.S. आदि: जत्थ पुरे जिणभवणं समयविऊ साहुसावया जत्थ । तत्थ सया वसियव्वं पउरजलं इंधणं जत्थ ॥ १॥ अंत: इयरारुणदुक्खिधणवालयजिणइंदरुंदचलणेसु । जो कुणइ परमभत्ती नित्थिन्नो तेण संसारो ॥ २१ । ॥ श्रावकविधिः समाप्ता ॥ छ । (11) Pravrajya Vidhāna Prakarana (११) प्रवज्याविधान प्रकरण Folios-171-173 Extent - 25 Gāthās Language - Prakrit Size - 14.5x2.5 inches Age of MS.- c. Latter half of 13th.cent. V. S. Condition-Good मादिः संसारविसमसायरभवजलपडियाण संसरंताण । जीवाण कह वि जइ होइ जाणवत्त व मणुयत्तं ॥ १ ॥ अंत: जइ सि कयव्यवसाओ धम्मज्झयउसियस्स तव दूरं । गिन्ह लहुं रयहरणं कम्मरयपमज्जणं धीर ! ॥ २५ ॥ ॥ पव्वजाविहाणपगरणं सम्मत्तं ॥ छ । (12) Sanjamamanjari (१२) संजमंजरी Folios-173-175 Extent -35 Gathas Language - Prakrit Size - 14.5 x 2.5 inches Author - Maheśvarasuri Condition - Good Age of MS. - c. Latter half of 13th cent. v.s. आदि: नमिऊण नमिरतियसिंदविंदसिरमउडलीढपयवीढं । पासजिणेसं संजमसरूवसंकित्तणं काहं ॥१॥ For Personal and Private Use Only Jain Educationa International Page #149 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss. in the 144] अंतः समहं भूसण गयवसण संजममंजरि एह । कहइ महेसरसूरि गुरू कन्नि कुणंत सुणेह ॥ ३५ ॥ ॥ संजममंजरी संमत्ता ।। छ । (13) Rsabhapancasika . (१३) ऋषभपंचाशिका Folios -175-178 Extent-50 Gathas Language - Prakrit Size -14.5x2.5 inches Author - Dhanapala Condition - Good Age of MS. - c. Latter half of 13th cent. V.S. आदि: जय जंतुकप्पपायव ! चंदायवरायपंकयवणस्स । सयलमुणिगामगामणि ! तिलोयचूडामणि ! नमो ते ॥ १॥ अंत: इय झाणग्गिपलीवियकम्मिधण! बालबुद्धिणा वि मए । भत्तीइ थुओ भव भवसमुद्दबोहित्थ ! बोहिफलो ।। ५० ॥ ॥ इति श्रीऋषभदेवपंचाशिका पंडितधनपालविरचिता समाप्ता इति भद्रम् ।। छ । शुभं भवतु समस्तसंघस्य ॥ छ । No. 91 Upadesamala and Other Prakarana Folios - 160 Language - Prakrit & Sanskrit (1) Upadesamala Prakarana (१) उपदेशमाला प्रकरण Folios - 1-39 Extent-540 Gathas Language - Prakrit Size -16.2x2 inches Author - Dharmadāsa Gani Condition - Good Age of MS. - 1325 V. S. (2) Puspamala Prakarana (२) पुष्पमाला प्रकरण Folios-39-74 Extent -505 Gathas.. Language - Prakrit . Size-16.2x2 inches Author - Maladhāri Hemacandrasûri Condition - Good Age of MS.-1325 v. s. Jain Educationa International For Personal and Private Use Only Page #150 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [ 145 (3) Sraddhadinakrtya Prakarana (३) श्राद्धदिनकृत्य प्रकरण Folios - 75-97 Extent-340 Gathās Language - Prakrit 'Size - 16.2x2 inches Age of MS. - 1325 y. S. Condition - Good (4) Avasyakaniryukti-uddhāra-saiksepa (४) आवश्यकनियुक्तिउद्धार-संक्षेप Folios-98-135 Size - 16.2x2 inches Language - Prakrit Condition - Good Age of MS. - 1325 v.s. . (5) Pindavisodhi Prakarana (५) पिंडविशोधि प्रकरण Folios-136-144 Extent -103 Gathas Language - Prakrit Size - 16.2 X 2 inches Author - Jinavallabha Gaņi Condition - Good Age of MS. - 1325 V, S. (6) Arādhanäkulaka-Paryantārādbană Prakaraņa (६) आराधनाकुलक-पर्यन्ताराधना प्रकरण Folios-145-150 Extent - 69 Gathas Language - Prakrit Size - 16.2x2 inches Author - Somasuri Condition - Good Age of MS. - 1325 V. S. आदि: नमिऊण भणइ एवं० अंत: सिरिसोमसूरिरइयं पजंताराहणं पसमजणणं । जे अणुसरंति सम्मं लहंति ते सासयं ठाणं ॥ ६९ ॥ ॥ आराधनाकुलकम् ॥ छ । (7) Dharmaratna Prakarana (७) धर्मरत्न प्रकरण Folios-151-160 Extent -145 Gathas Language - Prakrit Size - 16.2x2 inches Author - Säntisūri Condition - Good Age of MS. - 1325 V. S. मादि: नमिऊण सयलगुणरयणकुलहरं विमलकेवलं वीरं । धम्मरयणत्थियाणं जणाण वियरेमि उवएसं ॥ १ ॥ Jain Educationa International For Personal and Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 14611 Catalogue of Palm-Leaf Mss. in the अंत: इय धम्मरयणपगरणमणुदियहं जे मणम्मि भाविति । ते गलियकलिलपंका निव्वाणसुहाइं पाविति ॥ १४५ ॥ ॥ धम्मरयणपगरणं सम्मत्तं ॥ छ । मंगलं महाश्रीः ॥ छ ॥ शुभं भवतु लेखकपाठकावधारणादिसमस्तश्रावकलोकजनानाम् ॥ छ ॥ सं. १३२५ वर्षे माघ बदि ९ सोमेऽयेह वीजापुरे महाराजश्रीमदर्जुनदेवकल्याणविजयराज्ये तन्नियुक्त महं० श्रीसोमप्रतिपत्तौ मालवकेत्यश्रावक सा० रामचंद्रसुत सा० कुम्वराकस्य पठमश्नेयोर्थ स्वाध्यायपुस्तिका ठकु० विक्रमसिंहेन लिखिता ॥ छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ । No. 92 (1) Samavasaranastava (१) समवसरणस्तव Folios - 1-4 Extent.-24 Gathas Language - Prakrit Size - 13x1.5 inches Author - Dharmaghoşa süri Condition - Good Age of MS. - c. first half of 16th cent. V. S. आदिः थुणिमो केवलिवत्थं वरविजाणंदधम्मकित्तित्थं । देविंदनयपयत्थं तित्थयरं समवसरणत्थं ॥ १॥ अंत: दुत्थियसमत्थअत्थियजगपत्थियअत्थसत्थसुसमत्थो । इत्थं थुओ लहु जणं तित्थयरो कुण सुपयत्थं ॥ २४ ॥ समवसरणस्तवनम् ॥ छ॥ (2) Ajitasāntistava (२) अजितशान्तिस्तव Folios - 4-12 Extent - 40 Gātbās Language - Prakrit Size - 13 x 1-5 inches Author:- Nandisena Condition-Good Age of MS. -C. First half of 16th cent. V. S. . (3) Virastuti (३) वीरस्तुति Folios-12-15 Extent-21 Gathas Language - Prakrit Size - 18x1.5 inches Age of MS.-C. First half of 16th cept. V.S. Condition - Fair Jain Educationa International For Personal and Private Use Only Page #152 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay मादिः - अंतः Folios - 15-17 Language - Prakrit Age of MS. - c. First half of 16th cent. V. S. आदि: अंत: इआ समणे भयवं महावीरे जिणुत्तमे । इय परमपमोया संधुओ वीरनाहो परमपसमदाणा देउ तुलं क्णं मे । असम सुहदुद्देसुं सत्तसिद्धी भवेयुं कणयकयवरेसुं सत्तुमित्तेषु वा वि ॥२१॥ (4) Vardhamānastuti (४) वर्धमानस्तुति Folios - 17-21 Language Prakrit Age of MS. - c. First half of 16th cent. V. S. आदि: नमिऊग संखसत्थियचक्कंकुस कमलपंतिदुल्ललियं । भवियाण भवविणासा कमजुयलं वज्रमाणस्स ॥ १ ॥ (5). Bhayaharastotra ( ५ ) भयहरस्तोत्र भयहरणं समाप्त ॥ छ ॥ Jain Educationa International Extent - 18 Gathas Size - 13 x 1.5 inches Condition Fair नमिऊण पणयसुरगणचूडामणिकिरणरंजियं मुणिणो । सुरनरकिन्नरजुवईहिं संधुओ जयउ पासजिणो ॥ २२ ॥ Folios - 22nd: Language Sanskrit Author Acarya Haribhadrasūri Extent - 22 Gāthās Size - 13 x 1.5 inches Condition Fair (6) Sarsāradāvāstuti [ Incomplete ] (६) संसारदावास्तुति [अपूर्ण ] Age of MS. - c. First half of 16th cent. V. S. Size - 13 x 1-5 inches Condition - Fair Folios - 20-48 Language' - Prakrit Author-SrCandrasuri Age of MS. - c. First half of 14th cent. V. S. (7) Srleandrīyā Sangrahani (७) श्रीचंद्रीया संग्रहणी [ 147 Extent - 12-273 Gathas Size - 13:2 x 17 inches Condition - Good For Personal and Private Use Only Page #153 -------------------------------------------------------------------------- ________________ 148 ) Catalogue of Palm-Leaf Mss. in the (8) Praśamarati Prakaraṇa (c) Tata T&TO Folios - 2-27 Extent - 313 Āryās Language - Sanskrit Size - 12.5 x 1.5 inches Author - Umāswāti Väcaka Condition - Good Age of MS.-c. First half of 13th cent. V. S. (9) Praśnottararatnamālikā (8) T Folios - 27-30 Language - Sanskrit Author - Vimalācārya Age of MS.-c. First half of 13th cent. V.S. TTATOT Extent - 28 Aryās Size - 12.5 x 1.5 inches Condition - Good No. 93 Pañcāśaka Prakaraņa artTAROT Folios - 75 Age of MS.-c. Latter half Language - Prakrit of 12th cent. V.S. Author - Ācārya Haribhadra Size - 14.5 x 1.7 inches Condition - Good General Remarks - The last folio is illuminated but is torn into pieces. No. 94 (1) Yogaśāstra (Prakāśa V-XII), with Commentary () TTIQ TT 4-88 GT Folios - 105-198 Extent - 1320 Granthas Language - Sanskrit Size - 12.7 x 2.2 inches Author - Hemacandrācārya Condition - Good Age of MS.-c. First half of 14th cent. V. S. General Remarks - Fol. 105 contains an illustration of Goddess Laksmi, Fol. 197 of Goddess Sarasvati, Fol. 106 of a Tirthankara and Fol. 198 of Devasūri, that on fol. 106 has been spoiled. (2) Gautamappccha Prakaraņa () aaTaeT TATO Folios - 198–202 Extent - 54 Gathās Language - Prakrit Size - 12.7 x 2.2 inches Age of MS. - C. First half of 14th cent. V. S. Condition - Good (3) Jīva-upālambha Prakaraņā (3) sa-3910H TETO Folios – 202-204 Extent - 25 Găthas Language - Prakrit Size - 12.7 x 2.2 inches Author - Nemikumāra Condition - Good Age of MS.-C. First half of 14th cent. V. S. Jain Educationa International For Personal and Private Use Only Page #154 -------------------------------------------------------------------------- ________________ Säntinátha Jain Bhandāra, Cambay 1149 आदिः धम्मोवएसजुत्तं उवलंभं तस्स जीव ! दाहामि । थेवं पि तए न हु रूसियव्वयं भावओ सुणसु ॥ १॥ अंतः इय सोयं जीव ! तुमं नेमिकुमारस्स भासियं कुणसि । जेणुवलंभं न लहसि गच्छसि पुण सासयं ठाणं ॥ २५॥ ॥ जीवउपालंभप्रकरणं ॥ छ । (4) (Jambūdvīpa ] Kșetrasamāsa Prakaraņa (४) [जम्बूद्वीप क्षेत्रसमास प्रकरण Folios-202-212 Extent-91 Gathas Language - Prakrit Size - 12.7 x 2.2 inches Age of MS. - C. First half of 14th cent. V. S. Condition - Good (5) Danavidhi Prakarana (५) दानविधि प्रकरण Folios - 212-213 Extent-25 Gathas Language - Prakrit Size -12.7 x 2.2 inches Age of MS. - c. First half of 14th cent. v. s. Condition - Good आदि: धम्मोवग्गहदाणं दिज्जइ धम्मद्वियाण नरनाह !। जे खंतिमद्दवऽज्जवनियमपरा मोत्तिबंभयरा ॥ १ ॥ अंत: वड्ढइ जेण भवोहो गम्मइ नरयम्मि जेण धम्मेण । सो मिच्छाछाइयलोयणाण धम्मो मणे ठाइ ॥ २५ ॥ दानविधिप्रकरणम् ॥ छ । (6) Sravakavidhi Prakarana (६) श्रावकविधि प्रकरण Folios-213-215 Extent - 21 Gathas Language-Prakrit. Size - 12.7x2.2 inches Author - Dhanapāla Condition - Good Age of MS.-c. First half of 14th cent. V.S. मादि: जत्थ पुरे जिणभवणं० अंत: . इय दारुणदुक्खिधणवालय जिणचंद० ॥ २१ ॥ ॥ इति श्रावकविधिप्रकरणम् ॥ छ । Jain Educationa International For Personal and Private Use Only Page #155 -------------------------------------------------------------------------- ________________ 1501 Catalogue of Palm-Leaf Mshi. in the (7) Navakāra Prakarana (७) नवकार प्रकरण Folios - 215-217 Extent-25 Gathas Language - Prakrit Size - 12.7x2.2 inches Age of MS.-c. First half of 14th cent. V. S. Condition -Good आदि: घणघायकम्ममुक्का अरहंता तह य सव्वसिद्धा य । आयरिय उवज्झाया पवरा तह सव्वसाहू य ॥ १ ॥ अंतः - जिणसासणस्स सारो चउदहपुष्वाण जो समुद्धारों। जस्स मणे नवकारो संसारो तस्स किं कुणइ ॥ २५ ॥ छ । नवकारप्रकरणं ॥ छ । (8): Srāvaka Pratikramaņasūtra-Vandittusūtra (८) श्रावकप्रतिक्रमणसूत्र-वंदित्तुसूत्र Folios-217-221 Extent -- 50 Gathās Language - Prakrit Size-12.7x2.2 inches Age of MS.--c. First half of 14th cent. V.S. Condition -Good (9) Karemibhantesutra Aticara- Gatha etc. (९) करेमिभंतेसूत्र अतिचार गाथा आदि Folios-221-222 Size - 12.7x2.2 inches Language - Prakrit Condition - Good Age of MS. - c. First half of 14th cent. v. s. (10) [ Prasnottara] Ratnamalika (१०) [प्रश्नोत्तर] रत्नमालिका Folios - 222-225 Extent - 28 Aryas' Language-Sanskrit Size - 12.7x2.2 inches: Author - Vimalācārya Condition -Good Age of MS.-c. First half of 14th cent. V..S. (11) Dharmalaksana (११) धर्मलक्षण Folios -225-226 Age of MS. - c. First helt. Language - Sanskrit of 14th cent. V. S. Author - Jinavallabha Gani Size - 12.7 x 2.2 inches Condition -Good. Jain Educationa International For Personal and Private Use Only Page #156 -------------------------------------------------------------------------- ________________ [151 Santinātha Jain Bhandāra, Cambay (12) [Parica ] Kalyanaka Stavana (१२) [पंच] कल्याणक स्तवन Folios-226-228 Extent - 26 Gathas Language - Prakrit Size - 12.7x2.2 inches Age of MS.-C. First half of 14th cent. V. S. Condition - Good General Remarks - Fols. 229-231 missing. (13) Ajitasantistava (१३) अजितशान्तिस्तव Folios-233-236 Extent -40 Gathas Language - Prakrit Size - 12.7 x 2.2 inches Author - Nandisena Condition - Good Age of MS. - c. First half of 14th cent. V. S. General Remarks - Fols. 234-235 missing. (14) Vairasāmicariu (१४) वहरसामिचरिङ Folios - 236-256 Age of MS. - C. First half Language - Apabhramsa of 14th cent. V. S. Author - Varadatta Size - 12.7x2.2 inches , Condition - Good आदिः ॥ॐ नमः सर्वज्ञाय ॥ अहु जग ! निसुणेज्जहो कन्न धरेजहो वइरसामिमुणिवरचरीउ। . साहुंडं सुमणोहरु भवसयदोत्तर जिं जिणवयणु समुद्धरिउ ॥१॥... पत्र २४६ जणमणआणंदहि, नयणाणंदहि, सुहइ सणेहु वहतियहे । 'जिणसासणि भवद्गृहनासणि लक्ष्य दिक्ख गुणावंति ए ॥ वइरसामिसंधिप्रकरणं समाप्तम् ॥ छ । कडवेहिं दसहिं वि पढमसंधि, विरइय वरदत्तिहिं पवरबंधि । जं उवरि वित्तु निसुणेहि तं पि, सूरिहिं उवएसं कहिउ किं पि ॥ अंत: मुणिवर वरदत्तिं जिणवरमत्तिं चहरसामिगणहस्चरिउ । साहिजउ भाबि मुच्चहु पाविं जिं तिहुयणु गुणगणभरिउ ॥ ॥ वदरसामिचरितं समाप्तम् ॥ छ । (15) Catuhsarana Prakiryaka-Laghu (१५) चतु:शरण प्रकीर्णक-लघु Folios-256-258. Extent -27 Gathas Language - Prakrit Size - 12.7 x 2.2 inches Age of MS.-c. First half of 14th cent. V.S. Condition-Good General Remarks - Fol. 257 missing. Jain Educationa International For Personal and Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 152] Catalogue of Palm-Leaf Mss. in the (16) Ratnatrayakulaka (१६) रत्नत्रयकुलक Folios - 258-261 Extent - 31 Gāthās Language - Prakrit Size - 12.7 x 2.2 inches Author - Municandrasuri Condition - Good Age of MS.-c. First half of 14th cent. V. S. आदि: चंदद्धसमनिडालं झंपियनीसेसकुगइपायालं । मंगलकमलमरालं वंदे वीरं गुणविसालं ॥१॥ अंत: रयणत्तयकुलयमिणं रइयं मुणिचंदसूरिणा समं । भव्वा भाविता पुण हवंति सुविसुद्धसम्मत्ता ॥ ३१॥ रत्नत्रयकुलकं समाप्तम् ॥ छ । (17) Satrulijayamandana Rsabhadevastaka (१७) शत्रुजयमंडन ऋषभदेवाष्टक Folios-261-262 Extent -9 Karikas Language - Sanskrit Size - 12.7 x 2.2 inches Age of MS.-c. First half of 14th cent. V.S. Condition - Good मादि: प्रत्याशप्रसरत्कषायविषयज्वालाकरालादितो दूरीभूय भयंकराद् भवदवाद् व्यामोहधूमांधितः । श्रीशत्रुजयशैलपावन ! जिन ! त्वद्वत्क्रचंद्रातपो ____पास्तिध्वस्ततमाः शमामृतहदे दाहं कदाऽहं क्षिपे ? ॥ १ ॥ अंत: संसारे सुखहेतुवस्तुविषयैरुत्संगितैः संगतै दत्तं देव तदन्यदेव तदियं................। ................भिमं भवभवाकूपारपारंगम श्रीशत्रुजयमंडनेन भवता भावी कदा संगमः ? ॥ ८॥ ...........वा पृथुमनोरथवल्लयो मे। विश्वैकमित्र ! भगवन् ! भवतः प्रसादा. ....................॥ ९॥छ॥ Jain Educationa International For Personal and Private Use Only Page #158 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay No. 95 Folios - 1-36 Language Sanskrit Author Acarya Hemacandra Age of MS. - c. First half of 14th cent. V. S. (1) Yogaṣastra [First 4 Prakāśas] (१) योगशास्त्र [ आद्यप्रकाशचतुष्क ] Folios -36-40 Language - Prakrit Author Deva Vācaka Age of MS. c. First half of 14th cent. V. S. (2) Sthavirāvalī-Nandisutramangala (2) ufacıact-iЯggins Extent 50 Gāthās Size 14.5 x 2.2 inches Condition - Good Folios 40-45 Language Prakrit Author - Nandişeņa Age of MS. c. First half of 14th cent. V. S. - Folios 45-69 Language Prakrit Author SriCandrasuri Age of MS. c. First half of 14th cent. V. S. २० (3) Ajitaśantistava (3) faufaeaa Folios 69-77 Language - Sanskrit Author Jinavallabha Gani Age of MS.-c. First half of 14th cent. V. S. Jain Educationa International (4) Sangrahani Prakarana (8) ALÓÛ AKCO 470 Granthas Extent Size 14.5 x 2.2 inches Condition - Good Folios 77-84 Långuage Sanskrit Author - Pārsvanāga Date of Composition 1042 V. S. (5) Pindaviśuddhi Prakarana (4) fquefagfe co Extent 104 Gāthās Size 14.5 x 2.2 inches Condition Good [ 153 Extent 42 Gāthās Size 14.5 x 2.2 inches Condition Good - (6) Atmanuśāsana (8) EA Extent 275 Gāthās Size 14.5 x 2.2 inches Condition Good Age of MS. - c. First half of 14th cent. V. S. Extent-77 Granthas Size 14-5 x 2.2 inches Condition - Good For Personal and Private Use Only Page #159 -------------------------------------------------------------------------- ________________ 154] Folios 84-86 Language - Sanskrit Author - Vimalācārya Age of MS. - c. First half of 14th cent. V. S. (8) Dharmalakṣaṇa (<) (7) Praśnottararatnamālikā () ac canfaa Extent - 28 Āryās Size 14.5 x 2.2 inches Condition - Good Folios - 86-87 Language - Sanskrit Age of MS. - c. First half of 14th cent. V. S. Catalogue of Palm-Leaf Mss. in the Folios-87-89 Language - Prakrit Age of MS. - c. First half of 14th cent. V. S. अंत: (9) Navakaraphalaprakaraṇa (९) नवकारफलप्रकरण Extent 27 Gathas Size 14.5 x 2.2 inches Condition Good Folios 90-92 Language - Prakrit Age of MS. c. First half of 14th cent. V. S. (10) Pravrajyāvidhana Prakarana (20) gecenferenzge Folios 92-95 Language Prakrit Author - Yasoghoṣa Age of MS. c. First half of 14th cent. V. S. Jain Educationa International Folios 95-97 Language - Prakrit Author Devendrasūri Age of MS. 1290 V. S. amfa: Size 14.5 x 2.2 inches Condition Good (11) Dharmabhāvanā Kulaka (??) aÅniatigo4. Extent 30 Gāthās Size 14.5 x 2.2 inches Condition Good ॥ कुलयं सम्मत्तं ॥ (12) [Dharmopadeśa]Kulaka (2) [niqàu]gen Extent 33 Gāthās Size 14.5 x 2.2 inches Condition - Good For Personal and Private Use Only जम्मजरामरणजले | देविंदसाहुमहियं सिवसोक्खं जेण पावेसि ॥ २२ ॥ Extent 22 Gāthās Size 14.5 x 2.2 inches Condition - Good Page #160 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay (13) Papapratighataguṇabījādhānasūtra-Pañcasūtra-Adyasūtra (१३) पापप्रतिघातगुणबी आाधान सूत्र - पंचसूत्र - आद्यसूत्र Extent 45 Granthas Size 14.5 x 2.2 inches Condition - Good Folios 97-100 Language - Prakrit Age of MS.-c. First half of 14th cent. V. S. (14) Catuḥśaraṇa Prakirṇaka-Laghu (18) ag:aca aðîuin-og Extent 27 Gāthās Folios 100-102 Language - Prakrit Age of MS. - c. First half of 14th cent. V. S. अंतः (15) Vṛddhacatuḥśaraṇaprakirṇaka-Supraṇidhänakulaka Folios 102-108 Language - Prakrit Author Devendrasuri (?) Age of MS. c. First half of 14th cent. V. S. आदि: (१५) वृद्धचतुःशरणप्रकीर्णक- सुप्रणिधान कुलक Size 14-5 x 2.2 inches Condition Good जिणे सिद्धे नमंसित्ता सव्वसाहू य भावओ । मुञ्चति दुक्खाण परंपराए भमंति दीहं न य संपराए ॥ ९० ॥ ॥ छ ॥ वृ० चतुसरणं सम्मत्तं ॥ छ ॥ Folios 108-119 Language - Prakrit Author Jinacandra Gani Age of MS.-c. First half of 14th cent. V. S. Jain Educationa International (16) Navapada Prakarana (?) AATC_NGTO Folios 119-131 Language - Prakrit Author - Asaḍa Date of Composition - 1248 V. S. [ 155 Extent 90 Gāthās Size 14-5 x 2.2 inches Condition - Good (17) Vivekamañjarī Prakarana (2) faàniaû racu Extent137 Gāthās Size 14.5 x 2.2 inches Condition Good Age of MS. - c. First half of 14th cent. V. S. Extent144 Gāthās Size 14.5 x 2.2 inches Condition - Good For Personal and Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 1561 Catalogue of Palm-Leaf Mss. in the (18) Aradhanāsaptati (१८) आराधनासप्तति Folios-131-136 Extent -71 Gāthas Language - Prakrit Size -14.5 x 2.2 inches Author - Kulaprabhasüri Condition - Good Age of MS. -c. First half of 14th cent. V.S. आदि: वंदित्तु तित्थंकर सव्वसिद्धे सूरी उवज्झाय मुणी गुणड्ढे । आराहणं सिद्धसमक्खमेवं करेमि निचं मरणे च पत्ते ॥१॥ आलोयणं १ वउच्चारं २ पावट्ठाणाण वजणं ३ । खामणा ४ ऽणसणं चेव ५ चउण्ह सरणं तहा ६ ॥२॥ गरिहं दुक्कडाणं च ७ सुकडाण अणुमोयणं ८ । भावणाओ ९ नमुक्कारं सरणं १० कमसो करे ॥ ३ ॥ अंतः जइ भवभमिभग्गो मुक्खमग्गम्मि लग्गो अहिलससि सुहाई जीव ! तं दुल्लहाई। मरणभयविमुक्को तासु कजम्मि ढुक्को कुलपहसूरिवुत्ताऽऽराहणं कुज निच्चं ॥७१॥ आराहणसत्तरी समत्ता ।। छ॥ (19) Aturapratyakhyana Prakirnaka-Laghu (१९) आतुरप्रत्याख्यान प्रकीर्णक-लघु Folios - 136-139 Size - 14.5 x 2.2 inches Language - Prakrit Condition - Good Age of MS.-c. First half of 14th cent. V.S. .. (20) Darsanasaptatika Prakarana (२०) दर्शनसप्ततिका प्रकरण Folios-139-145 Extent-71 Gathas Language - Prakrit Size--14.5x2.2 inches Age of MS.-c. First half of 14th cent. V. S. Condition - Good (21) Aticāra Gātha & Srāvakapratikramaņasūtra-Vandittu (२१) अतिवारगाथा तथा श्रावकप्रतिक्रमणसूत्र-वंदित्तु Folios - 145-149 Size - 14.5x2.2 inches Language - Prakrit Condition - Good Age of MS. - c. First half of 14th cent. V. S. . Jain Educationa International For Personal and Private Use Only Page #162 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandara, Cambay ( 157 No. 96. Upadeśamala and other Prakaraṇas 390TAE generapan Folios - 65 Language - Prakrit (1) Upadeśamālā Prakaraņa () 9VAI TATUT Folios - 50 Extent - 542 Gathas Language - Prakrit Size - 14 x 2.2 inches Author - Dharmadása Gaņi Condition - Good Age of MS.-c. Latter half of 14th cent. V. S. (2) Ajitaśantistava () fanfarreare Folios -50-55 Extent - 43 Gāthās Language - Prakrit Size - 14 x 2.2 inches Author - Nandişeņa Condition - Good Age of MS. - c. Latter half of 14th cent. V. S. General Remarks - Fol. 51 missing. Sthavirāyali-Nandisūtramangalarūpā . (३) स्थविरावली-नन्दिसूत्रमंगलरूपा Folios - 56-59 Extent - 50 Gāthās Language - Prakrit .: : Size - 14 x 2.2 inches Author - Devavācaka Condition - Good Age of MS. - C. Latter half of 14th cent. V. S. (4) Gautamaprcchā Prakaraņa (8) lanqast TATUT Folios - 59-64 Extent -54 Gāthas Language - Prakrit Size - 14 x 2.2 inches Age of MS.-c. Latter half of 14th cent. V. S. Condition - Good General Remarks - Fol. 60 missing. ana: नमिऊण तित्थनाहं जाणंतो तह वि गोयमो भयवं । in: - अबुहाण बोहणत्थं धम्माधम्मप्फलं वोच्छे ॥ ५४ ॥ ll STICHTETT HATAT 11 3 11 (5) Catuḥsarana Prakirņaka ( Incomplete) (6) agitur gantona (enquf) Folios - 64-65 Size - 14 x 2.2 inches Language - Prakrit Condition - Good Age of MS.-c. Latter half of 14th cent. V. S. Sin Jain Educationa International For Personal and Private Use Only Page #163 -------------------------------------------------------------------------- ________________ 158 1 No. 97 Folios 1-47 Language - Prakrit Author - Dharmadāsa Gaņi Age of MS. c. First half of 14th cent. V. S. Folios 47-53 Language Prakrit Author - Siddhasenasūri (1) Upadeśamālā Prakarana (2) TÈDAS AHLU Extent 542 Gāthās Size 13 x 2 inches Condition Good (2) Ekavimśatisthāna Prakaraņa (2) cafáufazana a Extent64 Gāthās Size 13 x 2 inches Condition Good Catalogue of Palm-Leaf Mss. in the Age of MS. - c. First half of 14th cent. V. S. Folios -53-731 Language - Prakrit Age of MS. c. First half of 14th cent. V. S. अंतः (3) Mülaśuddhi Prakarana (3) Hofe nacu Folios 73-88 Language - Prakrit Age of MS.-c. First half of 14th cent. V. S. Folios 88-101 Language - Prakrit Author - Jinacandrasūri Jain Educationa International (4) Gāthākośa (8) ma Size 13 x 2 inches Condition Good Folios 101-112 Language - Prakrit Age of MS.-c. First half of 14th cent. V. S. आदि: (5) Navapada Prakarana ()CE_AĦLO Extent 158 Gāthās Size 13 x 2 inches Condition Good Age of MS. - c. First half of 14th cent. V. S. Size 13 x 2 inches Condition Good (6) Jivadaya Prakarana ()ar AHco Extent 117 Gāthās Size 13 x 2 inches Condition Good संसयतिमिरपयंगं भवियायणकुमुयपुन्निमाइंदं । काम इंदमयंद जगजीवहियं जिणं नमिउं ॥ १ ॥ जं कल्ले कायवं अज्जं चिय तं करेह तुरमाणा । agfaran a yg ar ataque afscrafe || {{011 जीवदयाप्रकरणं समाप्तं ॥ छ ॥ - For Personal and Private Use Only Page #164 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandara, Cambay [ 159 (7) Dharmopadeśamala Prakaraña (9) ATTATGT TTU Folios - 112-121 Extent -- 101 Gāthās Language - Prakrit Size - 13 x 2 inches Age of MS.-c. First half of 14th cent. V.S. Condition - Good (8) Devakicaritra Folios - 121-140 Language - Prakrit Age of MS. - c. First half of 14th cent. V.S. Extent - 101 Gātbas Size - 13 x 2 inches Condition - Good (9) Kșetrasamāsa Prakaraņa () Folios - 140-148 Language - Prakrit Age of MS. - c. First half of 14th cent. V.S. TEHTE TATUT Extent -86 Gāthas Size - 13 x 2 inches Condition - Good (10) Nāņācitta Prakaraṇa (?) arufaa T UT Folios - 148-156 Extent - 84 Gāthas Language - Prakrit Size - 13 x 2 inches Age of MS. - 6. First half of 14th cent. V. S. Condition - Good anti नमिऊण जिणं जगजीवबंधवं धम्मकरणकसवई । वोच्छं धम्ममईणं धम्मविसेसं समासेणं ॥१॥ : – तिहि बज्झइ तिहिं मुच्चइ तिहिं पाविज्जइ सुक्खु । जो जाणेसइ तिन्नि तिय सो जाएसइ मोक्खि ॥ ८४ ॥ नाणाइत्तं संमत्तं ॥ छ । (11) Rşabhadeva Pañcakallāņaya Stotra (88) *Teata muturraren Folios - 156-168 Size - 13 x 2 inches Language - Prakrit Condition - Good Age of MS. - C. First half of 14th cent. V. S. (12) Gautamaprcchā () TATET Folios - 168-178 Extent - 53 Gåthas Language - Prakrit Size - 13 x 2 inches Age of MS. - C. First half of 14th cent. V. S. Condition - Good Jain Educationa International For Personal and Private Use Only Page #165 -------------------------------------------------------------------------- ________________ 160 ] Catalogue of Palm-Leaf Mss. in the (13) Subhāșita Gātha (83) graf ie Folios - 173-178 Extent - 40 Gāthås Language - Prakrit Size - 13 x 2 inches. Age of MS.-c. First half of 14th cent. V. S. Condition - Good arfa: देविंदनरिंदनमंसियस्स जिणस्स वीरस्स महामुणिस्स । सीसो महप्पा खलु गोयमो सुणेहमेयस्स सुभासियाई ॥१॥ sta: बीरस्स पाए विणओणयंगी विलीणसोहे जरजम्ममुक्के । तिविहेण निचं चरिया विसुद्धे भावेण तुम्हे सरणं उवेह ॥ ४० ॥ सुभासियाणि समाप्तानि ॥ छ। (14) Jambūdvipasangrahaņi Prakaraņa Folios - 178-180 Extent - 28 Gāthās Language - Prakrit Size - 13 x 2 inches Author - Haribhadrasuri Condition - Good Age of MS.-c. First half of 14th cent. V. S. (15) Śrāvakavidhi Prakaraṇa (84) Folios - 180-182 Language - Prakrit Author -- Dhanapāla Age of MS. - C. First half of 14th cent. V. S. rafafa Extent - 23 Gathās Size - 13 x 2 inches Condition - Good (16) Dānayidhi Prakaraṇa (88) grafaret TOT Folios - 182-185 Extent - 25 Gāthās Language - Prakrit Size - 13 x 2 inches Age of MS.-c. First half of 14th cent. V.S. Condition - Good (17) Sañjamamañjari (86) HHHH Folios - 185-187 Extent - 35 Gåthås Language - Prakrit Size - 13 x 2 inches Author - Maheśvarasûri Condition - Good Age of MS.-c. First half of 14th cent. V. S. (18) Praśnottara Ratnamālikā (c) ptat TAATIT Folios - 187-190 Extent - 28 Āryās Language - Sanskrit Size - 13 x 2 inches Author - Vimalācārya Condition - Good Age of MS.-C. First half of 14th cent. V. S. Jain Educationa International For Personal and Private Use Only Page #166 -------------------------------------------------------------------------- ________________ [ 161 Säntinātha Jain Bhaņdāra, Cambay (19) Dharmalaksaņa (88) ETUT Folios - 190-191 Size - 13 x 2 inches Language - Sanskrit Condition - Good Age of MS. - C. First half of 14th cent. V. S. (20) Laghuśānti (20) syyifa Folios - 191-192 Extent - 17 Aryās Language - Sanskrit Size - 13 x 2 inches Author - Mānadevasūri Condition - Good Age of MS.-C. First half of 14th cent. V. S. No. 98 Uttarādhyayanasūtragata Adhyayanas उत्तराध्ययनसूत्रगत अध्ययनो Folios - 42 Extent - 62+37 +48 +98 + Language - Prakrit 60+89 Gathās Age of MS.-c. End of 13th cent. V. S. Size - 12 x 1.7 inches No. 99 (1) Upadeśamālā Prakaraña (1) TTATGT TATU Folios - 1-55 Extent - 542 Gāthas Language - Prakrit Size - 14.7 x 1.7 inches Author - Dharmadāsa Gaņi Condition - Good Age of MS.-C. First half of 13th cent. V.S. General Remarks - Fols. 22, 23, 38 missing, (2) Dharmopadeśamālā Prakaraņa () TJATET 9 TOP Folios - 55-65 Extent - 101 Gathăs Language - Prakrit Size - 14.7 x 1.7 inches Age of MS. - C. First half of 13th cent. V. S. Condition - Good (3) Kșetrasamāsa Prakaraṇa (3) TEATA TATU Folios - 65-73 Extent -90 Gathās Language - Prakrit Size - 14.7x1.7 inches Age of MS.-c. First half of 13th cent. V. S. Condition - Good General Remarks - Fol. 66 missing. (4) Bţhat Sangrahaņi Prakaraņa () ET FACUT TATUT Folios - 73-108 Extent - 368 Gāthās Language - Prakrit Size - 14.7 x 1.7 inches Author - Jinabhadra Gani Condition - Good Age of MS.-C. First half of 13th cent. V. S. General Remarks - Fol. 79 missing. Jain Educationa International For Personal and Private Use Only Page #167 -------------------------------------------------------------------------- ________________ 162] Catalogue of Palm-Leaf Mss. in the (5) Karmastava-Präcina Dvitiya Karmagrantha . (५) कर्मस्तव-प्राचीन द्वितीय कर्मग्रन्थ Folios - 108-113 Extent -- 54 Gathas Language - Prakrit Size - 14.7x1.7 inches Age of MS.-c. First half of 13th cent. V.S. Condition -Good (6) Karmavipāka-Prācīna Prathama Karmagrantha (६) कर्मविपाक-प्राचीन प्रथम कर्मग्रन्थ Folios - 113-125 Extent - 167 Gāthās Language - Prakrit Size-14.7x1.7 inches Author - Garga Rși Condition - Good Age of MS.-c. First half of 13th cent. V. S. (7) Saptatika Karmagrantha (७) सप्ततिका कर्मग्रन्थ Folios-125-131 Extent - 77 Gathās Language - Prakrit Size - 14.7x1.7 inches Age of MS. - c. First half of 13th cent. V. S. Condition - Good अंत: दुरभिगमनिउणपरमत्थरुचिरबहुभंगदिट्ठिवायाओ । अत्था अणुसरियव्वा बंधोदयसंतकम्माणं ॥ ७६ ॥ जो एत्थ अपडिपुन्नो अत्थो अप्पागमेण बंधो त्ति । तं खमिऊग बहुसुया पूरेऊणं परिकहिंतु ॥ ७७ ॥ सत्तरिका समाता ॥ छ॥ (8) Šataka Pañcama Karmagrantha (Prācina ) (८) शतक पंचम कर्मग्रन्थ प्राचीन Folios - 131-139 Extent - 100 Gathās Language - Prakrit Size - 14.7x1.7 inches Author - Sivaśarmasūri Condition - Good Age of MS. - c. First half of 13th cent. v. s. - (9) Agamika Vastuvicāra Sāra Prakarana-Sadasitikarmagrantha (१) आगमिकवस्तुविचारसारप्रकरण-षडशीतिकर्मग्रन्थ Folios - 140-147 Extent - 86 Gāthās Language - Prakrit .. Size -14.7x1.7 inches Author - Jinavallabha Gaņi Condition - Good Age of MS. - c. First half of 13th cent. V. S. ... Jain Educationa International For Personal and Private Use Only Page #168 -------------------------------------------------------------------------- ________________ Santinátha Jain Bhandāra, Cambay ( 163 (10) Navapada Prakaraṇa (0) 79% TATU Folios - 148–160 Extent - 140 Gātbās Language - Prakrit Size - 14.7 x 1.7 inches Author - Jinacandra Gaņi Condition - Good Age of MS.-c. First half of 13th cent. V. S. (11) Mülaśuddhi Prakaraņa (Incomplete ) (8) auf TATUT (TO) Folios - 160-180 Size - 14.7x1.7 inches Language - Prakrit Condition - Good Age of MS. - c. First half of 13th cent. V. S. No. 100 Pancāsaka Prakarana पंचाशक प्रकरण Folios - 64 Age of MS.-c. Beg. of 13th Language - Prakrit cent. V.S. Author - Ācārya Haribhadra Size - 13.2x1.5 inches Condition - Good No. 101 (1) Upadeśamālā Prakaraña (c) TTATGT CU Folios - 1-64 Extent - 541 Gāthas Language - Prakrit Size - 13.2 x 2.2 inches Author - Dharmadāsa Gani Condition - Good Age of MS. - 1308 V. S. General Remarks - Fol. 1 contains a miniature painting of Sri Rşabhadeva in Golden-yellow.colour. Size 1.7 x 2.2 inches. (2) Dharmopadeśamala Prakaraña (8) XYGETATOT TATO Folios - 64-77 Extent - 104 Gathās Language - Prakrit Size - 13.2 x 2.2 inches Age of MS. - 1308 V. S. Condition - Good General Remarks - Fol. 67 missing. (3) Mūlasuddhi Prakaraņa () FATE TETO Folios - 77-117 Size - 13.2 x 2.2 inches Language - Prakrit Condition - Good Age of MS. - 1308 V. S. (4) Rşabhadeva Pañcakalyāņaka Stotra (8) maat ja ellu Fat Folios - 101-117 Extent - 137 Gātbās Language - Prakrit. Size - 13.2 x 2.2 inches Age of MS. - 1308 V. S. Condition - Good Jain Educationa International For Personal and Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 164 ) Catalogue of Palm-Leaf Mss. in the (5) Kșetrasamāsa Prakaraña (9) STEHTE TATO Folios - 117-127 Extent -88 Gäthās Language -- Prakrit Size - 13-2 x 2.2 inches Age of MS. - 1308 V. S. Condition - Good (6) Vivekamañjari Prakaraṇa Folios - 127-146 Language -- Prakrit Author - Āsada Date of Composition - 1248 V. S.. () faraiset Tutor Age of MS. - 1308 V. S. Extent - 144 Gathas Size - 13.2 x 2.2 inches Condition - Good (7) Yogaśāstra-First Four Prakāśas (9) attua-1997 Folios - 146–196 Age of MS. - 1308 V. S. Language - Sanskrit Size - 13.2 x 2.2 inches Author - Hemacandrācārya Condition - Good (8) Pāpapratighātaguņabijādhānasūtra-Pañcasūtra-Prathamasutra (८) पापप्रतिघातगुणबीजाधानसूत्र-पंचसूत्र-प्रथमसूत्र Folios - 196-201 Size - 13.2 x 2.2 inches Language - Prakrit Condition - Good Age of MS. - 1308 V. S. (9) Śrāvakapratikramaņasūtra-Vandittusūtra (९) श्रावकप्रतिक्रमणसूत्र-वंदित्तुसूत्र Folios – 201-207 Extent - 50 Gāthas Language - Prakrit Size - 13.2 x 2.2 inches Age of MS.- 1308 V. S. Condition - Good (10) Eight Gāthās in Aticāra (80) saar-HOTTTT Folios - 207-208 Extent - 80 Gathas Language - Prakrit Size - 13.2 x 2.2 inches Age of MS, - 1308 V. S. Condition - Good (11) Dharmalakṣaṇa (3) Folios – 208-210 Language - Sanskrit Age of MS. - 1308 V. S. SET Size - 13.2 x 2.2 inches Condition - Good Jain Educationa International For Personal and Private Use Only Page #170 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay ( 165 (12) Praśnottara Ratnamālikā (82) HATTAISET Folios - 210-213 Extent - 28 Gathas Language - Sanskrit Size - 13.2 x 22 inches Author - Vimalācārya Condition - Good Age of MS. - 1308 V. S. (13) Gautama Pịcchā (83) Folios - 213-219 Language - Prakrit Age of MS. - 1308 V. S. ATEST Extent - 67 Gäthås Size - 13.2 x 2.2 inches Condition - Good (14) Pārsvanāthastotra (88) qrafia Folios - 219-220 Extent - 4 Gathas Language - Prakrit Size - 13.2 x 2.2 inches Age of MS. - 1308 V. S. Condition - Good General Remarks - Fol. 219 contains a miniature painting of Sri Mahāvira swāmi of golden-yellow colour. Size 2.2 x 2.2 inches. Fol. 220 contains a miniature painting of Goddess Sarasvati yellow colour. Size 2.2 x 2.2 inches. ia: ___संवत् १३०८ वर्षे वैशाख सुदि १४ बुधे गुणदाधारुभ्यां महणू पुत्रिकया आत्मश्रेयोर्थ प्रकरणपुस्तिका ठ० देवशर्मपार्खाल्लेखिता । इति भद्रम् ॥ छ । No. 102 Karmastava-Dvitiya Karma Grantha (१) कर्मस्तव-द्वितीय कर्मग्रन्थ Folios - Extent - 57 Gathas Language - Prakrit Size - 13x1.7 inches Age of MS. - c. First half of 13th cent. V. S. Condition - Good TEST (2) Karmavipäka-Prathama Karma Grantha Folios - Language - Prakrit Author - Gargarşi Date of Composition - Ancient text Age of MS. - C. First half of 13th cent. V. S. Size - 13 x 1.7 inches Condition - Good Jain Educationa International For Personal and Private Use Only Page #171 -------------------------------------------------------------------------- ________________ 1661 Catalogue of Palm-Leaf Mss. in the No. 103 (1) Pancakaparihani-Prakarana (१) पश्चकपरिहानि-प्रकरण Folios - 14 Extent - 61 Gathas Language - Prakrit Size -9x2 inches Author - Jayasimhasūri. Condition - Good Age of MS. -- c. Latter half of 13th cent. V.S. आदिः सिद्धिसह्यारमायावणि भवदवमयणपडिभडाण कमा। कीर सीरं नीरं वीरं नमिउं महावीरं ॥ १॥ वोच्छं पंचगपरिहाणिपगरणं पिंडसोहणविहीए । मुणिएण जेण मुणिणो भवंति गीयत्थमुणिमणिणो ॥२॥ अंतः सुपसिंधुसुत्तिसूया धीवरपरिकम्मिया गुणविसाला । सुपया सुहक्खरतिही सच्छाया वित्तसारपिया ॥६० ॥ मुत्तावलीव रइया गाहाली साहुकंठभूसाए । मुत्तावणिएण व पत्थिएण जयसिंहगणवइणा ॥ ६१ ॥ पंचकपरिहाणिप्रकरणं प्रधानमुनिजनहृदयालंकरणं श्रीमज्जयसिंहसूरिविरचितश्रीमत्तीर्थकरप्रणीतसिद्धांतोद्भुतं समाप्तमिति ॥ छ । (2) Alocanadanavidhi (२) आलोचनादानविधि Folios - 14 to 40. Size - as in No. 103 (1) Language - Prakrit Condition - Good Age of MS. - as in No. 103 (1) General Remarks - The text is in both prose and verse. आदि: ॥ नमः सर्वविदे॥ संकाइएसु पंचसु देसें चउलहुगा । सव्वे चउगुरुगा । देवावंदणे मासलहु । देवासायणाए मासगुरु । अंतः अब्भक्खाणे तह सुक्कसंनिही विगलयाण उद्दवणे । चउगुरुगा पंचिंदियउल्लासं निहीय दुगुणं तु ॥ ६ ॥ छ । (3) Alocanāvidhānaprakarana (३) आलोचनाविधान प्रकरण Folios – 40. to 47 Extent -35 Gathas Language - Prakrit Size - as in No. 103 (1) Age of MS. - as in No. 103 (1) Jain Educationa International For Personal and Private Use Only Page #172 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay [ 167 आदिः नमिऊग महावीरं गोयमसामिं च जंबुणामं च । .. . आलोयणाविहाणं वोच्छामि गुरूवएसेणं ॥ १ ॥ अंतः आलोयणाए पुवं जे चेव गुणा य वन्निया इहई । तमणंतरफलमुत्तं परंपरं सासओ मोक्खो ॥ ३५ ॥ आलोचनाविधानं समाप्तम् ॥ छ । (4) Jitakalpasatra (४) जीतकल्पसूत्र Folios - 47 to 65 Age of MS. - as in No. 103 (1) Language - Prakrit : Extent -102 Gathas Author - Jinabhadragani kşamāśramaņa Size - as in No. 103 (1) Date of Composition-c. 6th cent. A. D. Condition - Good आदिः ॥ नमो जिनागमाय ॥ कयपवयणप्पणामो वोच्छं पच्छित्तदाणसंखेवं । जीयव्ववहारगयं जीवस्स विसोहणं परमं ॥१॥ अंत: इइ एस जीयकप्पो समासओ सुविहियाणुकंपाए । कहिओ देओऽयं पुण पत्तेसु परिच्छियगुणेसु ॥ १०२ ॥ जीतकल्पसूत्र समाप्तमिति ॥ छ । गाथा १०२ ॥ छ । (5) Jitakalpasatra with Carni (५) जीतकल्पसूत्र चूर्णिसह Folios - 66 to 181 Size - 9x 2 inches . . Language - Prakrit Condition - Good Age of MS. - c. Latter half of 13th cent. V. S. General Remarks - Some portions at the end missing-somewhat incomplete. Last folio lost. आदि: ॥ नमो सुयदेवयाए॥ कयपवयणप्पणामो बोच्छं पच्छित्तदाणसंखेवं । जीयव्यवहारगयं जीवस्स विसोहणं परमं ॥१॥ पगयवयणं ति वा पहाणवयणं ति वा पसत्थवयणे इ वा पवयणं पवुच्चते । इमेण जीवाइया एयम्मि वा पवयणं भण्णए । इमेण जीवाइया पयत्था इइ जं भणियं । अथवा ; Jain Educationa International For Personal and Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 1681 Catalogue of Palm-Leaf Mss. in the प्रवक्तीति प्रवचनम् । प्रकर्षवचनं वा प्रवचनं । अथवा तदुपयोगानन्यत्वाद्वा संघः । जं भणियं चउन्विहो समणसंघो । जेण तं सुयं तम्मि पइट्ठियं अणन्नतदुवओगाओ त्ति । तं च सामाइयाइबिंदुसारपज्जवसाणं अंगाणंगपविट्ठ सव्वं सुयनाणं ति । अंत: इइ एस जीयकप्पो समासओ सुविहियाणुकंपाए । कहिओ देओऽयं पुण पत्ते सुपरिच्छियगुणम्मि ॥ ९७ ॥ इति कारणे परिसमाप्तौ । एस अणंतरुदिवो जीयकप्पो जीयमायरियव्वं सर्वकालधरणा वा जीतं जीतस्य कल्पः जीतकल्पः । __सामर्थे वर्णनायां च छेदने करणे तथा। औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः॥ छेदनवर्णनेषु । अत्र कल्पशब्दोऽनुयुज्यते । No. 104 Karmavipāka-First Karmagrantha [ Ancient ] कर्मविपाक-प्रथम कर्मग्रन्थ [प्राचीन] Folios - 33 Extent - 168 Gathas Language - Prakrit Size -12.7x2.2 inches Author - Garga Rși Condition - Good Age of MS.-c. Latter half of 13th cent. V. S. No. 105 (1) Upadesamala Prakarana (२) उपदेशमाला प्रकरण Folios - 1-53 Extent-546 Gathas Language - Prakrit Size - 12.7 x 2.2 inches Author - Dharmadāsa Gani Condition - Good Age of MS.-c. First half of 14th cent. V.S. (2) Dharmopadesamala Prakarana (२) धर्मोपदेशमाला प्रकरण Folies-53-63 Extent -101 Gathas Language - Prakrit Size - 12.7 x 2.2 inches Age of MS. - c. First half of 14th cent. v. s. Condition - Good (3) Mulasuddhi Prakarana (३) मूलशुद्धि प्रकरण Folios -63-83 Size-12-7x2.2 inches Language-Prakrit Condition - Good Age of MS.-c. First half of 14th cent. V.S. General Remarks - Fols, 72, 81, 82 missing. Jain Educationa International For Personal and Private Use Only Page #174 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandāra, Cambay ( 169 (4) Rşabhapañcakalyāņakastava () #T40T E ETRI Folios - 83-97 Size - 12.7 x 2.2 inches Language - Prakrit Condition - Good Age of MS.-c. First half of 14th cent. V. S. (5) Bțhat Sangrahaņi Prakaraña () UE for TCUT Folios - 97-135 Extent - 371 Găthās Language - Prakrit Size -12.7 x 2.2 inches Author - Jinbhadra Gaņi Ksamăśramaņa Condition - Good Age of MS.-c. First half of 14th cent. V. S. (6) Kșetrasamāsa Prakaraṇa (E) TATA TATU Folios - 135-144 Extent - 84 Gathās Language - Prakrit Size - 12.7 x 2.2 inches Age of MS. - c. First half of 14th cent. V.S. Condition - Good (7) Navapada Prakaraņa (9) agę TATO Folios - 144-159 Age of MS. - c. First half Language - Prakrit of 14th cent. V. S. Author - Jinacandra Gani Size -12.7 x 2.2 inches Condition - Good (8) Āgamika Vastu Vicāra Sāra Prakarana (c) fissa e fa&RAT TATUT Folios - 159-168 Extent - 87 Gāthās Language - Prakrit Size - 12.7 x 2.2 inches Author - Jinayallabha Gaņi Condition - Good Age of MS. - C. First half of 14th cent. V. S. (9) Karmastava-Second Karmagrantha ( Ancient ] (९) कर्मस्तव-प्राचीन द्वितीय कर्मप्रस्थ Folios - 169-174 Extent -58 Gāthas Language - Prakrit - Size -12.7 x 2.2 inches Age of MS. - c. First half of 14th cent. V. S. Condition - Good (10Karmavipāka-First Ancient Karmagrantha . । (१०) कर्मविपाक-प्राचीन प्रथम कर्मग्रन्थ Folios - 174-201 Age of MS.-c. First half Language - Prakrit of 14th cent. y. s. Author - Garga Rşi a Size - 12-7x2.2 inches General Remarks -- Fols. 188-197 missing. Condition - Good Jain Educationa International For Personal and Private Use Only Page #175 -------------------------------------------------------------------------- ________________ 170] Catalogue of Palm-Leaf Mss. in the No. 106 (1) Supranidhānakulaka-Vrddhacatuhsaranaprakirnaka (१) सुप्रणिधानकुलक-वृद्धचतुःशरणप्रकीर्णक Folios - 9 Extent-90 Gathas Language - Prakrit Size-11.7x1.7 inches Author - Devendrasûri (3) Condition - Good Age of MS.-c. First half of 14th cent. V. S. आदिः जिणे सिद्धे नमंसित्ता सव्वसाहू य भावओ। वोच्छं सुयाणुसारेणं सुप्पणीहाणमुत्तमं ॥ १ ॥ अंतः असासयं सव्वमिणं मुणंता गुरूवएसं सययं कुणंता । मुच्चंति दुक्खाण परंपराए भमंति दीहं न य संपराए ॥ ९॥ कुलयं समत्तं ॥ . (2) Aradhanakavaca राधनाकवच Folios -10-17 Extent-70 Gathas Language - Prakrit Size -- As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good आदि: दाणाइचउब्विहधम्ममेक्ककालं च देसिउ लोए । करुणाए चउवयणं सम्मं नमिउं महावीरं ॥ १॥ अंत: होउ बहुजंपिएणं पुव्वमुणीणं सरित्तु चरियाई । आराहणाए तह रमसु जह लहुं लहसि सिद्भिपयं ॥ ७० ॥ आराहणाकवयं समत्तं ॥ (3) Aradhanakulaka (३) आराधनाकुलक Folios-17-26 Extent -86 Gathas Language - Prakrit Size - As in No. 106 (1) Author - Abhayadevasüri Condition - Good Age of MS. - As in No. 106 (1) मादि: आलोयणा वयाणं उच्चारो खामणा अणसणं च । सुहभावणा नमोकारभावणं च मरणविही ॥१॥ Jain Educationa International For Personal and Private Use Only Page #176 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandara, Cambay [171 अंतः आराहणा समत्ता॥ इय आराहणकुलयं रइयं सिरिअभयदेवसूरीहिं । भवियाणऽणुग्गहढं सरगढ़ अप्पणो तह य ॥ ८६ ॥ (4) Dharmopadesakavaca (8) धर्मोपदेशकवच Folios - 26-32 Extent-54 Granthas Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good आदि: नमिउं जिणवरवीरं धीरिमहेउं खलंतखवगस्स । धम्मोवएसरूवं कवयं उस्सग्गिय वोच्छं ॥१॥ अंतः-- भगवं पि महावीरो बारस वरिसाइं विसहए सम्मं । विविहोवसग्गवग्गं तेलोकेकल्लमल्लो य ।। ५४ ॥ छ ।। (5) Catuhsarana-Prakirnaka (५) चतुःशरणप्रकीर्णक Folios - 33 to 35 Extent -26 Gathas Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good आदि: चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायव्वो कुसलहेउ त्ति ।। अंत: एसो चउसरणाई जस्स मणे संठिओ सया कालं । सो इह-परलोयदुहं लंघेउं लहइ कल्लाणं ॥ २६ ॥ छ । चउसरणं समत्तं ॥ छ । (6) Aturapratyākhyāna-Prakirnaka (६) आतुरप्रत्याख्यानप्रकीर्णक Folios-36 to 39 Size - As in No. 106 (1) Language - Prakrit Condition - Good Age of MS. - As in No. 106 (1) आदिः अरहंता मंगलं मज्झ अरहंता मज्झ देवया । अंत: तम्हा संजोगसंबंध सव्वं तिविहेण वोसिरे ॥ Jain Educationa International For Personal and Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 12] Catalogue of Palm-Leaf Mss. en tilhe (7) Alocanavidhi [ Kulaka] (७) आलोचनाविधि [ कुलक] Folios - 39 to 42 Extent -24 Gathas Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good मादिः आलोयणा उ विहिणा चउत्थकन्ना य संजमजुयस्स । जाणंतएण देया विसुद्धभावेण निस्सल्ला ॥ अंत:- .. आलोइया गुणा खलु विणओ मग्गस्स देसणा चेव । सुहपरिणामो य तहा पुणो अकरणम्मि ववहारो ॥ २४ ॥ आलोचनाविधिः समाप्ता ॥ . ___(8) Bhāvanākulaka (८) भावनाकुलक Folios-42-46 Extent-37 Gathas Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good आदि: एमेव महामोहेण मोहिया माणुसत्तणं लहिउँ । परलोगहियं न कुणंति नेहपासेहिं पडिबद्धा ॥ १॥ . अंत: जो पुण आणाकारी सो होऊणं सिरीण कुलभवणं । तरिऊण य भवजलहिं अइरा पावेइ सिद्धिसुहं ॥ ३७ ॥ छ । (9) Bhavabhāvanākulaka (९) भवभावनाकुलक Folios - 46-48 Extent-24 Gathas Language - Prakrit Size - As in No. 106 (1) Author - Somadeya Condition - Good Age of MS. - As in No. 106 (1) आदि नमिऊण नरिंदसुरिंदचंदअसुरिंदवंदियं वीरं । भवभावणवरकुलयं पबोहणं भ[ण]मि जीवस्स ।। १ ॥ अंत: एयं भावणकुलयं वल्लहजणमरणसोयदुहिएणं । निजीयबोहणथं तारयं सोमदेवेण ॥ २४ ॥ भवभावणा समत्ता ॥ Jain Educationa International For Personal and Private Use Only Page #178 -------------------------------------------------------------------------- ________________ Šāntinâtka Jain Bhandāra, Cambay [ 173 (10) Pratyākhyānakulaka (१०) प्रत्याख्यानकुलक Folios - 49-51 Extent -22 Gathas Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good आदि: आहारा आगारा दवविगइ सन्चदेसभंगं च ।। जाणित्ता पञ्चक्खइ विहिजुत्तं तस्स तं होइ ॥ १॥ अंत: एयं पञ्चक्खाणं विसुद्धभावस्स होइ जीवस्स ।। चरणाराहणजोगा निव्वाणफलं जिणा बिति ॥ २२ ॥ छ ॥ (11) Abhaksyānantakāyakulaka (११) अभक्ष्यानन्तकायकुलक Folios - 51-52 Extent - 7 Gáthās Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) DE Condition - Good आदि: सव्वा वि कंदजाई सूरणकंदो य वजकंदो य । अंतः तुच्छफलं चलियरसं वजह वजाइं बावीसं ॥ ७॥ छ । .. (12) Caityavandanakulaka (१२) चैत्यवंदनाकुलक Folios - 52-53 Extent - 18 Gāthās Language - Prakrit Size - As in No. 106 (1) Age of MS. - As in No. 106 (1) Condition - Good आदि: दन्नेगं दनि दुर्ग पंचेव कमेण हुति अहिगारा । सकत्थयाइसु इहं थोयव्वविसेसविसया उ ॥ १ ॥ अंत: दो दो चउ चउ तिसया सत्तनउई तीस नवइ अब्भहिया। अडतीसा छायाला दंडेसु जहक्कम बना ॥ १८॥ (13) Nirvikrtikakulaka (१३) निर्षिकृतिककुलक Folios - 53-54 .. Extent-8 Gathas.... Language - Prakrit Size - As in No. 106 (1) .. Age of MS. - As in No. 106 (1) Condition -Good ... Jain Educationa International For Personal and Private Use Only Page #179 -------------------------------------------------------------------------- ________________ 174 1 आदः अंतः अंतः --- Folios - 54 57 Language - Prakrit Age of MS. - As in No. 106 (1) आदि: अंतः दु दहि घ तिलं ओगाहिमगं गुडो य विगईओ । इय जाणिय विगयगया कुणमाणेणं तु निव्विगइयं तु । सव्वासि विगईणं परिहरियव्वा पयत्तेण ॥ ८ ॥ छ ॥ (14) Guruvandanakulaka (१४) गुरुवंदन कुलक Folios - 57-59 Language - Prakrit Author - Yaśoghosa (?) Age of MS. - As in No. 106 (1) आदि: Catalogue of Palm-Leaf Mss. in the Jain Educationa International Extent - 32 Gathās मुहणतय देहावर पणवीसमेव पत्तेयं । कसायाण पडिकमणं जोगाणं अप्पसत्थाणं ॥ ३२ ॥ छ ॥ (15) Jivānuśāstikulaka (१५) जीवानुशास्तिकुलक Extent - 25 Gathās Size - As in No. 106 ( 1 ) Condition - Good 1 Size - As in No. 106 (1) Condition Good पणमिय मियंकवणं सिरिवीरजिणेसरं मलियमयणं । अइसइयाम बुद्धिं भणामि जीवरस अणुसिद्धं ॥ १ ॥ इय तत्तभावणाए नियजीयं जोऽणुसासइ सया वि । जसघोसभरियभुवणस्स तस्स नस्सइ लहु मोहो ॥ २५ ॥ छ ॥ जीवाणुसकुलयं समत्तं ॥ छ || शुभं भवतु लेखकपाठकयोरिति ॥ छ ॥ * Folios - 10 -14 Language Prakrit Age of MS. - As in No. 107 (1) No. 107 (1) Ksetrasamāsa Prakarana Uddhāra (१) क्षेत्रसमासप्रकरणउद्धार Folios - 9 Extent 105 Gathās Language Prakrit Size - 14 x 2 inches Condition - Good Age of MS. - c. First half of 13th cent. V. S. (2) Gautamaprcchā (२) गौतमपृच्छा Extent - 54 Gathās Size - As in No. 107 (1) Condition - Good For Personal and Private Use Only Page #180 -------------------------------------------------------------------------- ________________ Säntinātha Jain Bhandāra, Cambay ( 175 offa: नमिऊण तित्थनाहं जाणंतो तह वि गोयमो भयवं । अबुहाण बोहणत्थं धम्माधम्मप्फलं वोच्छं ॥१॥ Bias इय ता गोयमपुच्छा जहक्कम सव्वमेव....तिसिद्धं । अबुहाण बोहणत्थं धम्माधम्मप्फलं जाण ॥ ५४ ॥ TV4HYT FHEIT II D II (3) Āturapratyākhyānaprakirņaka [Laghu ] (3) sacharealagad-ag Folios - 14-17 Size - As in No. 107 (1) Language - Prakrit Condition - Good Age of MS. - As in No. 107 (1) (4) Sthavirāvali-Nandimangala (8) Fafatadt-AQAT Folios - 17-21 Extent -50 Gāthas Language - Prakrit Size - As in No. 107 (1) Author - Devavācaka Condition - Good Age of MS. - As in No. 107 (1) LES (5) Ajitaśāntistava () affarifaeda Folios - 21-26 Age of MS. - As in No. 107(1) Language - Prakrit Size - As in No. 107 (1) Author - Nandişeņa Condition - Good (6) Praśnottara Ratnamālikā (@) matatan AT Folios - 27-29 Extent - 28 Āryas Language - Sanskrit Size - As in No. 107 (1) Author - Vimalācārya Condition - Good Age of MS. - As in No. 107 (1) (7) Dharmalakṣaṇa (1) THOM Folios - 29-30 Size - As in No. 107 (1) Language - Sanskrit Condition - Good Age of MS. - As in No. 107 (1) (8) Upadešamālā Prakaraña (c) 39JATET 99120 Folios - 31-77 Extent - 544 Gāthās Language - Prakrit Size - As in No. 107 (1) Author - Dharmadāsa Gaņi Condition - Good Age of MS. - As in No. 107 (1) Jain Educationa International For Personal and Private Use Only Page #181 -------------------------------------------------------------------------- ________________ 176] Catalogue of Palm-Leaf Mss. in the (9) Prasamarati Prakarana (९) प्रशमरति प्रकरण Folios -78-121 Extent - 313 Āryās Language - Sanskrit Size - As in No. 107 (1) Author - Umāswati Vācaka Condition - Good Age of MS. - As in No. 107 (1) (10) Arhatpravacana-( in 5 Adhyayas) (१०) अर्हत्प्रवचन-पंचाध्यायात्मक Folios -122-138 Size - As in No. 107 (1) Language - Sanskrit Condition - Good Age of MS. - As in No. 107 (1) आदिः ॐ ॥ अथातोऽर्हत्प्रवचनं व्याख्यास्यामः । तद्यथा तत्रेमे षड्जीवनिकायाः । पंच महाव्रतानि । पंचाणुव्रतानि । त्रीणि गुणव्रतानि । चत्वारि शिक्षात्रतानि । तिस्रो गुप्तयः । पंच समितयः । दश धर्मानुभावनाः । द्वादशानुप्रेक्षाः । द्वाविंशतिः परीषहाः इत्यर्हत्प्रवचने प्रथमोऽध्यायः समाप्तः ॥ छ । अंत: गोत्रकर्मक्षयात् सदेवासुरमनुष्यलोकस्योत्तमस्थानं प्राप्नोति । वेदनीयकर्मक्षयात् सुखदुःखाभ्यां विनिर्मुक्तो भवति । केवलमव्याबाधं संप्राप्तो भवति । लोकाग्रे प्रतिष्ठितो अदेही शाश्वतोऽध्यक्तो अमरोऽजरो निरंजनो भवति । एते षड्विधाः सिद्धा भवंति ॥ छ । इत्यर्ह प्रवचने पंचमोऽध्यायः समाप्तः ॥ छ । मंगलं महाश्रीः ॥ छ । (11) Subhāṣitagātbāsangraha-Gāthākośā [ Incomplete ] (११) सुभाषितगाथासंग्रह-गाथाकोश [ अपूर्ण] Folios - 139 Extent - 154 Gathas . Language - Prakrit Size - As in No. 107 (1) , Age of MS. - As in No. 107 (1) Condition - Good आदि: ॥ नमः सरस्वत्यै लंकालया पलासा वसंतमासम्मि लद्धमाहप्पा । निव्वाहिऊण सीयं पच्छा कलियायरा जाया ॥१॥ कलियामिसेण उन्भेवि अंगुली मालईए महमहियं । वारेउ जा समत्था महइंतं महुयरजुवाणं ॥२॥ पवणुद्धयपल्लवकरयलेहि वारेइ माहवी भसलं । पुप्फवइमल्लियासंगदूसिओ मा ममं छिवसु ॥ ३ ॥ Jain Educationa International For Personal and Private Use Only Page #182 -------------------------------------------------------------------------- ________________ [177 Säntinātha Jain Bhandāra, Cambay मालइकलिया मयरंदमंदिरा मंदमंदवियनती। कुसलेण छप्पएण व तह रमिया जह न उत्तसइ ॥ ४ ॥ गुरुयत्तणस्स को मामि ! मरुयओ ? एत्तियं पुण भणामि । पाए धुवंति निस्सेसतरुयरा परिमलकहाए ।। ५ ॥ . No. 108 (1) Paicasakaprakarana (१) पंचाशक प्रकरण Folios -1-48 Age of MS. - c. Beg. half Language - Prakrit of 13th cent. V. S, Author - Ācārya Haribhadrasūri Size -14x2.5 inches Condition - Bad . (2) Aradhana Prakarana (२) आराधना प्रकरण Folios -48-52 Extent -85 Gathas Language - Prakrit Size - As in No. 108 (1) Author - Abhayadevasūri ... Condition-Bad Age of MS. - As in No. 108 (1) आदिः आलोयणा वयाणं उच्चारो खामणा अणसणं च । सुहभावणा नमोकारभावणं च त्ति मरणविही ॥१॥ अंत: इय अभयसूरिविरइय आराहणपगरणं पढ़ताणं । सत्ताण होइ नियमा परमा कल्लाणनिप्फत्ती ॥ ८५ ॥ (3) Upadesapada Prakarana (३) उपदेशपद प्रकरण Folios - 52-102 Extent -1040 Gathas Language - Prakrit , Size - As in No. 108 (1) Author - Ācārya Haribhadrasuri Condition - Bad Age of MS. - As in No. 108 (1) General Remarks - All folios following No. 85 are much injured. No. 109 (1) Ksetrasamāsa Prakarana (१) क्षेत्रसमांस प्रकरण Folios - 62 Extent - 341 Gāthās Language - Prakrit Size -10.7x1.5 inches Author - Sricandrasuri .. Condition - Good Age of MS, - 1263 V. S. . Jain Educationa International For Personal and Private Use Only Page #183 -------------------------------------------------------------------------- ________________ Catalogue of Palm-Leaf Mss. in the 181 आदिः ॥ नमो वीतरागाय ॥ नमिउं वीरं सयलथभासगं समयखेत्तपविभागं । वोच्छं सुहबोहत्थं खेत्तसमासाओ उद्धरिउं ॥ १ ॥ अंत: महया खेत्तसमासा उद्धरिओ समयखेत्तपविभागो। सपरोवयारहेतुं एसो सिरिचंदसूरीहिं ॥ छ ॥ ३४१ ॥ (2) Dāsamagandiya Prakarana (२) दूसमगंडिया प्रकरण Folios-63-78 Extent -86 Gathas Language - Prakrit Size - As in No. 109 (1) Age of MS. - As in No. 109 (1) Condition - Good आदि: मत्तंगया य भिंगा तुडियंगा दिव्व जोइ चित्तंगा । चित्तरसा मणियंगा गेहागारा अनियणा य ॥ १॥ अंत: एवं कमेण पुणरवि वन्हइ ओसप्पिणीए छब्भाए । जाव न अंतं पत्ता पुणरवि ओसप्पिणी होइ ॥ ८६ ॥ ॥ दूसमगंडियापगरणं समत्तं ॥ (3) Sobhanacaturvirnsatika (३) शोभनचतुर्विशतिका Folios-79-107 Extent -96 Kavyas Language - Sanskrit Size - As in No. 109 (1) Author - Sobhana Muni Condition - Good Age of MS.-As in No. 109 (1) अंत: इति शोभनचतुर्विशिका समाप्ता ॥ छ । (4) vivekamanjari Prakarana (४) विवेकमंजरी प्रकरण Folios-108-131 Age of MS. - As in No. 109(1) Language - Prakrit Extent - 144 Gathas . Author - Asada Size - As in No. 109 (1) Date of Composition - 1248 V. S. Condition-Good Jain Educationa International For Personal and Private Use Only Page #184 -------------------------------------------------------------------------- ________________ Šantinātha Jain Bhandāra, Cambay 1179 (5) Sravakavidhikulaka (५) श्रावकविधिकुलक Folios-132-135 Extent -20 Gathas Language - Prakrit Size - As in No. 109 (1) Age of MS. - As in No. 109 (1) Condition - Good आदि: ॥ॐ नमः सर्वज्ञाय ॥ जत्थ पुरे जिणभवणं समयविऊ साहु-सावया जत्थ । तत्थ सया वसियञ्चं पवरजलं इधणं जत्थ ॥ १ ॥ अंत: एयं पि जस्स गरुयं गरुयं कम्माण संचयं तस्स । लहुयं पि धम्मकजं अइगरुयं गरुयकम्माणं ॥ २० ॥ श्रावकविधिः समाप्ता ॥ छ । (6) [ Prasnottara] Ratnamālika (६) [प्रश्नोत्तर] रत्नमालिका Folios-135-139 Extent - 28 Aryas Language - Sanskrit Size - As in No. 109 (1) Author - Vimalācārya Condition - Good Age of MS. - As in No. 109 (1) (7) Dharmalaksana (७) धर्मलक्षण Folios-139-142 . Size - as in No. 109 (1) Language-Sanskrit Condition - Good Age of MS. - as in No. 109 (1) आदिः धर्मार्थ क्लिश्यते लोको न च धर्म परीक्षते । कृष्णं नीलं सितं रक्तं कीदृशं धर्मलक्षणम् ? ॥१॥ अंत: एष दशलक्षणो धर्मः सर्वज्ञैः परिभाषितः । ज्ञात्वा चैव हि कृत्वा च गच्छंति परमां गतिम् ॥ ॥ धर्मलक्षणं समाप्तम् ॥ छ । tS) Caturvintatijinastotra () चतुर्विशतिजिनस्तोत्र Folios-142-145... ... Extent-27Granthas . Language - Prakrit Size - as in No. 109 (1) Age of MS. - as in No. 109 (1) Condition - Good Jain Educationa International For Personal and Private Use Only Page #185 -------------------------------------------------------------------------- ________________ 1801 Catalogue of Palm-Leaf Mss. in the आदिः... यो विजहार निस्संगो वर्ष यावद् विनाशनम् । करोतु नः स नाभेयो महामोहविनाशनम् ॥ १॥ . . . अंतः शक्रेण भ्रंशितः कोपात् संगमकोऽपमानतः । यद्वित्तस्तं जिनं प्रीतो संगमकोपमानतः ॥ २७ ॥ छ ।। संवत् १२६३ वर्षे श्रावण वदि ४ रखौ ॥ No. 110 (1) Pākṣikasūtra and Ksāmaņakasūtra . (१) पाक्षिकसूत्र तथा क्षामणकसूत्र Folios - 51-84 Size - 11.5x2 inches Language - Prakrit Condition - Good Age of MS. - c. First half of 13th cent. V. S. (2) Ksetrasamāsa Prakarana [Uddhāra] (२) क्षेत्रसमास प्रकरण [उद्धार ] Folios - 84-94 Extent-86 Gathās Language - Prakrit Size - As in No. 110 (1) Age of MS. - As in No. 110 (1) Condition - Good. (3) Mulasuddhi Prakarana (३) मूलशुद्धि प्रकरण Folios -94-119 Age of MS. - As in No. 110(1) Language - Prakrit Size - As in No. 110 (1) Author - Pradyumnasūri Condition - Good आदिः वंदामि सव्वन्नुजिणिंदवाणी पसन्नगंभीरपसत्थसत्था । जुत्तीजुया जं अभिनंदयंता नंदंति सत्ता तह तं कुणंता ॥ १ ॥ अंतः सिद्धंतसाराणमिणं महत्थं बुद्धाण भव्वाणमणुग्गहत्थं । महामईणं व मणंतमत्थं पज्जुन्नसूरीवयणं पसत्थं ॥ २२ ॥ मूलसुद्धिपगरणं समत्तं ॥ छ । (4) Rsabhadevapaicakallanaya (४) ऋषभदेव पंचकल्लाणय Folios-119-135 Size - As in No. 110 (1) . Language - Prakrit Condition - Good Age of MS. -- As in No. 110 (1) Jain Educationa International For Personal and Private Use Only Page #186 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay आदि: अंतः तिथं पवयण सुयदेवयं च नमिऊग सव्वभावेण । कल्लाणपंचगेणं आइजिणिदं नम॑सामि ॥ १ ॥ पणदेवी नमो जीए पसाएण पंचकल्लाणं । मंदमणा विरइयं कलाणपरंपराहेउ ॥ ४९ ॥ छ ॥ शुभं भवतु ॥ छ ॥ (5) Śālibhadracarita (५) शालिभद्रचरित्र Folios - 135-154 Language - Prakrit Age of MS. - As in No. 110 (1) आदिः - ॥ ॐ नमो वीतरागाय ॥ सुरवरकयमाणं नटुनीसेसमागं भवजलहिसुजाणं सत्तहृत्थप्पमाणं । वियरियवरदाणं छिन्नकम्मारिताणं पयडियवरनाणं वंदिरं वज्रमाणं ॥ १ ॥ अंतः - इय परमपवित्तं सालिभद्दस्स एवं चरियमइविसिद्धं जे पढंती मणुस्सा । तह य अणुगुणंती जे य वक्खाणयंती नरसुरवरसोक्खं भुंजिउं जंति मोक्खं ॥ १७९॥छ॥ साभिचरितं समाप्तम् ॥ छ ॥ ॥ छ ॥ Folios - 154-160 Language Prakrit Author Deva Vācaka Age of MS. - As in No. 110 (1) Jain Educationa International Extent – 179 Gathās Size - As in No. 110 (1) Condition Good (6) Sthavirāvali-Nandisūtramanigala (६) स्थविरावली - नंदिसूत्र मंगल Extent - 50Gathas Size - As in No. 110 (1) Condition Good Folios - 160-178 Language Prakrit Author Satparnaka Age of MS. - As in No. 110 (1) आदि: (7) Gāthākośa (७) गाथाकोश [181 Extent – 164 Gäthās Size - As in No. 110 (1) Condition Good निज्जरियजरामरणं वंदित्ता जिणवरं महावीरं । छप्पन्नयगाहाओ वोच्छं सुयणस्स जोग्गाओ ॥ १ ॥ For Personal and Private Use Only Page #187 -------------------------------------------------------------------------- ________________ 1821 Catalogue of Palm-Leaf Mss. in the अंत: जेण न किंचि वि कजं तस्स वि घरमागयस्स जे सुयणा । निच्चं पहसियवयणा नियसीसं आसणं दिति ।। ६३ ॥ विणु धम्मि हियइच्छियइं आसावहि वति । कंडु कविलु जिम्ब काउरिस परलालह घुटंति ॥ ६४ ॥ गाथाकोशः ॥ No. 111 (1) UpadesamAla Prakarana (१) उपदेशमाला प्रकरण Folios - 1-48 Extent-542 Gathas Language - Prakrit Size - 14.5x2 inches Author - Dharmadāsa Gaņi Condition - Bad Age of MS.-c. First half of 13th cent. V. S. General Remarks - Fols. 2, 4 missing. (2) Dharmopadesamala Prakarana (२) धर्मोपदेशमाला प्रकरण Folios-48-56 Size - 14.5 x 2 inches Language - Prakrit Condition - Good Age of MS. - C. Latter half of 13th cent. V. S. No. 112 (1) Upadesamala Prakarana (१) उपदेशामाला प्रकरण Folios - 1-70 Extent - 545 Gāthās Language - Prakrit Size-12-2x2 inches Author - Dharmadása Gani Condition - Good Age of MS. - e. First half of 14th cent. V. S. (2) Pavayanasandoha (२) पवयणसंदोह Folios-70-102 Size - As in No. 112 (1) Language - Prakrit Condition - Good Age of MS. - As in No. 112 (1) आदि: नमिऊण वद्धमाणं ववगयमाणं सुरेहिं कयमाणं । चउगइनिब्बुडाणं ताणं सत्ताण भवियाणं ॥१॥ पवयणलवा ऊ केई उचलहिऊणं गुरुसगासाओ । कहयामि संगहेडं भवियागमणुग्महठ्ठाए ॥ २ ॥ Jain Educationa International For Personal and Private Use Only Page #188 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay [183 अंत: दसविहा लोगंतिया देवा........भयवं तित्थं पवत्तेह । ते य दसविहा, तंजहासारस्स यमाऽऽइच्चा वही वरुणा य गद्दतोआ य । तुसिया अव्वाबाहा अग्गिचा चेव रिट्ठा य ॥ पवयणसंदोहस्स छद्रं पयं सम्मत्तं ॥ छ ॥ २५० ॥ (3) Ksetrasamāsagathoddhāra (३) क्षेत्रसमासगाथोद्धार Folios-121-132 Extent - 87 Gathās Language - Prakrit Size - As in No. 112 (1) Age of MS. - As in No. 112 (1) Condition - Good General Remarks - Fols, 103 to 120 missing. ___(4) Sthavirāvali-Nandisutramangala (8) स्थविरावली-नंदिसूत्रमंगल Folios-132-136 Extent-50 Gathas Language - Prakrit Size - As in No. 112 (1) Author - Devavācaka Condition - Good Age of MS. - As in No. 112 (1) अंत: थेरावलिया सम्मत्ता ॥ छ । गोद्धार (5) Samayika Niryukti Gathoddhara Folios - 136 143 Language - Prakrit Age of MS. - As in No. 112 (1) सामायिकान Extent - 32 Gathas Size - As in No. 112 (1) Condition - Good (6) Pindavisodhiprakarana (६) पिण्डविशोधिप्रकरण Folios - 143-157 Extent -103 Gathas Language - Prakrit Size-As in No. 112(1) Author - Jinavallabha Gani Condition - Good . Age of MS. - As in No. 112 (1) अंत: इति पिंडविशोधिप्रकरणं समाप्तमिति ।। (7) Navatattvaprakarana (७) नवतत्त्वप्रकरण Folios - 157-160 Extent-21 Gathas • Language - Prakrit Size - As in No. 112 (1) Age of MS. -As in No. 112 (1) Condition - Good Jain Educationa International For Personal and Private Use Only Page #189 -------------------------------------------------------------------------- ________________ 184 1 Catalogue of Palm-Leaf Mss, in the (8) Samyaktvakulaka क्त्विकुलक Folios – 160-162 - Extent - 17 Gāthās Language - Prakrit Size - As in No. 112 (1) Age of MS. - As in No. 112 (1): Condition - Good (9) Arādhanā [ Prakaraņa ]-Paryantārādhanā () atar ( 7TUT)-prattigar Folios - 163-171 Extent - 69 Gathās Language - Prakrit Size - As in No. 112 (1) Author - Somasūri Condition - Good Age of MS. - As in No. 112 (1) (10) Āturapratyākhyāna ( Prakirņaka] (80) MITOCIICIT [Tum ] Folios - 171-176 Size - As in No. 112 (1) Language - Prakrit Condition - Good Age of MS.- As in No. 112 (1) | (11) Ajitaśāntistava (88) affarfaeda Folios - 176-184 Extent - 41 Gāthās Language - Prakrit Size - As in No. 112 (1) Author - Nandişeņa Condition - Good Age of MS. - As in No. 112 (1) (12) Vandanakakulaka (82) 3 Folios - 184-187 Extent - 25 Gāthās Language - Prakrit Size - As in No. 112 (1) Age of MS. - As in No. 112 (1) Condition - Good (13) Vivekamasjari Prakaraņa (83) faint TOT Folios - 187-206 Age of MS.-As in No. 112(1) Language - Prakrit Extent - 144 Gathās Author - Asada Size - As in No. 112 (1) Date of Composition - 1248 V. S. Condition - Good (14) Caturangabhāvanāsandhi (%) aqiqarefa Folios - 206-218 Extent – 74 Conplets Language - Apabhramsa Size - As in No. 112 (1) Age of MS. - As in No. 112 (1). .:.. Condition - Good fa: सिरिवीरजिणेसर, नमिरसुरेसर, पायजुयलु पणमेवि जिय ! । चउरंगिय भावण, सिवसुहकारण, अणुदिणु भावसु एरिसिय ॥ १॥ .. Jain Educationa International For Personal and Private Use Only Page #190 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandara, Cambay [ 185 इय लडु सुचंगं, तई चउरंग, जीव ! म हारहि एहु वरु । कम्मविणासणि, भवदुहनासणि, जायइ महु पुणु देहघरु ॥ ७४ ॥ चतुरंगभावनासंधि समाप्ता ॥ छ । -- (15) Caityavandanakulaka कुलक Folios-219-222 Extent - 26 Gāthās Language - Prakrit Size - As in No. 112 (1) Age of MS. - As in No. 112 (1) Condition -Good . आदि: तिणि निसिही तिण्णि य पयाहिणा तिन्नि चेव य पणामा । अंत: नवकारेण जहन्ना दंड थुइजुयल मज्झिमा नेया। उक्कोसा विहिपुव्वग सक्कथयपंचनिम्माया ॥ २६ ॥ छ । (16) Sravakavidhikulaka (१६) श्रावकविधिकुलक Folios-222-224 Extent-32 Gathas Language - Apabhramsa Size - As in No. 112 (1) Author - Jinaprabhasūri Condition - Good Age of MS. - As in No. 112 (1) आदिः वीरजिणिदह पयकमलु पणमिउ परमपवित्तु । संखेविहि सावगकिरिय विहिणा भणउं निरुत्तु ॥ १ ॥ अंतः इय आगमविहि सावगहं पइदिणु किरिया सारु । जाणिउ जिणपहि रइ करहु जिंव छिनहु संसारु ॥ ३२ ॥ (17) Sravakavratavicāra etc. (१७) श्रावकवतविचार आदि प्रकीर्णक Folios-225-229 Size - As in No. 112 (1) Language - Prakrit, Gujaräti Condition - Good Age of MS. - As in No. 112 (1) No. 113 (1) Brhatsangrahani Prakarana (१) बृहत्सकहणी प्रकरणम् Folios - 1-49 Extent-519 Gathas Language - Prakrit Size - 12.5x2 inches Author - Jinabhadragani Kşamāśramaņa Condition - Good Age of MS. -C. Beg. of 13th cent. V.S. २१ Jain Educationa International For Personal and Private Use Only Page #191 -------------------------------------------------------------------------- ________________ 186 ] Catalogue of Palm-Leaf Mss. in the (2) Avasyakaniryukti-uddhāra-saiksepa (२) आवश्यक नियुक्ति-उद्धार-सङ्केप Folios - 49-101 Size - 12.5x2 inches Language - Prakrit Condition - Good Age of MS. - c. Beg. of 13th cent. V. S. (3) Kusalanubandhyadhyayana-Catuhsaranaprakirnaka (३) कुशलानुबन्ध्यध्ययन-चतुःशरणप्रकीर्णकम् Folios - 101-106 Extent -62 Gathas Language - Prakrit Size - 12.5x2 inches Author - Virabhadragani Condition - Good Age of MS. - c. Beg. of 13th cent. V. S. आदिः सावजजोगविरई उकित्तण गुणवओ य पडिवत्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥ १॥ अंत: इय जीवपमायमहारिवीरभदंतमेयमझयणं । झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं ।। ६२ ।। कुसलानुबंधज्झयणं संमत्तं ॥ छ । (4) Aturapratyākhyānaprakirnaka (४) आतुरप्रत्याख्यानप्रकीर्णक Folios-106-113 Extent - 60 Gāthas Language - Prakrit Size - 12.5x2 inches Author - Virabhadragani Condition - Good Age of MS. - c. Beg. of 13th cent. V. S. आदिः देसेकदेसविरओ सम्मदिट्री मरेज जो जीवो।। तं होइ बालपंडियमरणं जिणसासणे दिढें ॥ १ ॥ अंत: वीरो जरमरण विऊ वीरो विण्णाणनाणसंपण्णो । लोगस्सुजोयकरो दिसउ खयं सव्वदुक्खाणं ॥ ६० ॥ आउरपच्चक्खाणं संमत्तं ॥ छ । (5) Jambudvipaksetrasamāsaprakarana (५) जम्बूद्वीपक्षेत्रसमासप्रकरण : Folios-113-120 Extent -86 Gāthās Language - Prakrit Size -12.5x2 inches Age of MS.-c. Beg. of 13th cent. V.S. Condition - Good Jain Educationa International For Personal and Private Use Only Page #192 -------------------------------------------------------------------------- ________________ Säntinäiha Jain Bhand ära, Cambay [ 184 (6) Dvādasabhāvanākulaka (६) द्वादशभावनाकुलकम् Folios - 121-134 Size - 12.5x2 inches Language - Prakrit Condition - Good Age of MS. - c. Beg. of 13th cent. V. S. आदिः पढममणिच्चयमसरणय संसारो एगया य अन्नत्तं । असुइत्तं आसव संवरो य तह निजरा नवमा ॥ १ ॥ अंत: भावणभावियचित्तो जीवो संसारसागरं तरइ । तम्हा जिणिंदभणिए धम्मे तं आयरं कुणसु ॥ १४ ॥ भावणा सम्मत्ता ॥ छ । (7) Candravedhyakaprakirnaka (७) चंद्रवेध्यकप्रकीर्णक Folios - 160-172 Extent -174 Gathas Language - Prakrit Size - 12.5x2 inches Age of MS. -- c. Beg. of 13th cent. V.S. Condition - Good General Remarks-- The first 9 Gathas are missing, as fols. 135-159 are missing. अंत: तह घत्त............................ब्भवासवसहीणं । मरणपुणब्भवजम्मणदोग्गइविणिवायगमणाणं ॥ १७४ ॥ चंदावेज्झयं संमत्तं ॥ छ । No. 114 (1) Yogasastra-First Four Prakasas (१) योगशास्त्र-आद्यप्रकाशचतुष्टय Folios-1-57 Extent -470 Granthas Language -- Sanskrit Size -9x1.7 inches Author - Hemacandrācārya Condition - Good Age of MS.-c. Beg. of 14th cent. V. S. (2) ātmānusasana (२) आत्मानुशासन Folios - 57-68 Age of MS.-c. Beg. of Language - Sanskrit 14th cent. V. S. Author:-Parsvanaga . . . Extent - 77 Granthas... Date of Composition - 1042 V. S. Size-9x1.7 inches ... Condition - Good Jain Educationa International For Personal and Private Use Only Page #193 -------------------------------------------------------------------------- ________________ 188 1 Folios 68-72 Language Sanskrit Author - Vimalācārya Age of MS. - c. Beg. of 14th cent. V. S. - (3) Praśnottararatnamālikā (3) accamfsen Extent - 28 Āryās Size 9 x 1.7 inches Condition Good Folios 72-74 Language Sanskrit Age of MS.-c. Beg. of 14th cent. V. S. Catalogue of Palm-Leaf Mss. in the Folios 74-94 Language Prakrit Author - Asaḍa Date of Composition - 1248 V. S. - (4) Dharmalakṣaṇa (8) ago (5) Vivekamañjarīprakarana (4) fac Folios 94-132 Language Prakrit Author Śricandrasūri Age of MS. c. Beg. of 14th cent. V. S. Jain Educationa International Folios 133-141 Language Prakrit Author - Dharmadāsagani General Remarks - Incomplete. (6) Sangrahaṇiprakaraṇa () ZFÜNHCM (7) Upadeśamālāprakarana (0) Size 9 x 1.7 inches Condition Good Age of MS. - c. Beg. of 14th cent. V. S. Extent144 Gāthās Size 9 x 1.7 inches Condition Good Folios 49-58 Language Prakrit Age of MS. c. First half of 13th cent. V. S. Extent - 273 Gāthās Size 9 x 1.7 inches Condition Good ŁDASIATU Age of MS. - c. Beg. of 14th cent. V. S. No. 115 (1) Upadeśamālāprakarana (2) RO Folios - 48 Extent 542 Gāthās Language Prakrit Size 13.7 x 1.7 inches Condition Good Author Dharmadāsagaṇi Age of MS. c. First half of 13th cent. V. S. Size 9 x 1.7 inches Condition Good (2) Dharmopadeśamālāprakarana (2) aafqanısıAGCO Extent101 Gāthās Size 13.7 x 1.7 inches Condition - Good For Personal and Private Use Only Page #194 -------------------------------------------------------------------------- ________________ Säntinātha Jäin Bhandāra, Cambay [ 189 (3) Thānāprakarana- Mālasuddhiprakarana (३) ठाणाप्रकरण-मूलशुद्धिप्रकरण Folios - 59-75 Size-13.7x1.7 inches Language - Prakrit. Condition - Good Age of MS. --C. First half of 13th cent. V. S. (4) PaicasUtra (४) पंचसूत्र Folios - 75-88 Size - 137x1.7 inches Language - Prakrit Condition - Good Age of MS.-c. First half of 13th cent. V. S. (5) Paica-aradhana Prakarana (५) पंच-आराधना प्रकरण Folios -88-110 Extent-339 Gathas Language - Prakrit Size - 13.7x1.7 inches Age of MS.-c. First half of 13th cent. V. S. Condition -Good आदिः मगिरहकुमारसाहू १ कामगयंदो वि मुणिवरों भयवं २ । वयरगुत्तो य मुणी ३ सयंभुदेवो महरिसि त्ति ४ ॥ १ ॥ महरहसाहू ५ य तहा पंच वि एए तवं च काऊणं । वीरवरस्स भगवओ अंते आलोयणं दाउं ॥ २ ॥ आराहेऊण तओ जिगोवइट्रेण चेव मग्गेण । निद्रवियअट्रकम्मा अंतगडा केवली जाया ॥ ३ ॥ जह मुणिवरेहिं एएहिं झोसियं कम्मसेण्णमसुहं पि । तह अन्नेण वि मुणिणा झोसेअव्वं पयत्तेणं ॥ ४ ॥ अंत: तत्थ न जरा न मचू नाविहिणो नेय सव्वदुक्खाई । अच्चंतसासयं चिय भुंजति अणोवमं सोक्खं ॥ ९८ ॥ पंचमी आराधना सम्मत्ता ॥ पंचैकत्र गाथाः ३३९ ॥ छ ॥ (6) Karmastava-Pracina Dvitiya Karmagrantha (६) कर्मस्तव प्राचीन द्वितीय कर्मग्रंथ Folios-110-115 Extent - 57 Gathas Language - Prakrit Size - 13.7 x 1.7 inches Age of MS. - C. First half of 13th cent. V. S. Condition - Good Jain Educationa International For Personal and Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 190 ) Catalogue of Palm-Leaf Mss, in the (7) Karmavipāka-Prācina-Prathama Karmagrantha (७) कर्मविपाक-प्राचीन प्रथम कर्मग्रंथ Folios - 115-131 Extent - 170 Gåthås Language - Prakrit Size - 13.7x1.7 inches Author - Gargarşi Condition - Good Age of MS.-C. First half of 13th cent. V. S. (8) Sataka-Prācīna Pañcama Karmagrantha (८) शतक-प्राचीन पंचम कर्मग्रंथ Folios - 131-141 Extent - 108 Gathās Language - Prakrit Size - 13.7x1.7 inches Author - Sivaśarmasuri Condition - Good Age of MS.-c. First half of 13th cent. V. S. . (9) Saptatikā-Şaştha Karmagrantha (R) anfør-99 HAITET Folios - 141-150 Extent -86 Gāthās Language -- Prakrit Size - 13.7x1.7 inches Age of MS.-C. First half of 14th cent. V.S. Condition - Good (10) Āgamikavastuvicārasāra prakaraņa-Şadaśīti Prācina Caturtha Karmagrantha (?) f agfariterTEXTOT-a3 ifa greita a' FA19 Folios - 150-157 Extent - 89 Gāthās Language - Prakrit Size - 13.7x1.7 inches Author - Jinavallabha Gaņi Condition - Good Age of MS.-c. First half of 13th cent. V. S. sia: ॥ इत्यागमिकवस्तुविचारसारप्रकरणं समाप्तम् ॥ छ । छयासियं सम्मत्तं ॥ छ । (11) Bịhatsangrahaņi Prakaraṇa (8) TEET TO Folios - 158-219 Extent -523 Gathas Language - Prakrit Size - 13.7 x 1.7 inches Author - Jinabhadragaņi Condition - Good Age of MS. - c. First half of 13th cent. v. S. (12) Rşabhadevapañcakalyāņakastotra (82) #ThaiTT AUFENT Folios - 220-231 Size - 13.7x1.7 inches Language - Prakrit Condition - Good Age of MS.-c. First half of 13th cent. V. S. : Jain Educationa International For Personal and Private Use Only Page #196 -------------------------------------------------------------------------- ________________ Såntinātha Jain Bhandara, Cambay [ 191 अंत: पंचकल्याणकानि समाप्तानि ॥ छ । एषा प्रकरणपुस्तिका पं० अश्वचन्द्रगणिना आत्मश्रेयो) पं० मानिकपठनार्थं लिखितमिति ॥ छ ॥ शुभं भवतु लेखकपाठकयोः ।। (13) Ekavinsatisthāna Prakarana (१३) एकविंशतिस्थान प्रकरण Folios -232-238 Extent - 64 Gāthās Language - Prakrit Size - 13.7x1.7 inches Author - Siddhasenasūri Condition - Good Age of Ms. - c. First half of 13th cent. V. S. . (14) Caityavandanādividhi Prakarana (१४) चैत्यवंदनादिविधि प्रकरण Folios -239-248 Extent --Upto Gāthā 99 Language -- Prakrit Size - 13.7x1.7 inches Age of MS.-c. First half of 13th cent. V. S. Condition - Good General Remarks -- Incomplete. आदि: पत्तभवन्नवतीरं पणठाणपरूवगं महावीरं । मिच्छत्तरयसमीरं वंदिय कोहग्गिसमनीरं ॥ १ ॥ चीवंदणए पच्चक्खाणे सामाइ पडिक्कमणे । विस्साम दार अहिगार पभिइ भणिमो न सुत्तत्थं ॥ २ ॥ No. 116 (1) Brhatsaigrahani Prakarana (१) बृहत्संग्रहणी प्रकरण Folios - 33 Extent - 383 Gathas Language - Prakrit . Size - 16.5x2.2 inches Author - Jinabhadragani Kşamāśramaņa Condition - Good Age of MS.-c. End of 13th cent. V. S. (2) Būțaļi Śrāvikā Dwādaśavratapratipatti Prakarana (२) बूटडी श्राविका द्वादशवतप्रतिपत्ति प्रकरण Folios-33-39 Extent -60 Gathas Language - Prakrit Size - 16.5 x 2.2 inches Age of MS. - c. End of 13th cent. V. S. Condition - Good आदि: नमिऊण महावीर दसणमूलं गिहत्थधम्ममहं । गिण्हामि सव्वभवकयमिच्छत्ताविरइपडिकमणा ॥ १॥ Jain Educationa International For Personal and Private Use Only Page #197 -------------------------------------------------------------------------- ________________ 1921 Catalogue of Palm-Leaf Mss. in the अरहंतो मह देवो जावजीवं सुरिंदकयसेवो । जिणपण्णत्तो धम्मो गुरू जिणाणाठिया साहू ॥ २ ॥ अंत: अरहंत-सिद्ध-साहू-सुदिट्ठिसुर-अप्पसक्खि गिहिधम्मं । बारस चउरासीए १२८४ बूटडी पडिवजए सम्मं ॥ ६० ॥ छ । (3) Lakhamasiriśrāvikādwādaśavrata Pratipatti Prakaraña (३) लखमसिरिश्राविकाद्वादशवतप्रतिपत्ति प्रकरण Folios-39-44 Extent-42 Gathas Language - Prakrit Size - 16.5 x 2.2 inches Age of MS.-c. End of 13th cent. v.s. Condition - Good आदिः नमिऊण महावीरं दंसणमूलं गिहत्थधम्ममहं । अंत: अरहंत-सिद्ध-साहू-सुदिद्विगुरु (सुर)-अप्पसक्खि गिहिधम्मं । बारहसत्तासीए पडिवजइ लखमसिरि सम्मं ॥ ४२ ॥ छ । No. 117 (1) Karmavipāka-First Ancient Karmagrantha (१) कर्मविपाक-प्राचीन प्रथम कर्मग्रंथ Folios - 150-164 Extent-168 Gathas Language - Prakrit Size - 14.2 x 2 inches Author - Gargarși Condition - Good Age of MS.-1290 v. s. (2) Karmastavakarmagrantha-Ancient Folios-164-166 Language - Prakrit Age of MS. - 1290 V. S. Extent-57 Gathas Size - 14.2x2 inches Condition - Good - (3) Agamikavastuvicārasāra Prakarana-Sadasiti Karmagrantha-Ancient (३) आगमिकवस्तुविचारसार प्रकरण-षडशीति कर्मग्रंथ-प्राचीन Folios - 166-174 Extent - 57 Găthās Language - Prakrit Size - 14.2x2 inches Author - Jinayallabha Gani Condition - Good . Age of MS. - 1290 V.S. Jain Educationa International For Personal and Private Use Only Page #198 -------------------------------------------------------------------------- ________________ Santinātha Jain Bhandara, Cambay [ 193 आदि: निच्छिन्नमोहपासं पसरियविमलोरुकेवलपयासं । पणयजणपूरियासं पयओ पणमित्तु जिणपासं ॥१॥ अंत: जिणवल्लहोवणीयं जिणवयणामयसमुद्दबिंदुमिमं । हियकंखिणो बुहजणा निसुणंतु गुणंतु जाणंतु ॥ ८६ ॥ छ ।। इत्यागमिकबस्तुविचारसारप्रकरणं । कृतिरियं जिनवल्लभगणेः ॥ छ । (4) Suksmarthavicārasāra Prakarana रसार प्रकरण Folios - 174-188 Extent - 152 Gāthās Language - Prakrit Size - 14.2x2 inches Author - Jinayallabha Gani Condition - Good Age of MS. - 1290 V. S. आदिः सयलंतरायवीरं वंदिय वरणाणलोयणं वीरं । वोच्छं जहासुयमहं कम्माइवियारसारलवं ॥ १॥ अंत: नेयअइगहणयाए निबिडजडत्तेण नियमईए तहा । जमिहुस्सुत्तं वुत्तं मिच्छामिह दुक्कडं तस्स ।। १५१ ॥ जिणवल्लभगणिलिहियं मुहुमत्थविचारलवमिणं सुयणा । निसुणंतु मुणंतु सयं परे वि बोहिंतु सोहिंतु ॥ १५२ ॥ छ । मंगलमस्तु ॥ संवत् १२९० वर्षे ज्येष्ठ सुदि १४ बुधेऽनुराधानक्षत्रे महं वत्सराजसुतया कुमरदेविश्राविकथा आत्मपठनार्थमेषा प्रकरणपुस्तिका लेखयांचक्रे ॥ छ। शुभं भवतु ॥ छ । No. 118 (1) Sravaka-Sadavasyakashtra (१) श्रावक-षडावश्यकसूत्र Folios -1-14 Size - 14.7 x 2.2 inches Language - Prakrit, Sanskrit Condition - Good Age of MS.-c. First half of 14th cent. V.S. General Remarks - Fols. 5-9 injurred. (2) Sthaviravali-Nandimaigala (२) स्थविरावली-नंदिमंगल Folios-14-18 Extent -- 51 Gåthās Language - Prakrit Size-14.7x2.2 inches Author - Devavācaka Condition - Good Age of MS.-c. First half of 14th cent. V.S. Jain Educationa International For Personal and Private Use Only Page #199 -------------------------------------------------------------------------- ________________ 194 1 Catalogue of Palm-Leaf Mss. in the (3) Pausadhasāmāyika Päravā Sūtra Folios - 18th Language - Prakrit Age of MS.-c. First half of 14th cent. V. S. Size - 14.7 x 2.2 inches Condition - Good (4) Caturvimśatijinastavana (8) aafáufafanaaa Folios - 18-20 Extent - 8 Kavyas Language - Sanskrit Size - 14.7 x 2.2 inches Age of MS.-C. First half of 14th cent. V. S. (5) Pravrajyāvidhānakulaka (\) qarasa Folios - 20-21 Extent - 26 Gathās Language - Prakrit Size - 14.7 x 2.2 inches Age of MS. - C. First half of 14th cent. V.S. Condition - Good (6) Daśayaikālikasūtra-First two Adhyayans (६) दशवकालिकसूत्र-आद्य अध्ययनद्वय Folios - 22nd Extent - 17 Gāthās Language - Prakrit Size - 14.7 x 2.2 inches Author - Sayyambhavasūri Condition - Good Age of MS.-C. First half of 14th cent. V. S. (7) Yogaśāstra-First four Prakāśas Folios - 23-53 Language - Sanskrit Author - Hemacandrasuri (9) HITTIE-31919ATTUTTO Age of MS. - c. First half of 14th cent. V. S. Size - 14.7 x 2.2 inches Condition - Good ... (8) Vitarāgastava (c) fractureda Folios - 53-67 Age of MS. - C. First half Language - Sanskrit of 14th cent. V. S. Author - Hemacandrācārya Size - 14.7 x 2.2 inches Condition - Good (9) Upadeśamālā Prakaraṇa () FUTATOT TATO Folios - 67-108 Extent - 544 Gāthas Language - Prakrit Size - 14.7 x 2.2 inches Author - Dharmadāsagani Condition - Good Age of MS.- c. First half of 14th cent. V. S. Jain Educationa International For Personal and Private Use Only Page #200 -------------------------------------------------------------------------- ________________ [ 195 dra-riatria Extent -975 Granthas Size - 14.7 x 2.2 inches Condition - Good Santinātha Jain Bhandāra, Cambay (10) Yogaśāstra-Antaraśloka (80) Folios - 108-168 Language - Prakrit Author - Hemacandrācārya Age of MS. - c. First half of 14th cent. V. S. (11) Sangrahaņi Prakaraņa (8) Folios - 168-188 Language - Prakrit Author - Śricandrasuri Age of MS.-c. First half of 14th cent. V. S. apoft car Extent - 274 Gathās Size - 14.7 x 2.2 inches Condition - Good (12) Jambūdvipakşetrasamāsa Prakaraṇa (82) Fart STAATE TATO Folios - 188-195 Extent - 102 Gāthās Language - Prakrit Size - 14.7 x 2.2 inches Age of MS.-c. First half of 14th cent. V. S. Condition - Good (13) Atmānusāsana (83) Folios - 195-201 Language - Prakrit Author - Pārsvanāga Age of MS.-c. First half of 14th cent. V. S. EHITTTET Extent - 77 Granthas Size - 14.7 x 2-2 inches Condition - Good (14) Bhaktāmarastotra (RX) Folios - 201-206 Language - Sanskrit Author - Mānatungasūri Age of MS.-c. First half of 14th cent. V. S. FTATEATER Extent - 44 Kavyas Size - 14.7 x 2.2 inches Condition - Good (15) Ajitaśāntistava (84) framifrarna Folios - 206-210 Extent - 40 Gathas Language - Prakrit Size - 14.7 x 2.2 inches Author - Nandişeņa Condition - Good Age of MS.-c. First half of 14th cent. V. S. (16) Praśnottararatnamālikā (88) Folios - 210-212 Language - Sanskrit Author - Vimalācārya Age of MS.-c. First half of 14th cent. V. S. ata t Extent - 29 Āryas Size - 14.7 x 2.2 inches Condition - Good Jain Educationa International For Personal and Private Use Only Page #201 -------------------------------------------------------------------------- ________________ 1946 ] Catalogue of Palm-Leaf Mss, in the (17) Dharmalakṣaṇa (24) SETUP Folios - 212-214 Size - 14.7 x 2.2 inches Language-Sanskrit Condition - Good Age of MS. - c. First half of 14th cent. V. S. (18) Sakalárhatstotra-Caturvimśatijinanamaskara (१८) सकलाईत्स्तोत्र-चतुर्विशतिजिननमस्कार Folios - 214-216 Extent - 26 Granthas Language - Sanskrit Size - 14.7 x 2.2 inches Author - Hemacandrācārya Condition - Good Age of MS.-C. First half of 14th cent. V. S. (19) Kusumāñjalisnātravidhi Lavaņavidhi Pānīyayidhi Ārātrikamangaladipavidhi (89) gniafonisfater gaufatet graftafe fer efterfa4 मंगलदीपविधि Folios - 216-217 Size - 14.7 x 2.2 inches Language - Apabhramsa Condition - Good Age of MS.-C. First half of 14th cent. V. S. (20) Samsāradāvāstuti (20) Energiegfa Folios - 217-218 Extent - 4 Kāvyas Language - Sanskrit Size - 14.7 x 2.2 inches Author - Haribhadrasuri Condition - Good Age of MS.-c. First half of 14th cent. V. S. (21) Snātasyāstīti (28) Earenteafa Folios - 218th Extent - 4 Kavyas Language - Sanskrit Size - 14.7 x 2.2 inches Author - Balacandrasuri Condition - Good Age of MS. - c. First half of 14th cent. V. S. (22) Vitarāgastavana (Rp) atatireaaa Folios - 219th Extent - 13 Granthas Language - Sanskrit Size - 14.7 x 2.2 inches Age of MS. - c. First half of 14th cent. V. S.. Condition - Good (23) Ayogavyavacchedaviradyatrimśikā (!) trogasaficaffa Folios - 219-222 Extent - 32 Kävyas Language - Sanskrit Size - 14.7 x 2-2 inches Author - Hemacandrācārya Condition - Good Age of MS.-c. First half of 14tb cent. V. S. Jain Educationa International For Personal and Private Use Only Page #202 -------------------------------------------------------------------------- ________________ Santinatha Jain Bhandara, Cambay Folios-222-225 Language Sanskrit Author - Hemacandrācārya Age of MS.-c. First half of 14th cent. V. S. (24) Anyayogavyavacchedavīradvātrimśikā (२४) अन्ययोगव्यवच्छेदवीरद्वात्रिंशिका Folios 225-227 Language Sanskrit Author - Hemacandrācārya Age of MS.-c. First half of 14th cent. V. S. - (25) Mahādevastotradwātrimśikā (24) #gıdacaìazıfafa Extent 33 Granthas Size 14.7 x 2.2 inches Condition Good Language Sanskrit Age of MS. - c. First half of 14th cent. V. S. (26) Jinendramurtiswarupacatustriṁśikā (28) faizgyfaragvegfafa Folios 227-229 Extent 34 Gāthās Size 14.7 x 2.2 inches Condition Good Folios 230-252 Language Sanskrit Author Umäswati Vacaka Age of MS. - c. First half of 14th cent. V. S. General Remarks - Fol. 232 missing. (27) Prasamaratiprakaraṇa (20) fangen Extent 315 Äryās Size 14.7 x 2.2 inches Condition Good Folios 252-268 Language Sanskrit Age of MS. First half of 14th cent. V. S. General Remarks - Fols. 265-267 missing. 32 Kāvyas Extent Size 14.7 x 2.2 inches Condition - Good (28) Santiparvagataślokasamgraha (२८) शान्तिपर्वगतश्लोक संग्रह Extent 243 Granthas Size 14.7 x 2.2 inches Condition - Good [ 197 Folios 268-283 Language Sanskrit Age of MS. c. First half of 14th cent. V. S. Jain Educationa International (29) Sukasaṁvāda (29) gene Extent Folios 284-290 Language - Gujarati Age of MS.-c. First half of 14th cent. V. S. General Remarks - Fol. 290 missing. (30) Śrāvaka Pikṣika Aticāra (30) an unfum erfaan Size 14.7 x 2.2 inches Condition Good 220 Granthas Size 14.7 x 2.2 inches Condition - Good For Personal and Private Use Only Page #203 -------------------------------------------------------------------------- ________________ 198 ) Catalogue of Palm-Leaf Mss. in the (31) Kalyāṇamandirastotra (BP) FocatuTAFETETT Folios - 290-294 Extent - Upto 43 Kävyas Language - Sanskrit Size - 14.7 x 2.2 inches Author - Siddhasena Divākara Condition - Good Age of MS. - C. First half of 14th cent. V. S. General Remarks - Incomplete. No. 119 (1) Bșhatsangrahaņi Prakaraņa () Zázat T TOT Folios - 38 Extent - 565 Gathās Language - Prakrit Size - 14.5 x 2.2 inches Author - Jinabhadragani Kşamāsramaņa Condition - Good Age of MS.-C. First half of 14th cent. V. S. (2) Puspamālāprakaraņa-Upadeśamālāprakarana (२) पुष्पमालाप्रकरण-उपदेशमालाप्रकरण Folios - 38-73 Extent -505 Gāthās Language - Prakrit Size - 14.5 x 2.2 inches Author - Maladhāri Hemacandrasuri Condition - Good Age of MS. - c. Beginning of 14th cent. V. S. (3) Śrāddhadinakstya Prakaraña (2) Folios - 73-95 Language - Prakrit Age of MS.-C. First half of 14th cent. V.S. Art TACUT Extent - 340 Gathās Size - 14.5 x 2.2 inches Condition - Good No. 120 (1) Upašamālā Prakaraṇa () Folios - 1-45 Language - Prakrit Author - Dharmadāsagani Age of MS.-c. Latter half of 12th cent. V. S. General Remarks - Fols. 1, 2 missing. THIET TETOT Extent - 542 Gāthās Size - 14x1.7 inches Condition - Fair (2) Bhāvanā Prakaraṇa () ar TATOT Folios - 49-63 Size - 14 x 1.7 inches Language - Sanskrit Condition - Fair Age of MS. - c. Latter half of 12th cent, V. S. General Remarks - Fols. 46-48 missing, Jain Educationa International For Personal and Private Use Only Page #204 -------------------------------------------------------------------------- ________________ Sāntinātha Jain Bhandāra, Cambay [ 1992 अंत: सो चिय धणिणो सो चेव पंडिओ तस्स माणुसं जम्मं । सम्मत्तरयणलंभो जस्स अणग्यो समुभूओ ॥ २०१॥ अत्थऽथाहे संसारसायरे ते तरंति पडिया वि । हिययत्थं जाण जिणोवएसियं धम्मबोहित्थं ॥.२०२ ॥ भावणा समत्ता ॥ छ॥ (3) Karmastava-Second Ancient Karmagrantha (३) कर्मस्तव-द्वितीय कर्मग्रंथ-प्राचीन Folios - 63-67 Extent-54 Gathas Language-Prakrit . Size-14x1.7 inches Age of MS. - c. Latter half of 12th cent. V. S. Condition - Fair . (4) Karmavipāka-First Ancient Karmagrantha । (४) कर्मविपाक-प्राचीन प्रथम कर्मग्रंथ Folios - 67-80 Extent - 166 Găthās Language - Prakrit Size - 14x1.7 inches Author - Gargarsi Condition - Fair Age of MS. - c. Latter half of 12th cent. V. S. (5) Sataka-Fifth Ancient Karmagrantha (५) शतक-प्राचीन पंचम कर्मग्रंथ Folios-80-89 Extent - 111 Gathas Language - Prakrit Size - 14x1.7 inches Author - Sivaśarmasūri Condition - Fair Age of MS.-c. Latter half of 12th cent. V. S. (6) Saptatika Karmagrantha (६) सप्ततिका कर्मग्रंथ Folios - 89-97 Extent-81 Gathas Language - Prakrit Size-14x1.7 inches Age of MS. - c. Latter half of 12th cent. V. S. Condition - Fair (7) Rsimandalastava Prakarana (७) ऋषिमंडलस्तव प्रकरण Folios-97-119 Extent - 271 Gathas = Language - Prakrit 340 Granthas Age of MS.-c. Latter half of 12th cent. V.S. Size-14x1.7 inches ___Condition - Fair General Remarks - Fol. 115 missing. This work is altogether different from the Rşimand alaprakarana of Dharmaghosasuri. Jain Educationa International For Personal and Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 2001 Catalogue of Palm-Leaf Mss. in the आदि: इसिमंडलस्स गुणमंडलस्स तवनियममंडलवरस्स । संसारमंडलविहाडयस्स थयमुत्तमं वोच्छं ॥१॥ अंत: एव मयमयणदोसरहिया थुया मए सुरसहस्समहिया । रिसओ परिसाए दितु बोहिं मज्झ य सिद्धिवसहिमुवइसंतु ॥२७१॥छ।। रिसिमंडलस्तवप्रकरणं समाप्तम् ॥ छ ॥ ग्रं. ३४० ॥ (8) Dhyānasataka (८) ध्यानशतक Folios - 119-128 Extent -106 Gathas Language - Prakrit Size-14x1.7 inches Author - Jinabhadragani Kşamāśramaņa Condition - Fair Age of MS.-c. Latter half of 12th cent. V.S. Jain Educationa International For Personal and Private Use Only Page #206 -------------------------------------------------------------------------- ________________