________________
śāntinātha Jain Bhandāra, Cambay
उप्पाए पयकोडी १ अग्गेणीयम्मि छण्णउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सट्रिं लक्खा उ अत्थिनथिम्मि ४ ॥३॥ एगा पयाण कोडी णाणपवायम्मि हुंति पुश्चम्मि ५ । एगा पयाण कोडी छ च सया सच्चवायम्मि ६ ॥ ४ ।। छञ्चीसं कोडीओ आयपवायम्मि होति पयसंखा ७। कम्मपवाए कोडी असीइलक्खेहिं अब्भहिया ८ ॥ ५॥ चुलसीइपयसहस्सा पचक्खाणग्मि वणिया पुव्वे ९ । एगा पयाण कोडी दससहसहिया तगुपवाए १० ॥६॥ छवीसं कोडीओ पयाण पुवे अवंझनामम्मि ११ । पाणाउम्मि य कोडी य छप्पण्ण लक्खेहिं संखाया १२ ॥ ७ ॥ नव कोडीओ संखा किरियविसालम्मि वणिया गुरुणा १३ । अद्भत्तेरस लक्खा पयसंखा बिंदुसारम्मि १४ ॥ ८ ॥ एसा पयाग संखा नंदीए संखिया उ पुव्वाणं ।
भत्तिबहुमागपुव्वं पढियव्वा मोहनिम्महणी ॥ ९ ॥ छ । अंतः
तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥ छ ॥ आचार्यश्रीशीलांकविरचितायामाचारटीकायां द्वितीयः श्रुतस्कंधः समाप्तः ॥ छ । समाप्तं चाचारांगमिति ॥ छ ।
आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुचैराचारमार्गप्रवणोऽस्तु लोकः ॥ छ । ग्रंथाग्रं १२३०० ॥ छ ।
No. 3 (1) Acārangasātra (१) आचाराङ्गसूत्र Folios - 80
Extent -- 2644 Granthas Language - Prakrit
Size - 30.2 x 2.5 inches Age of MS. - 1327 Vikrama Samvat
Condition - Good आदि:--
॥ नमः सिद्धेभ्यः ।। सुयं मे आउसं तेणं भगवया एवमक्वायं इहमेगेसिं णो सण्या भवति । तं जहा । अंतः
कलंकलीभावपहं विमुच्चइ त्ति बेमि । विमुत्ती सम्मत्ता ॥ छ । आचारसूत्रं समाप्तम् ॥छ । ग्रंथानं २६४४ ॥ छ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org