________________
Catalogue of Palm-Leaf Mss. in the (2) Acārangasitra-Niryukti (२) आचाराङ्गसूत्रनियुक्ति Folios -80 to 92
Extent - 363 Gathās Language - Prakrit
Size - 30.2 x 2.5 inches Author - Bhadrabāhusvämi
Condition - Very good Age of MS. - V. S. [1327]
आयारस्स भगवओ चउत्थचूलाए एस निजुत्ती ।
पंचमचूल निसीहं तस्स य उवरि भणीहामि ॥ ३६३ ।। आयारंगनिजुत्ती सम्मत्ता ॥ छ । शुभं भवतु लेखकपाठकयोः ॥ छ ।
No. 4 Acārangasutra-Tika आचाराङ्गसूत्रटीका Folios-369
Extent - 12000 Granthas Language - Sanskrit
Size-30x2.2 inches Author - Silänka-ācārya
Condition - Good Age of MS. - 1327 Vikrama Samyat Date of Composition - 784 Saka पत्र ३०२
सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुनाड्यर्थमालंबनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कंधस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ।। छ । ग्रंथप्रमाण ९६६१॥
सत्त सहस्सा पंच य सयाई अहियाइं णेय गुणाई । गंथस्स य रइयाई विहिणा कम्मक्खयद्वाए ॥ अक्खर मत्ता बिंदू वयण पयं तह य गाह वित्तं च ।
जं एत्थ ण मे लिहियं तं समयविऊहिं खमियव्वं ॥ कृतिः शीलाचार्यस्येति ॥ छ । द्वितीयश्रुतस्कन्धस्यादिः
जयत्यनादिपर्यंतमनेकगुणरत्नभृत् । न्यकृताशेषतीर्थेशं तीर्थ तीर्थाधिपैः श्रुतम् ॥ नमः श्रीवीरनाथाय सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चिताहये । आचारमेरोर्गदितस्य लेशतः प्रवच्मि तच्छेषिकचूलिकागतम् ।
आरिप्सितेऽर्थे गुणवान् कृती सदा जायेत निःशेषमशेषितक्रियः ।। उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कंधः । सांप्रतं द्वितीयोऽग्रश्रुतस्कंधः समारभ्यते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org