SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Santinātha Jain Bhandāra, Cambay अंत: चरणं क्रिया गुणो ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥ छ । आचार्यसीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कंधः समाप्तः ॥ छ ॥ समाप्तमाचारांगमिति ॥ छ । आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ छ । ग्रंथाग्रं सहस्रद्वादशांकतोऽपि १२००० ॥ छ ॥ शकनृपकालातीतसंवत्सरशतेषु सप्तसु चतुरशीत्यधिकेषु वैशाखपंचम्यां आचारटीका दृब्धेति ॥ छ ।। शीलाचार्येण कृता गंभूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरायः ॥ २ ॥ इति भद्रम् ॥ छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १॥ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः ।। रक्षणीया प्रयत्नेन यतः कष्टेन लिख्यते ॥ २॥ श्रीभद्रमस्तु॥ शुभं भवतु लेखकपाठकावधारणादिसमस्तलोकजनश्रावकसंघस्य ॥छ। सं. १३२७ वर्षे पोष शुदि १० भौमे आचारांगपुस्तकं ठ० विक्रमसिंहेन लिखितमिदमिति ॥ छ । मंगलमस्तु ॥ छ । No.5 Acāranga-Curni आचाराङ्गचूर्णि Folios - 292 Extent - 8300 Granthas Language - Prakrit Size - 24.2 x 2.5 inches Age of MS. - V. S. 1303 Condition - Fair General Remarks - Moth-eaten at one end of all leaves. आदिः ॥ नमः सर्वज्ञाय ॥ मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि । मंगलपरिग्गहिया सिस्सा सत्थाणं अवग्गहेहापायधारणासमत्था भवंति, एएण कारणेणं आदौ मंगलं मझे मंगलं अवसाणे मंगलमिति । तत्थ अज्झयणकतं आदीये जीवग्गहणं तदत्थित्तप्पसाहणं च । मझे मंगलं सम्मत्तलोगसारग्गहणा । अंते मंगलं भगवतो गुणुकित्तणा । एतं अज्झयणकयं । एयाणिं सुत्तकयं भण्णति । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy