________________
Santinātha Jain Bhandāra, Cambay
अंत:
चरणं क्रिया गुणो ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥ छ । आचार्यसीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कंधः समाप्तः ॥ छ ॥ समाप्तमाचारांगमिति ॥ छ ।
आचारटीकाकरणे यदाप्तं पुण्यं मया मोक्षगमैकहेतुः ।
तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ छ । ग्रंथाग्रं सहस्रद्वादशांकतोऽपि १२००० ॥ छ ॥ शकनृपकालातीतसंवत्सरशतेषु सप्तसु चतुरशीत्यधिकेषु वैशाखपंचम्यां आचारटीका दृब्धेति ॥ छ ।।
शीलाचार्येण कृता गंभूतायां स्थितेन टीकैषा ।
सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरायः ॥ २ ॥ इति भद्रम् ॥ छ ।
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १॥ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः ।।
रक्षणीया प्रयत्नेन यतः कष्टेन लिख्यते ॥ २॥ श्रीभद्रमस्तु॥ शुभं भवतु लेखकपाठकावधारणादिसमस्तलोकजनश्रावकसंघस्य ॥छ। सं. १३२७ वर्षे पोष शुदि १० भौमे आचारांगपुस्तकं ठ० विक्रमसिंहेन लिखितमिदमिति ॥ छ । मंगलमस्तु ॥ छ ।
No.5
Acāranga-Curni आचाराङ्गचूर्णि Folios - 292
Extent - 8300 Granthas Language - Prakrit
Size - 24.2 x 2.5 inches Age of MS. - V. S. 1303
Condition - Fair General Remarks - Moth-eaten at one end of all leaves. आदिः
॥ नमः सर्वज्ञाय ॥ मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि । मंगलपरिग्गहिया सिस्सा सत्थाणं अवग्गहेहापायधारणासमत्था भवंति, एएण कारणेणं आदौ मंगलं मझे मंगलं अवसाणे मंगलमिति । तत्थ अज्झयणकतं आदीये जीवग्गहणं तदत्थित्तप्पसाहणं च । मझे मंगलं सम्मत्तलोगसारग्गहणा । अंते मंगलं भगवतो गुणुकित्तणा । एतं अज्झयणकयं । एयाणिं सुत्तकयं भण्णति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org