________________
8 1
अंतः
Catalogue of Palm-Leaf Mss. in the
I
मिति न स्वयम् | तीर्थकर उपदेशात् । आचार्यः सुधर्मो ब्रवीति । सूत्रं वा अहं ब्रवीमि । अर्थ भगवां श्रीमानस्वामीति । अथवाऽस्य वृत्तार्थस्य । अभिनिबंधस्तस्य कर्मण आचारेण व संपन्नस्य चतुर्थमूलोपचारिणः प्रमादाचरित पंचमचूलविशुद्धांतरात्मनः । इदं फलमपदिश्यते । से हु गिरालंबगमप्पतिद्वितो शेषं तदेव || छ || इति आचारचूर्णी परिसमाप्ता ॥ छ ॥ नमो सुयदेवयाए भगवईए ॥ छ ॥ ग्रंथाग्रं ८३०० || शुभं भवतु ॥ संवत् १३०३ वर्षेऽद्येह ज्येष्ठ शुदि १५ लिखितमिदम् ॥ श्री ॥
अस्तीह श्रेष्ठपर्वप्रचय परिचितः क्ष्माभृदाप्तप्रतिष्ठः सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः । पल्लीवालाख्यवंशो जगति सुविदितस्तत्र मुक्तेव साधुः
साधुव्रातप्रणता बरहुडरिति सख्यातिमान् नेमडोऽभूत् ॥ १ ॥ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो
जज्ञेऽतः सहदेव इत्यभिवया लब्धप्रसिद्धिर्जने उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्मे तत
स्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीः तथा नाइकिः ॥ २ ॥ आद्याया जिनचंद्र इत्यनुदिनं सद्धर्मकर्मोद्यतः
पुत्रश्चा हिणिसंज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं
सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीर्लब्धवान् ॥ ३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिघ- भीमदेवौ । पुत्री तथा धाहिणिनामिकाऽभूत् सर्वेऽपि जैनांहिसरोजभृंगाः ॥ ४ ॥ श्रीदेवभद्रगणिपाद सरोरुहालेर्भक्त्याऽनमद् विजयचंद्रमुनीश्वरस्य । देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्कौ ॥ ५ ॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः । खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ।। ६ । द्वैतीयीकः सुसाधुश्रुतवचन सुधास्वादनातृप्तचित्तः
श्रीमज्जैनेन्द्रबिम्त्र-प्रवरजिनगृह - प्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाडो नामतोऽभूत्
Jain Educationa International
लक्ष्मश्रीरित्यभिख्या चरितसहिता तस्य भार्या सदार्या ॥ ७ ॥
For Personal and Private Use Only
www.jainelibrary.org