SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 10 ] Catalogue of Palm-Leaf Mss. in the इत्याकर्ण्य सकर्णस्ततश्च निजभुजसमर्जितधनेन । आचारांगसुचूर्णेः सुपुस्तकं लेखयामास ॥ २० ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छया सन्नक्षत्रसितांबुजौघकलिते श्रीराजहंसाविह । अज्ञानप्रसरांधकारविधुरे विश्वे प्रदीपोपम स्तावन्नंदतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः ॥ २१ ॥ छ ।। ॥ मंगलमस्तु ॥ छ । No. 6 (1) Sutrakrtangasātra::Vrtti (१) सूत्रकृताङ्गसूत्रवृत्ति Folios -- 363 · Extent - 13000 Granthas Language - Sanskrit Size - 31.7 x 2.2 inches Author - Silānkācārya Condition --Good Age of MS. -C. 1327 Vikrama Samvat General Remarks – Marginal numbering of folios noteworthy, e.g. - Eat 206a आदि: स्वपरसमयार्थसूचकमनंतगमपर्ययार्थगुणकलितम् । सूत्रकृतमंगमतुलं विवृणोमि जिनान् नमस्कृत्य ।। व्याख्यातमंगमिह यद्यपि सूरिमुख्यै भक्त्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्यवगम्य सम्यक् तेनैव वांछति पथा शलभो न गंतुम् ॥ ये मय्यवज्ञा व्यधुरिद्धबोधा जानंति ते किंचन तानपास्य । मत्तोऽपि यो मंदमतिस्तथार्थी तस्योपकाराय ममैष यत्नः ॥ इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभमनुजत्वसुकुलोत्पत्तिसमग्रेन्द्रियसामग्र्याधुपेतेनाहदर्शनमशेषकोंच्छित्तये यतितव्यम् । अंत:समाप्ता चेयं सूत्रकृतद्वितीयांगस्य टीका । कृता चेयं श्रीशीलाचार्येण वाहरिगणिसहायेन । यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग् भवतु ॥ छ॥ सर्वग्रं० १३००० ॥ छ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy