________________
JAIN CANONICAL LITERATURE (जैन-आगम-विभाग)
No. 1 (1) Acārangasātra (१) आचाराङ्गसूत्र Folios - 59 (14-58 missing )
Extent - 2554 Granthas Language - Prakrit
Size - 32.7 x 2.7 inches Age of MS.-c. 14th century Vikram era Condition - Good आदि:
॥ नमो वीतरागाय ॥ सुयं मे आउसं तेणं भगवया एवमक्खायं-इहमेगेसिं नो सण्णा भवति । तं जहा-पुरस्थिमाओ वा दिसाओ आगतो अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ वा दिसाओ वा आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहेदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि । एवमेगेसिं णो णायं भवति-अत्थि वा मे आया ओववातिए, णत्थि वा मे आया ओववातिए, के अहमासी ? के वा इओ चुए पेच्चा भविस्सामो ? । अंतः
इमम्मि लोए परए य दोसु वी ण विजती बंधणं जस्स किंचि वि ।
से हु निरालंबणमप्पतिट्ठिते कलंकलीभावपथं विमुञ्चति ॥ त्ति बेमि ॥ छ । विमोत्ती सम्मत्ता । अष्टममध्ययनम् ॥ छ ॥ समाप्तमाचारः प्रथममंगमिति ॥ छ ।। उद्देशतो ग्रंथानं २५५४॥
(2) Acārangasātra-Niryukti (२) आचाराङ्गसूत्रनियुक्ति Folios - 59 to 69
Extent - 367 Gathās Language - Prakrit
470 Granthas Author - Bhadrabāhusvāmi
Size - 32.7 x 2.5 inches Age of MS. - Vikrama Samvat 1303
Condition - Very good General Remarks - Folio 59 missing. आदि:
वंदित्तु सव्वसिद्धे जिणे य अणुओगदायए सब्वे ।
आयारस्स भगवतो णिज्जुत्तिं कित्तइस्सामि ॥ १॥ अंतः
एक्कारस ति ति दो दो दो दो उदेसएहिं नायव्वा । सत्तम अट्ठम नवमा एक्कसरा हुंति अज्झयणा ॥ ६७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org