Book Title: Yantrarajo
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलयेन्दुमूरिकतटीकासहितः। 48 केन्द्र 461 व्यासः 528 एवं चक्रावं यावत् केन्द्रव्यासा: साध्याः एवं क्रियमाणे भचक्रादूर्वं शेषांशाः 18121 अक्षांशाः 58 / 38. अत्र भााधिकबाच्छेषांयाः 18021 भचकात् गोध्यन्ते जाता: 178638 एते शेषांशाः उभयो: प्राग्वा ज्याफले साधित शेषफले विस्थानस्थेऽक्षफलेन एकत्र बुतो अन्यत्र वियुक्ती च अर्बीकते नातं त्रिंगदुखतांगानां केन्द्र 134. व्यासः 822 // 38 प्रथा अमेषादुनतांगा हीनाः नियन्तऽथे क्षिप्यन्ते च तथा माता: शेषांशाः 102138 पक्षांशाः 64 / 38 एभ्यः प्राग्वत् पत्रिंशदुब्रतांशानां केन्द्र 158 / 53 व्यासः 147127 अनयैव रीत्या नवत्यशपर्यन्तं केन्द्रव्यासा: सम्पादनीयाः / / अथ निरक्षांशात् लकाप्रदेशान्मेरुपर्यन्तं पूर्वापरदिग्ख्यापिमः सप्तविभागास्वदन्तर्वतिनां नगराणां अचांगज्ञानार्थ प्राद्यैः कल्पिता: सन्ति / तेषां यवनभाषया इकलीम इति संत्राः कताः / शनिगुरभौमरविशुक्रबुधसोमाः क्रमात् खा. मिनय एवं निरक्षलङ्करप्रदेशात् प्रतिभागमक्षांशास्त्रयोदश नवलिप्ताभि 12151 रूना मध्यरेखातः पूर्वापरभागस्था भवन्ति / एवं यत्राक्षांशाः त्रयोदश 13 षड्विंशतिः 26 एकोनचत्वारिंशत् 38. बिपञ्चाशत् 13 पञ्चषष्टि 65 रष्टसप्ततिः 7 नवतिः . पर्यन्ताः / अनेनैव क्रमेण सप्तभामाः स्युः परं हिपञ्चाश. 53 दशांशा यावअनुष्याणां निवासः . wr. . ' -imr... * .. समान For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150