Book Title: Yantrarajo
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Arbaa ronline ___ मलयेन्दुरिक्षतटीकासहितः / भवन्ति यत्र तु अचांगाना कायंशानां वैकदिकात योगे क्रियमादि सति नवराधिक्यं भवति नत्र खशीयधिकश- / तात् 18. पातितेषु शेषं मक्षत्राणां मध्यान्होनतांशा भव- / মি যা ল ব স্বামী স্ত্রীধর্মীয়ম মিল্লামन्ति / अत्रीदाहरणम् / यथा प्रस्तुताया रोहिंग्या: स्फुटा का- : तिरुत्तरा 15 / 22 / 6 दिसण्या याम्याक्षांश: 28 / 28 / 0 प्रल्पवाचान्यगा अक्षांशभ्यः पात्यन्ते शेषाः 13 / 16 / 54 एते या म्याचशेषत्वेन याच्या मतांशा बोध्या: एते नताशा नवतः / पास्यन्ते शेषाः 76 / 4336 एते रोहिण्याः परमोवतांशाः क- : प्यन्ते। एतावन्तोगान् रोहिणी अजोद्दिष्टभुजात् स्वमध्यमाक्र- : मतीति भावः / अनया युक्त्या सर्वेषां ननत्राणां नतीव्रताप्रसाधनं कायम् / अथ प्रतीत्यर्थ मंबत् 1457 चैत्रशक्त 15 दिनादागामि 1484 वर्षे अन्धादिवाचिंशचनाणा कान्तिहधर्म सौम्ययाम्यबाहाराषपरमोखतांशाः स्पष्टीकृत्य न्यासन प्रदृश्यन्ते यथा तहिने भारवीले रिख 771 सावनचन्द्रः 13 पुत् अध मकरादिषयस्य संख्याप्रमाणमा / मृगस्य वृत्तप्रमितिः खरामा- 3. स्तुलाजयोनन्दभुवोष्टरामाः 19 // 38 / कर्कस्य वयः चितिवायवः 12151 / स्यादानवेन्द्रमध्यादियमूहनीया // 58 // - - - mammi . .. . For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150