Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिभाबोधकम् / पत्र के ग व्यासः। पथ मक = स्प। पकक्षा, मर्म - स एगचा पा, मक = स्म / (प्रकेचा केकचा) / मग = स्म ( पचा + कैगचा ) ततः कंग- मग - मक एवं यदि इस दृक् हमसूत्रादधो याति तदा | तमोयोगः प्रतिभाव्यासो यः / / अनारसूनावतारोऽयम् / अभीष्टाधारवृत्तीयपृष्ठकेन्द्रान्तरं हि यत्। विधेटवृत्तविष्कमादलोनहितं ततः // 10 // तयोः खण्डजे स्पर्शरेखे तयोर्यनवेदन्तरं व्यासमानं तदेव / यदा स्यारणं चाममानं तदा तु तयोर्योगमानं भवेदव्यासमानम् // 11 // प्रथ यथा विधुवहत्तधरातले क्षितिजस्य प्रतिभाशानमभीष्ट तदा तयोः पृष्ठीय केन्ट्रान्तरं मनाशीननवतिः चि. तिषस्य म्यामद भपतिस्ततो वित्तविष्कम्मदतीनसचितमित्यादिना 2.- -. = - अचाप्रथम म रगतं तथा .- अक्षा+2.-१८. - अक्षा प्राभ्यां यहा स्याटणं चापमानमित्यादिना For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150