Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिमाबोधकम् / तदेव खण्डं विभुजाकृतं चेलम्बो भवेत्सब धरातले च // 4 // तत्राधारे कोणमाने समाने यहि स्तः स्वमातलच्यस योगात्। नूबाधारे कोणमाने नवीने ये स्तस्ताभ्यां छेदनं ताई वृत्तम् // 5 // ने कोणमाने समदिग्गत वा विभिन्नदिकस्य भवतः समाने / सदा विदा छेदनजातरूपं वेद्य तु नूनं वलयानुकारम् // 6 // इत्यादि सिध्यति / अथ गौतमत्तानां कस्य चिहत्तस्य धरातले भन्येषां / प्रतिभानानार्थ विधिः / निर्दिष्टवृत्तस्य धरातलं यत् यत्पृष्ट केन्द्रं च तदेकमत्र / वेद्य कामातहणकैन नित्यमाधारसंज निजष्टिचिन्हम् // 7 // गोलोद्भवानामिह मण्डलानां पालीगंता या निजद्दष्टिचिम्हात्। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150