Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / नरयेन्दुसरिकतटीकासरितः / 133 वश्य ज्याच्या इष्टोवताशावतेविंशोध्य पातयित्वा तकायां फसच्चाकोष्ठकश्यारीला तमा निज निज शा. भवं वर्ग विभजेत्। एवं शत्रुश्यस्य ने इटोवतांशानां शाम पसाया छाया भवति / पत्रोदाहरणम् / यथाअष्टोत्रतांशाः 12 तेषां शादमागुलशो: छाया कियती भवति उतांशा नवतेजयुताः 08 एरीया या पुस्तकलिखितफसच्यातः प्राप्तालाचा 131 पनया उदयाकुबशावर्गो 145 विभज्यले सन्चाबादशालथाहायाकुलाबा 56 / 18 पध सादमोबसायाः 12 एषां सप्ताङ्लयोः कियती शाया भवति / उतांग्राः 12 एते नवते. युताः 28 एतेषां या पुस्तकलिखितफलचातः सप्तासाचा 128 पनया सप्ताहक्षयवर्गों 8 विभज्यते ततो बादशोबांधानां सप्ताङ्गलशयोः छायाछुलाया 3312 एवमन्यचापि समा. नेयम् / अथ यधेप पर्वतप्राकारदेवतासयतोरणस्तम्भवक्षादीनां दूरे दर्शनादुश्चत्वधानमाह। स्तम्भादिकानामनुविध्य चाम्र यन्त्रण नक्षचवदुचतायाः / वात्यै खपादाग्रभुवं भुजागमप्ययित्वा च तदुन्नतांशान् / 550 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150