Book Title: Yantrarajo
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 यन्त्ररानी जाखाथ कोष्ठहितयाच शको छायां गृहीत्वान्यतरस्य चैकम् क्षिपन् विकर्षन् स्वधियाच भूयो भुजाग्रभागेन तदेव विध्वा // 56 / समयेमिमथास्य चिन्ह. इयान्तरं सप्तसमाइतं च। सूर्वाहतं वा निजमानयुक्तं कृत्वा वर्ददौहिततुङ्गतांशम्॥५७॥ एषां व्याख्या स्तम्भादिकामा अग्रं यन्त्रेण नक्षत्रवहिवा तुजताया प्रत्यै नानाय खपादायभूमि भुजाग्रं च चिन्ह यिवा तदुचतांशान् स्तम्भादीनां उक्तशान्विजाय तापताम्बतभागानां यायमध्ये पन्यतरस्यैकस्य छायाङ्गुसफज्याकोष्ठ मेभ्यो सहीत्वा तत्र स्त्रबुदण्या एवं चिपन्नथवा तती विकर्षस्तदुपरि नतानुब्रांशान् जात्वा भूयस्तदुपरि भुजाप्रमारोप्य भूमिस्थपूर्व चिन्हादग्रतः पृष्ठतश्च क्रममाणस्तदेव स्तम्भादीनामग्रं भुनानछिद्रण विध्वा स्वपादाग्रभूमिमायेत् / चिन्हदयस्यान्तरं हस्तवितस्त्य गुलाद्यं परिमापनमेकत्र स्थापयेत् / यदि सप्ताङ्गल छाया ग्रहीता भवेत् तदा तदन्तरं सप्तभिहचते यद्यन्यस्य तदा हादशभिः एवं कृते सति नि For Private And Personal Use Only

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150