Book Title: Yantrarajo
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मल येन्दुसूरिश्वतटीकासहितः / 128 तत्काले शुकास्तसमये अवपनपत्रस्योन्नतांशाः प्राथाः 60 तत्र नक्षत्रानने समानीतेऽपराजे शुक्रस्यास्तसाग्न सायनं 5 / 27 / 8 लम्नं वर्तते मकराननं तु 357 उपरि लग्न तत्र चिन्हं कला रव्यंशमपरे कुजे निधाय मकरास्ये 335 उपरि लम्ने सति चिन्हहयान्तरात् शुक्रस्य कात्तथा: 8 पात्यन्ते बखान पतन्ति समाकेष मेवान्तरं सवय भुतियोगेन 86 / 15 भञ्यते लवी दिनादिकालः // 24 // 42 यदि वेरधिको यहस्तदेष्यकालः हीनस्तदा गतकालः अवैध कालः 12 / / 42 एण्यत्वामिन 15 // 25 मध्ये योज्यते 62. जात एतावता पाश्चिनशुक्ल 3 यनौ घटी 1. पलेषु समये शुक्रस्यास्तः पथिमायां भवति / पर शताः सन्तु कवीश्वराणां स्वाथोपपत्तो गणितप्रबन्धाः / भस्माकमेतत्किल केवलाय परोपकाराय निधानमत्र / 64 // ग्रन्यास्मिन्यन्न राजस्य गम्भीरोऽम्मोनिधाविव / दुर्दुइयो निमज्जन्ति कुग्राइपरिपीडिताः // 65 // गुरूपदेशप्रबलं यानपावमिवाश्रिताः। सदुदयस्तरन्त्ये व विविधं गणितं परम् / 66 // विद्येयं महती मोक्ता गइने गखितागमे। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150