Book Title: Yantrarajo
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त्रराजो ततोलविता मकरास्यमंशोर्भागं विधायापरभूज देशे। पुनमगाग्रे प्रविधाय चिन्हें चिन्ददयस्यान्सरजान् विभागान् / 62 // कालांशकैरिष्टबगस्य हीनानत्वाय शेवं विभजेस्परावत् / रवः खगोदधिकस्तदेष्यकालो भवेद्धीनतरे गतोऽस्मिन् // 63 // एषां व्याख्या इट्टे दिन घटनास्यास्तसमये इष्टनाचको. बतांगान नावा तस्य नवरस्य पच्चं तेषु सत्रतांशेषु निवेप्रयापक्षितिजस्वं इष्टग्रास्वातनम्नं विन्याजानीयात् / ततो मकरान अवयित्वा अंघो: सूर्यस्य भागमंशं अपर कुर्ज निदेश्य पुनसु गानने चिन्हं त्वा चिन्हदयस्य पूर्वापरचिनयोरन्तरोनवानभागानंघानिष्टरहस्य कायांतीनाम्यत्वा अथ शेषं पुरावद्विभजेत् / रवेश्चेद्धिको यहो भवति तदा एष्यकाका प्रथीना भवति तदा गतकार! अभीदाहरशम् / संवत् 1137 आखिनकृष्ण 3. गुरौ दिनरात्रिसमये स्फुटौ रनिएको यन्चेष साधितो रविः सायनः // 18 54 मुक्ति: 584* शक्रः 526. भलिपना 27635 For Private And Personal Use Only

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150